Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 108

BORI CE: 05-108-001

सुपर्ण उवाच
इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः
सदा सलिलराजस्य प्रतिष्ठा चादिरेव च

MN DUTT: 03-180-001

सुपर्ण उवाच इयं दिग् दयिता राज्ञो वरुणस्य तु गोपतेः
सदा सलिलराज्य प्रतिष्ठा चादिरेव च

M. N. Dutt: Suparna said This direction is the favorite one of king Varuna, the lord of the seas. In fact this has been the region of the birth of the king of the waters and even the region of his influence.

BORI CE: 05-108-002

अत्र पश्चादहः सूर्यो विसर्जयति भाः स्वयम्
पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम

MN DUTT: 03-180-002

अत्र पश्चादहः सूर्यो विसर्जयति गाः स्वयम्
पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम

M. N. Dutt: Here does the sun abandon his rays himself last of all ((Paschata) in the day; this is known as the western direction, O best among the twice born.

BORI CE: 05-108-003

यादसामत्र राज्येन सलिलस्य च गुप्तये
कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत्

MN DUTT: 03-180-003

यादसामत्र राज्येन सलिलस्य च गुप्तये
कश्यपो भगवान् देवो वरुणं स्माभ्यषेचयत्

M. N. Dutt: For ruling over aquatic animals and for the protection of the waters, the illustrious and divine sage Kashyapa anointed Varuna.

BORI CE: 05-108-004

अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट्
जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा

MN DUTT: 03-180-004

अत्र पीत्वा समस्तान् वै वरुणस्य रसांस्तु षट्
जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा

M. N. Dutt: Here having drunk all the six juices of Varuna, the moon, the destroyer of darkness, becomes new again in the very beginning of the light half of the month.

BORI CE: 05-108-005

अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा
निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज

MN DUTT: 03-180-005

अत्र पश्चात् कृता दैत्या वायुना संयतास्तदा
निःश्वसन्तो महावातैरर्दिताः सुषुपुर्द्विज

M. N. Dutt: Here were the Daityas vanquished by Vayu and then confined by him; and O twice born one, they slept here (the sleep that knows no waking) breathing hard and afflicted by a high wind.

BORI CE: 05-108-006

अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः
अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति

MN DUTT: 03-180-006

अत्र सूर्यं प्रणयिन प्रतिगृह्णाति पर्वतः
अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति

M. N. Dutt: Here does the mountain named Asta receive the sun as if in love owing to which the evening twilight vanishes away in the west.

BORI CE: 05-108-007

अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये
जायते जीवलोकस्य हर्तुमर्धमिवायुषः

MN DUTT: 03-180-007

अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये
जायते जीवलोकस्य हर्तुमर्धमिवायुषः

M. N. Dutt: From here at the end of the day do the night and sleep come and spread themselves as it were to steal away half the life of living creatures.

BORI CE: 05-108-008

अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम्
विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः

MN DUTT: 03-180-008

अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम्
विगर्भामकरोच्छनो यत्र जातो मरुद्गणः

M. N. Dutt: In this quarter seeing the goddess Diti, who bore a child, asleep, Shakra cut up the focus from which were born the group of Maruts.

BORI CE: 05-108-009

अत्र मूलं हिमवतो मन्दरं याति शाश्वतम्
अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते

MN DUTT: 03-180-009

अत्र मूलं हिमवतो मन्दरं याति शाश्वतम्
अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते

M. N. Dutt: In this direction the base of the Himavat mountain is extended to the eternal Mandara and no one can reach the end of this mountain even in a thousand years.

BORI CE: 05-108-010

अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च
उदधेस्तीरमासाद्य सुरभिः क्षरते पयः

MN DUTT: 03-180-010

अत्र काञ्चनशैलस्य काञ्चनाम्बुरुहस्य च
उदधेस्तीरमासाद्य सुरभिः क्षरते पयः

M. N. Dutt: In this direction coming to the shore of the sea having golden mountains and golden lotuses, does Suravi yield her milk.

BORI CE: 05-108-011

अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते
स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः

MN DUTT: 03-180-011

अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते
स्वर्भानोः सूर्यकल्पस्य सोमसूर्यो जिघांसतः

M. N. Dutt: Here in the midst of this ocean is seen the hcadless truck of Svarabhanu, (Rahu) who is like the sun himself, lever bent on allowing the sun the moon.

BORI CE: 05-108-012

सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः
अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः

MN DUTT: 03-180-012

सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः
अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः

M. N. Dutt: Here is heard the loud sound of chanting (the Vedas) by Suvarnashiras who is ever youthful and who is immeasurable and invincible in energy.

BORI CE: 05-108-013

अत्र ध्वजवती नाम कुमारी हरिमेधसः
आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात्

MN DUTT: 03-180-013

अत्र ध्वजवती नाम कुमारी हरिमेधसः
आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात्

M. N. Dutt: Here the daughter of Harimedhas named Dhvajavati remained fixed to the sky by the command of the sun who said-Remain here, remain here.

BORI CE: 05-108-014

अत्र वायुस्तथा वह्निरापः खं चैव गालव
आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति
अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः

MN DUTT: 03-180-014

अत्र वायुस्तथा वह्निरापः खं चापि गालव
आह्निकं चैव नैशं च दुःखं स्पर्श विमुञ्चति

M. N. Dutt: Here wind and fire and water and earth, O Galava, remain dispossessed of the power of giving pain at their contact, day and night.

Corresponding verse not found in BORI CE

MN DUTT: 03-180-015

अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम्

M. N. Dutt: From this place forward the sun has recourse to a straight path and here do all the luminous bodies enter the sphere of Aditi (the solar sphere).

BORI CE: 05-108-015

अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम्
अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना
निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः

MN DUTT: 03-180-016

अष्टविंशतिरात्रं च चक्रम्य सह भानुना
निष्पतन्ति पुनः सूर्यात् सोमसंयोगयोगतः

M. N. Dutt: Having journeyed for twenty eight nights in company with the sun they come out again from the solar sphere, being united with the moon.

BORI CE: 05-108-016

अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः
अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणाश्रयाः

MN DUTT: 03-180-017

अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः
अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणालये

M. N. Dutt: Here in this direction life the sources of rivers from which again rise the seas and here in the region of Varuna are the waters of all the three worlds.

BORI CE: 05-108-017

अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम्
अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम्

MN DUTT: 03-180-018

अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम्
अनादिनिधस्यात्र विष्णोः स्थानमनुत्तमम्

M. N. Dutt: Here is the residence, of Ananta, the king of snakes and here is the place of Vishnu, who has no beginning nor end and than whom nothing is better.

BORI CE: 05-108-018

अत्रानलसखस्यापि पवनस्य निवेशनम्
महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम्

MN DUTT: 03-180-019

अत्रानलसखस्यापि पवनस्य निवेशनम्
महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम्

M. N. Dutt: Here is also the residence of Pavana (wind) the friend of Anala (fire) and here is the residence of the great Rishi Kashyapa, the son of Maricha.

BORI CE: 05-108-019

एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः
ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम

MN DUTT: 03-180-020

एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः
ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम

M. N. Dutt: This western direction is described to you in the course of my description of the cardinal points; speak, O Galava, ( best among the twice born, in which direction you will go.

Home | About | Back to Book 05 Contents | ← Chapter 107 | Chapter 109 →