Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 107

BORI CE: 05-107-001

सुपर्ण उवाच
इयं विवस्वता पूर्वं श्रौतेन विधिना किल
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक्

MN DUTT: 03-179-001

सुपर्ण उवाच इयं विवस्वता पूर्वं श्रौतेन विधिना किल
गुरवे दक्षिणां दत्ता दक्षिणेत्युच्यते च दिक्

M. N. Dutt: Suparna said This direction, in days of old, was given away by Vivasvat after the performance of a sacrifice according to the usual custom as a final present (Dakshina) to his spiritual guide; so this direction is called south (Dakshina).

BORI CE: 05-107-002

अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः
अत्रोष्मपानां देवानां निवासः श्रूयते द्विज

MN DUTT: 03-179-002

अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः
अत्रोष्मपाणां देवानां निवासः श्रूयते द्विज

M. N. Dutt: In this direction do the Pitris of the three worlds live and it is said, O twice born one, that this is the residence of those gods that subsist on smoke.

BORI CE: 05-107-003

अत्र विश्वे सदा देवाः पितृभिः सार्धमासते
इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम्

MN DUTT: 03-179-003

अत्र विश्वे सदा देवाः पितृभिः सार्धमासते
इज्यमानाः स्म लोकेषु सम्प्राप्तास्तुल्यभागताम्

M. N. Dutt: In this part of the universe the gods along with the Pitris ever reside, who are worshipped in sacrifices in the world and get equal share with the Pitris.

BORI CE: 05-107-004

एतद्द्वितीयं धर्मस्य द्वारमाचक्षते द्विज
त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः

MN DUTT: 03-179-004

एतद् द्वितीयं देवस्य द्वारमाचक्षते द्विज
त्रुटिशो लवशश्चापि गण्यते कालनिश्चयः

M. N. Dutt: This direction is said to be the second gate to virtue, O twice born one and here does the king of death, with a sure hand, calculate the life allotted to men, in Trutis and Lavas (periods of time).

BORI CE: 05-107-005

अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा
तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः

MN DUTT: 03-179-005

अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा
तथा राजर्षयः सर्वे निवसन्ति गतव्यथा:

M. N. Dutt: Here do the divine Rishis and the Rishis of the world of the Pitris as also Rishis of royal descent all reside, always being beyond the reach of pain.

BORI CE: 05-107-006

अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते
गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः

MN DUTT: 03-179-006

अत्र धर्मश्च सत्यं च कर्म चात्र निगद्यते
गतिरेषा द्विजश्रेष्ठ कर्मणामवसायिनाम्

M. N. Dutt: Here are virtue and truth, here the acts of men bear fruit and this is the refuge, O foremost among the twice born, of the acts of those that are dead.

BORI CE: 05-107-007

एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते
वृता त्वनवबोधेन सुखं तेन न गम्यते

MN DUTT: 03-179-007

एषा दिक् सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते
वृता त्वनवबोधेन सुखं तेन न गम्यते

M. N. Dutt: This is that direction, O foremost among the twice born, where every body must go; and as all of them are surrounded by the darkness of ignorance they cannot come here with perfect happiness.

BORI CE: 05-107-008

नैरृतानां सहस्राणि बहून्यत्र द्विजर्षभ
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः

MN DUTT: 03-179-008

नैर्ऋतानां सहस्राणि बहून्यत्र द्विजर्षभ
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः

M. N. Dutt: Here are many thousands of Rakshasas, O best among the twice born, who have been created to stand in the way of men coming to these regions and who can be perceived by those who have not brought their souls under control.

BORI CE: 05-107-009

अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च
गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज

MN DUTT: 03-179-009

अत्र मन्दरकुलेषु विप्रर्षिसदनेषु च
गायन्ति गाथा गन्धर्वाश्चित्तबुद्धिहरा द्विज

M. N. Dutt: Here in the secluded spots of the Mandara mountains and in the residences of regenerate Rishis the Gandharvas chant songs stealing away the head and the heart, O twice born one.

BORI CE: 05-107-010

अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः
गतदारो गतामात्यो गतराज्यो वनं गतः

MN DUTT: 03-179-010

अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः
गतदारो गतामात्यो गतराज्यो वनं गतः

M. N. Dutt: The Daityas Raivata, having heard the hymns of the Samaveda chanted here, abandoned wife, friends and kingdoms and went into the forest.

BORI CE: 05-107-011

अत्र सावर्णिना चैव यवक्रीतात्मजेन च
मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते

MN DUTT: 03-179-011

अत्र सावर्णिना चैव यवक्रीतात्मजेन च
मर्यादा स्थापिता ब्रह्मन् यां सूर्यो नातिवर्तते

M. N. Dutt: Here by the son of Savarni and that of Yavakrita was fixed a limit, O Brahmana, which Surya does not pass beyond.

BORI CE: 05-107-012

अत्र राक्षसराजेन पौलस्त्येन महात्मना
रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता

MN DUTT: 03-179-012

अत्र राक्षसराजेन पौलस्त्येन महात्मना
रावणेन तपश्चीक़ सुरेभ्योऽमरता वृता

M. N. Dutt: Here by the great-souled son of Pulastya Ravana, the king of Rakshasas who practiced austerities, was solicited immortality of the gods.

BORI CE: 05-107-013

अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान्
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा

MN DUTT: 03-179-013

अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्यमीयिवान्
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा

M. N. Dutt: Here by his habits of life did Vritra (the Asura) incur the hostility of Shankra and here do the lives of all being come and again dissolve into their five elephants.

BORI CE: 05-107-014

अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव
अत्र वैतरणी नाम नदी वितरणैर्वृता
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते

MN DUTT: 03-179-014

अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव
अत्र वैतरणी नाम नदी वितरणैर्वृता

M. N. Dutt: Here men, the doers of wicked acts, cannot go, O Galava and here is the river Vaitarani surrounded by people who cannot obtain salvation and cross it.

Corresponding verse not found in BORI CE

MN DUTT: 03-179-015

अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते
अत्र वृत्तो दिनकरः सुरसं क्षरते पयः

M. N. Dutt: Here do men come and attain to a termination of their happiness and misery and coming here does the maker of day (the sun) pour water having a nice taste.

BORI CE: 05-107-015

अत्रावृत्तो दिनकरः क्षरते सुरसं पयः
काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः

BORI CE: 05-107-016

अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन्
लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ

BORI CE: 05-107-017

अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः
विदुर्यं कपिलं देवं येनात्ताः सगरात्मजाः

BORI CE: 05-107-018

अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः
अधीत्य सखिलान्वेदानालभन्ते यमक्षयम्

BORI CE: 05-107-019

अत्र भोगवती नाम पुरी वासुकिपालिता
तक्षकेण च नागेन तथैवैरावतेन च

MN DUTT: 03-179-015

अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते
अत्र वृत्तो दिनकरः सुरसं क्षरते पयः

MN DUTT: 03-179-016

काष्ठां चासाद्य वासिष्ठी हिमपुत्सृजते पुनः
अत्राहं गालव पुरा क्षुधातः परिचिन्तयन्

MN DUTT: 03-179-017

लब्धवान् युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ
अत्र चक्रधनुर्नाम सूर्याज्जातो महानृषिः

MN DUTT: 03-179-018

विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः
अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः

MN DUTT: 03-179-019

अधीत्य सकलान् वेदाँल्लेभिरे मोक्षमक्षयम्
अत्र भोगवती नाम पुरी वासुकिपालिता

MN DUTT: 03-179-020

तक्षकेण च नागेन तथैवैरावतेन च
अत्र निर्याणकालेऽपि तमः सम्प्राप्यते महत्

M. N. Dutt: Here do men come and attain to a termination of their happiness and misery and coming here does the maker of day (the sun) pour water having a nice taste. And having gone again to the cardinal point, pervaded by Vasishtha he lets fall dew; and here did I, in days of old being hungry and thinking about how to satisfy it. See fighting with each other, a large elephant and a big tortoise. Here was born from the sun the great Rishi named Chakradhanu, Who was afterwards known as the god Kapila by whom were afflicted the sons of Sagara; and here did the class of Brahmanas known as Shivas, well versed in the Vedas, meet with success. And having studied all the Vedas, they obtained endless salvation; here is the city named Bhogavati ruled by Vasuki. And by the Naga, Takshaka and also by Airavala; and here at the time of their journey men meet with a great gloom.

BORI CE: 05-107-020

अत्र निर्याणकालेषु तमः संप्राप्यते महत्
अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-107-021

एष तस्यापि ते मार्गः परितापस्य गालव
ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम

MN DUTT: 03-179-021

अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना
एष तस्यापि ते मार्गः परिचार्यस्य गालव
ब्रूहि मे यदि गन्तव्यं प्रतीची शृणु चापराम्

M. N. Dutt: Which is impregnable even by Bhaskara (the sun himself) or by fire. Even this is your way, O Galava, worthy of attention, tell me if you want to go in this direction; listen now to the description of another direction, the west.

Home | About | Back to Book 05 Contents | ← Chapter 106 | Chapter 108 →