Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 119

BORI CE: 05-119-001

नारद उवाच
अथ प्रचलितः स्थानादासनाच्च परिच्युतः
कम्पितेनैव मनसा धर्षितः शोकवह्निना

MN DUTT: 03-191-001

नारद उवाच अथ प्रचलितः स्थानादासनाच्च परिच्युतः
कम्पितेनेव मनसा धर्षितः शोकवह्निना

M. N. Dutt: Narada said Being thus turned out from his place in heaven) and deprived of his seat there, his heart trembling and consumed by the fire of grief.

BORI CE: 05-119-002

म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः
विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः

MN DUTT: 03-191-002

म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः
विघूर्णन् स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः

M. N. Dutt: With his garlands rendered pale, his senses taking leave of him, deprived of his crown and other ornaments, with his head reeling and his entire body relaxed and robbed of his robes and ornaments,

BORI CE: 05-119-003

अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः
शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम्

MN DUTT: 03-191-003

अदृश्यमानस्तान् पश्यन्नपश्यंश्च पुनः पुनः
शून्यः शून्येन मनसा प्रपतिष्यन् महीतलम्

M. N. Dutt: Incapable of being known, and now seeing and again not seeing those gods he fell down to the earth below with his mind in despair and his intellect a blank.

BORI CE: 05-119-004

किं मया मनसा ध्यातमशुभं धर्मदूषणम्
येनाहं चलितः स्थानादिति राजा व्यचिन्तयत्

MN DUTT: 03-191-004

किं मया मनसा ध्यातमशुभं धर्मदूषणम्
येनाहं चलित: स्थानादिति राजा व्यचिन्तयत्

M. N. Dutt: "What inauspicious and sinful thought was entertained by me in my mind, in consequence of which I have been turned out from my place in heaven?” Thus did the king think within himself.

BORI CE: 05-119-005

ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा
अपश्यन्त निरालम्बं ययातिं तं परिच्युतम्

MN DUTT: 03-191-005

ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा
अपश्यन्त निरालम्बं तं ययाति परिच्युतम्

M. N. Dutt: All the kings who were there (in heaven) as also those who had obtained salvation and the Apasaras laughed at Yayati being hurled down from heaven and falling down, having you support to cling to.

BORI CE: 05-119-006

अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः
ययातिमब्रवीद्राजन्देवराजस्य शासनात्

MN DUTT: 03-191-006

अथैत्य पुरुषः कश्चित् क्षीणपुण्यनिपातकः
ययातिमब्रवीद् राजान् देवराजस्य शासनात्

M. N. Dutt: Then did some officers whose duty it was to hurl down men, whose religious merit had been rewarded by a sufficiently long term of residence in heaven, coming there said to Yayati, "O king, by command of the king among the gods,

BORI CE: 05-119-007

अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे
मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज
न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत्

MN DUTT: 03-191-007

अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे
मानेन भ्रष्टः स्वर्गस्ते नाहस्त्वं पार्थिवात्मज

M. N. Dutt: You are exceedingly intoxicated with vanity and there is no body you have not insulted and owing to this vanity you are no longer fit for heaven, O you born of a king.

Corresponding verse not found in BORI CE

MN DUTT: 03-191-008

न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत्
पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः

M. N. Dutt: No one knows you here too, therefore down you and fall down.” “I shall fall among the good” the son of Nahusha said these words three times.

BORI CE: 05-119-008

पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः
पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः

BORI CE: 05-119-009

एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान्
चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः

BORI CE: 05-119-010

प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः
वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम्

MN DUTT: 03-191-008

न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत्
पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः

MN DUTT: 03-191-009

पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान्

MN DUTT: 03-191-010

चतुरोऽपश्यत नृपस्तेषां मध्ये पपात ह
प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः

MN DUTT: 03-191-011

वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम्
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम्

M. N. Dutt: No one knows you here too, therefore down you and fall down.” “I shall fall among the good” the son of Nahusha said these words three times. While falling that foremost of those who had attained salvation thought of the course of his fall (and the place he should fall on in the end.) At this time he saw four kings and fell among them. They were Pratardana, Vasumanas, Shibi the son of Ushinara and Ashtaka. Who were gratifying the lord of the gods by the performance of the sacrificial ceremony known Vajapeya. And the smoke proceeding from that sacrificial ceremony had gone to the very gates of heaven.

BORI CE: 05-119-011

तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम्
ययातिरुपजिघ्रन्वै निपपात महीं प्रति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-119-012

भूमौ स्वर्गे च संबद्धां नदीं धूममयीं नृपः
स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः

MN DUTT: 03-191-012

ययातिरुपजिघ्रन् वै निपपात महीं प्रति
भूमौ स्वर्गे च सम्बद्धां नदी धूममयीमिव
गङ्गां गामिव गच्छन्तीमालम्ब्य जगतीपतिः

M. N. Dutt: Yayati fell towards the earth smelling that river of smoke which connected as it were the earth with the heaven.

BORI CE: 05-119-013

श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु
मध्ये निपतितो राजा लोकपालोपमेषु च

MN DUTT: 03-191-013

श्रीमत्स्ववभृथाग्रयेषु चतुर्पु प्रतिबन्धुषु
मध्ये निपतितो राजा लोकपालोपमेषु सः

M. N. Dutt: The lord, of the earth following the course of that smoke which was moving like the Ganga in heaven, came among those foremost of the performers of sacrifices who were his own relatives;

BORI CE: 05-119-014

चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु
पपात मध्ये राजर्षिर्ययातिः पुण्यसंक्षये

MN DUTT: 03-191-014

चतुषू हुतकल्पेषु राजसिंहमहाग्निषु
पपात मध्ये राजर्षिर्ययाति: पुण्यसंक्षये

M. N. Dutt: as Among those who were like the supporters of the earth; among those four who were as lions among kings and like the great fire in sacrificial ceremonies the king Yayati fell.

BORI CE: 05-119-015

तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः
को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा

MN DUTT: 03-191-015

तमाहुः पार्थिवाः सर्वे दीप्यमानमिव श्रिया
को भवान् कस्य वा बन्धुर्देशस्य नगरस्य वा

M. N. Dutt: The Royal Rishi Yayati, after all his religious merit had been spent up, fell among them; all the rulers of the earth said to him who was effulgent with beauty. “Who are you? With whom are you related, and from what town and country are you?

BORI CE: 05-119-016

यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा
न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वया

MN DUTT: 03-191-016

यक्षो वाप्यथवा देवो गन्धर्वो राक्षसोऽपि वा
न हि मानुषरूपोऽसि को वाऽर्थः काइझ्यते त्वया
१६

M. N. Dutt: Are you a Yakasha or a god, a Gandharva or a Rakshasa, for you have not the appearance of a human being; and what is the object desired for by you?”

BORI CE: 05-119-017

ययातिरुवाच
ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः
पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः

MN DUTT: 03-191-017

ययातिरुवाच ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः
पतेयं सत्स्विति ध्यायन् भवत्सु पतितस्ततः

M. N. Dutt: Yayati said I am the royal Rishi Yayati and the religious merit acquired by me being spent up have been turned out from heaven; and wishing in my mind that I should fall among the good, I have fallen among you.

BORI CE: 05-119-018

राजान ऊचुः
सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम्

MN DUTT: 03-191-018

राजान ऊचुः सत्यमेतद् भवतु ते काक्षितं पुरुषर्षभ
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम्

M. N. Dutt: The king said May what was desired for by you le successful; accept the religious merit of these sacrificial ceremonies performed by all of us.

BORI CE: 05-119-019

ययातिरुवाच
नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम्
न च मे प्रवणा बुद्धिः परपुण्यविनाशने

MN DUTT: 03-191-019

ययातिरुवाच नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम्
न च मे प्रवणा बुद्धिः परपुण्यविनाशने

M. N. Dutt: Yayati said I am not a Brahmana and therefore cannot accept wealth (of any sort) from others, and my I heart is not inclined to destroy the religious merit of others.

BORI CE: 05-119-020

नारद उवाच
एतस्मिन्नेव काले तु मृगचर्याक्रमागताम्
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन्

MN DUTT: 03-191-020

नारद उवाच एतस्मिन्नेव काले तु मृगचर्याक्रमागताम्
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन्

M. N. Dutt: Narada said At this time, seeing Madhvi leading the life of a deer and wandering about, those kings bowing to her said

BORI CE: 05-119-021

किमागमनकृत्यं ते किं कुर्मः शासनं तव
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने

MN DUTT: 03-191-021

किमागमनकृत्यं ते किं कुर्मः शासनं तव
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने

M. N. Dutt: “What is the reason of your coming here, what orders of yours shall we obey? Being your sons, O devotee, we are ready to be commanded by you."

BORI CE: 05-119-022

तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा
पितरं समुपागच्छद्ययातिं सा ववन्द च

MN DUTT: 03-191-022

तेषां तद् भाषितं श्रुत्वा माधवी परया मुदा
पितरं समुपागच्छद् ययातिं सा ववन्द च

M. N. Dutt: Madhvi, hearing that speech of theirs with great delight, came to her father and bowed to Yayati.

BORI CE: 05-119-023

दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमब्रवीत्
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः
इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम्

MN DUTT: 03-191-023

स्पृष्ट्वा मूर्धनि तान् पुत्रांस्तापसी वाक्यमब्रवीत्
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः

M. N. Dutt: And having touched those sons of hers on their head the anchoring said these words "These are your grandsons, O chief among kings-my sons-they are not unconnected with you.

Corresponding verse not found in BORI CE

MN DUTT: 03-191-024

इमे त्वां तारयिष्यन्ति दृष्टमेतत् पुरातने
अहं ते दुहिता राजन् माधवी मृगचारिणी

M. N. Dutt: These will save you-such an example has been seen in days of old-I am your daughter, Madhvi, who, o king, have adopted the life of a deer.

BORI CE: 05-119-024

अहं ते दुहिता राजन्माधवी मृगचारिणी
मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम्

BORI CE: 05-119-025

यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः
तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप

BORI CE: 05-119-026

ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा
अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन्

MN DUTT: 03-191-024

इमे त्वां तारयिष्यन्ति दृष्टमेतत् पुरातने
अहं ते दुहिता राजन् माधवी मृगचारिणी

MN DUTT: 03-191-025

मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम्
यस्माद् राजन् नराः सर्वे अपत्यफलभागिनः

MN DUTT: 03-191-026

तस्मादिच्छन्ति दौहित्रान् यथा त्वं वसुधाधिप
ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा

MN DUTT: 03-191-027

अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन्
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम्

M. N. Dutt: These will save you-such an example has been seen in days of old-I am your daughter, Madhvi, who, o king, have adopted the life of a deer. By me too has religious merit been acquired; accept half of that, for, o king, all human beings enjoy the wealth earned by their children. Therefore was it that you, O lord of the earth, wished me to be the mother of son;" then did all those rulers of the earth lowering their heads, Bowed down and said the same thing to their maternal grand father, filling the earth with loud and sweet ponds the like of which there was none.

BORI CE: 05-119-027

उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम्
मातामहं नृपतयस्तारयन्तो दिवश्च्युतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-119-028

अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम्
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान्

MN DUTT: 03-191-028

मातामहं नृपतयस्तारयन्तो दिवश्च्युतम्
अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम्
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान्

M. N. Dutt: The rulers of men thus saved their grandfather who had been turned out from heaven; just then, Galava, coming there said to the ruler of the earth, “A send you heaven by virtue of a eighth part of my austerities.”

Home | About | Back to Book 05 Contents | ← Chapter 118 | Chapter 120 →