Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 113

BORI CE: 05-113-001

नारद उवाच
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम्
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः

MN DUTT: 03-185-001

नारद उवाच एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम्
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः

M. N. Dutt: Narada said Being thus addressed by Suparna in excellent words conducive to his benefit and think calmly on these words and considering them again and again,

BORI CE: 05-113-002

यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः
ययातिर्वत्सकाशीश इदं वचनमब्रवीत्

MN DUTT: 03-185-002

यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः
ययातिः सर्वकाशीश इदं वचनमब्रवीत्

M. N. Dutt: The performer of a thousand sacrifices and the lord who, in gifts, was the prince of givers, Yayati, the ruler of all the Kashis said these words,

BORI CE: 05-113-003

दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम्
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम्

MN DUTT: 03-185-003

दृष्ट्वा प्रियसखं टायं गालवं च द्विजर्षभम्
निदर्शनं च तपसा भिक्षा श्लाघ्यां च कीर्तिताम्

M. N. Dutt: With his eye on his dear friend Tarkshya, as also on the best among the twice-born, Galava, and considering the alms asked for by a devotee as described to him as a highly praiseworthy example,

BORI CE: 05-113-004

अतीत्य च नृपानन्यानादित्यकुलसंभवान्
मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च

MN DUTT: 03-185-004

अतीत्य च नृपानन्यानादित्यकुलसम्भवान्
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च

M. N. Dutt: And especial considering that they had come to him passing over the kings born in the solar race.

BORI CE: 05-113-005

अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्
अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ

MN DUTT: 03-185-005

अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्
अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ

M. N. Dutt: To-day is my birth blessed and my race absolved from sins; to-day is this country, over which I rule, freed from sins by you, O Tarkshya, who are sinless.

BORI CE: 05-113-006

वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा
न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे

MN DUTT: 03-185-006

वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे

M. N. Dutt: O friend, I want to tell you however that I am not the same wealthy man that you knew me to be in days of old. O friend, my wealth has been diminished

BORI CE: 05-113-007

न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग
न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे

BORI CE: 05-113-008

तत्तु दास्यामि यत्कार्यमिदं संपादयिष्यति
अभिगम्य हताशो हि निवृत्तो दहते कुलम्

MN DUTT: 03-185-007

न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग
न चाशामस्य विप्रर्षेवितथीकर्तुमुत्सहे
तत् तु दास्यामि यत् कार्यमिदं सम्पादयिष्यति
अभिगम्य हताशो हि निवृत्तो दहते कुलम्

M. N. Dutt: But at the same time I am unable to make your coming here useless, 0 wanderer of the heavens; nor do I dare frustrate the hopes entertained by the regenerate Rishi; I shall therefore give that which will accomplish this purposes of his.

BORI CE: 05-113-009

नातः परं वैनतेय किंचित्पापिष्ठमुच्यते
यथाशानाशनं लोके देहि नास्तीति वा वचः

MN DUTT: 03-185-008

नातः परं वैनतेय किंचित् पापिष्ठमुच्यते
यथाशानाशनाल्लोके देहि नास्तीति वा वचः

M. N. Dutt: A man, who having come to another with a hope and returns with that hope frustrated, consumes the entire race; and O son of Vinata, it is said that nothing is more

BORI CE: 05-113-010

हताशो ह्यकृतार्थः सन्हतः संभावितो नरः
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम्

MN DUTT: 03-185-009

हताशो ह्यकृतार्थः सन् हतः सम्भावितो नरः
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम्

M. N. Dutt: Capable than the saying of a man, in this world "I have not got it" to a man who comes to him entertaining a hope in him. The man, who is unsuccessful in his suit and whose hopes are frustrated,

BORI CE: 05-113-011

तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी

MN DUTT: 03-185-010

तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी

M. N. Dutt: Slays the sons and grandsons of the man who dose not do him good. Therefore this daughter of mine, who will be perpetuator of four races,

BORI CE: 05-113-012

सदा देवमनुष्याणामसुराणां च गालव
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम्

MN DUTT: 03-185-011

प्रदास्यन्ति नृपा सदा देवमनुष्याणामसुराणां च गालव
कादिक्षता रूपतो बाला सुता मे प्रतिगृह्यताम्

M. N. Dutt: This one resembling the daughter of a god and the promoter of every virtue and who is ever solicited by the gods, human beings and Asuras, O Galava,

BORI CE: 05-113-013

अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम्
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते

MN DUTT: 03-185-012

अस्याः शुल्कं राज्यमपि ध्रुवम्
किं पुनः श्यामकर्णानां हयानां द्वे चतुः शते

M. N. Dutt: For her beauty do you accept. Rulers of men will surely you even their kingdom as her dowry,

BORI CE: 05-113-014

स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम्
अहं दौहित्रवान्स्यां वै वर एष मम प्रभो

MN DUTT: 03-185-013

स भवान् प्रतिगृह्णातु ममैतां माधवीं सुताम्
अहं दौहित्रवान् स्यां वै वर एष मम प्रभो

M. N. Dutt: Not to speak of twice four hundred horses each with a black ear; therefore do you accept this daughter of mine, Madhvi.

BORI CE: 05-113-015

प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया

MN DUTT: 03-185-014

प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया

M. N. Dutt: The only boon that I ask for, O lord, is that I may have a grandson by her.” Having taken that girl with them Galava with the bird,

BORI CE: 05-113-016

उपलब्धमिदं द्वारमश्वानामिति चाण्डजः
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम्

MN DUTT: 03-185-015

उपलब्धमिदं द्वारमश्वानामिति चाण्डजः
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम्

M. N. Dutt: And saying "we see you again” went away. Saying: “The means for obtaining the horses has now been gained," the one born of an egg too

BORI CE: 05-113-017

गते पतगराजे तु गालवः सह कन्यया
चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत्

MN DUTT: 03-185-016

गते पतगराजे तु गालवः सह कन्यया
चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत्

M. N. Dutt: Went away, after for the permission of Galava, to his own place. And the king of birds having gone away Galava along with that maiden,

BORI CE: 05-113-018

सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम्

MN DUTT: 03-185-017

सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम्

M. N. Dutt: Began to think about the king who could offer suitable dowry for her and in his mind decided to go to that best among the kingsHaryashva, of the race of Ikshvaku.

BORI CE: 05-113-019

कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम्
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम्

MN DUTT: 03-185-018

कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम्
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम्

M. N. Dutt: He ruled over Ayodhya, was endued with great over Ayodhya, was endued with great prowess and had an army with four divisions and had also in his possession enough of treasures and coins, who was dear to his subject and to whom the twice born were also dear,

BORI CE: 05-113-020

तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत्
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी

MN DUTT: 03-185-019

तमुवागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत्
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी

M. N. Dutt: Who desirous of the peace of his subjects was practicing excellent austerities. The regenerate Rishi Galava, Having approached him, Haryashva, said to him:

BORI CE: 05-113-021

इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम्
शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा संप्रधार्यताम्

MN DUTT: 03-185-020

इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम्
शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम्

M. N. Dutt: "This girl in my possession, O chief among kings, increases a race by bringing forth children, O Haryashva; accept her by offering a dowry. I shall describe to you what dowry, to offer and hearing that you decide it."

Home | About | Back to Book 05 Contents | ← Chapter 112 | Chapter 114 →