Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 106

BORI CE: 05-106-001

सुपर्ण उवाच
अनुशिष्टोऽस्मि देवेन गालवाज्ञातयोनिना
ब्रूहि कामनुसंयामि द्रष्टुं प्रथमतो दिशम्

MN DUTT: 03-178-001

सुपर्ण उवाच अनुशिष्टोऽस्मि देवेन गालवाज्ञानयोनिना
ब्रूहि कामं तु कां यामि द्रष्टुं प्रथमतो दिशम्

M. N. Dutt: Suparna said I have been instructed by the god who is the source of all knowledge (to take you where you wish to be taken); tell me-which direction shall I first go, to show you.

BORI CE: 05-106-002

पूर्वां वा दक्षिणां वाहमथ वा पश्चिमां दिशम्
उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव

MN DUTT: 03-178-002

पूर्वां वा दक्षिणां वाऽहमथवा पश्चिमां दिशम्
उत्तरां वा द्विजश्रेष्ठं कुतो गच्छामि गालव

M. N. Dutt: The east or the south or the western point or the northern, O you foremost among the twice-born, where shall I go, OGalava.

BORI CE: 05-106-003

यस्यामुदयते पूर्वं सर्वलोकप्रभावनः
सविता यत्र संध्यायां साध्यानां वर्तते तपः

BORI CE: 05-106-004

यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत्
चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः

BORI CE: 05-106-005

हुतं यतोमुखैर्हव्यं सर्पते सर्वतोदिशम्
एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः

MN DUTT: 03-178-003

यस्यामुदयते पूर्वं सर्वलोकप्रभावनः
सविता यत्र संध्यायां साध्यानां वर्तते तपः
यस्यां पूर्वं मतिर्याता यया व्याप्तमिदं जगत्
चक्षुषी यत्र धर्मस्य यत्र चैध सुतिष्ठितेः
कृतं यतो हुतं हव्यं सर्पते सर्वतोदिशम्
एतद् द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः

M. N. Dutt: Where the sun which lights all the worlds first rises and where in the evening the Saddhya practice asceticism, where was first born the intelligence, by which is pervaded this earth and where the two eyes of Dharma are set in order to guide the universe, in which point offers of clarified butter were first made which afterwards flowed in all directions; this, 0 foremost among the twice-born is the gate of day and time.

BORI CE: 05-106-006

यत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः
यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः

MN DUTT: 03-178-004

अत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः
यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसम्भवाः

M. N. Dutt: Here in days of old the female children of Daksha brought forth their children-the direction in which those born of Kashyapa grew up.

BORI CE: 05-106-007

यतोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत
सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम्

MN DUTT: 03-178-005

अदोमूला सुराणां श्रीयंत्र शक्रोऽभ्यषिच्यत
सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम्

M. N. Dutt: Here is the source of the prosperity of the gods, where Shakra was appointed in the kingship of the immortals, where even the gods, O regenerate Rishi, practiced asceticism.

BORI CE: 05-106-008

एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते
यस्मात्पूर्वतरे काले पूर्वमेषावृता सुरैः

BORI CE: 05-106-009

अत एव च पूर्वेषां पूर्वामाशामवेक्षताम्
पूर्वकार्याणि कार्याणि दैवानि सुखमीप्सता

MN DUTT: 03-178-006

एतस्मात् कारणाद् ब्रह्मन् पूर्वेत्येषा दिगुच्यते
यस्मात् पूर्वतरे काले पूर्वमेवावृता सुरैः
अत एव च सर्वेषां पूर्वामाशां प्रचक्षते
पूर्वं सर्वाणि कार्याणि दैवानि सुखमीप्सता

M. N. Dutt: For this, O Brahmana, this direction is called east (Poorvi) for in the days of yore it was over-spread by the gods. Therefore it is said to be in the possession of the oldest inhabitants; in the east, were done all the acts by the gods who were desirous of obtaining happiness.

BORI CE: 05-106-010

अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः
अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु

MN DUTT: 03-178-007

अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः
अत्रैवोक्ता सवित्राऽऽसीत् सावित्री ब्रह्मवादिषु

M. N. Dutt: Here were the Vedas chanted first by the prosperous Being, the Creator of the universe; in this direction out of the mouth of the sun is said to be born the goddess Savitri among the chanters of the Vedas.

BORI CE: 05-106-011

अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम
अत्र लब्धवरैः सोमः सुरैः क्रतुषु पीयते

MN DUTT: 03-178-008

अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम
अत्र लब्धवरः सोमः सुरैः क्रतुषु पीयते

M. N. Dutt: Here were given Surya the hymn of the Yajurveda, O best among the twice-born and here was drunk the Soma juice, previously sacrificial ceremonies.

BORI CE: 05-106-012

अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते
अत्र पातालमाश्रित्य वरुणः श्रियमाप च

MN DUTT: 03-178-009

अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते
अत्र पातालमाश्रित्य वरुण: श्रियमाप च

M. N. Dutt: Here were sacrificial fires gratified by offerings of objects of the same origin and class (milk and clarified butter) and here did Varuna attain to his prosperity resorting to the region of the Patala.

BORI CE: 05-106-013

अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ
सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते

MN DUTT: 03-178-010

अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ
सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते

M. N. Dutt: Here, in days of old, O best among the twice born, took place the birth, attainment to fame and death of the ancient Rishi Vasishtha.

BORI CE: 05-106-014

ओंकारस्यात्र जायन्ते सूतयो दशतीर्दश
पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः

MN DUTT: 03-178-011

ओङ्कारस्यात्र जायन्ते सुतयो दशतीर्दश
पिबन्ति मुनयो यत्र हविधूमं स्म धूमपाः

M. N. Dutt: Here was first created the On (the magical beginning of every Mantra) in all its ten times ten branches; and here did the smoke-eating ascetics eat the smoke issuing from sacrificial fire.

BORI CE: 05-106-015

प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने
शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः

MN DUTT: 03-178-012

प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने
शक्रेण यज्ञभागार्थं दैवतेषु प्रकल्पिताः

M. N. Dutt: Here were massacred many boars and Other animals by Shakra to be used as offerings for sacrificial ceremonies dedicated to the gods.

BORI CE: 05-106-016

अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये
उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः

MN DUTT: 03-178-013

अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये
उदयंस्तान् हि सर्वान् वै क्रोधाद्धन्ति विभावसुः

M. N. Dutt: Here does the sun rise and slay in his rage all ungrateful men and Asuras.

BORI CE: 05-106-017

एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च
एष पूर्वो दिशाभागो विशावैनं यदीच्छसि

MN DUTT: 03-178-014

एतद् द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च
एष पूर्वो दिशां भागो विशावोऽत्र यदीच्छसि

M. N. Dutt: This is the gate of the three worlds and of heaven and happiness; this direction is the eastern quarter and we shall enter it if you like.

BORI CE: 05-106-018

प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः
ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम्

MN DUTT: 03-178-015

प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः
ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम्

M. N. Dutt: My duty is to do what you wish, for I am ready to carry out your orders; speaks, O Galava and I shall go; listen to me about another cardinal point.

Home | About | Back to Book 05 Contents | ← Chapter 105 | Chapter 107 →