Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 118

BORI CE: 05-118-001

नारद उवाच
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्
उपगम्याश्रमपदं गङ्गायमुनसंगमे

MN DUTT: 03-190-001

नारद उवाच स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्
उपगम्याश्रमपदं गङ्गायमुनसंगमे

M. N. Dutt: Narada said The king (Yayati) too, being desirous of giving her (Madhvi) a husband by Svayamvara, went to the hermitage at the confluence of the Ganga and Yamuna,

BORI CE: 05-118-002

गृहीतमाल्यदामां तां रथमारोप्य माधवीम्
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम्

MN DUTT: 03-190-002

गृहीतमाल्यदामां तां रथमारोप्य माधवीम्
पूर्यदुश्च भगिनीमाश्रमे पर्यधावताम्

M. N. Dutt: Making, Madhvi seated on a chariot with garlands and flowers on her person; Puru and Yadu too followed their sister to the hermitage.

BORI CE: 05-118-003

नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम्
शैलद्रुमवनौकानामासीत्तत्र समागमः

MN DUTT: 03-190-003

नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम्
शैलद्रुमवनौकानामासीत् तत्र समागमः

M. N. Dutt: There, in that hermitage, came together Nagas, Yakshas, and human beings, Gandharvas, animals and birds and dwellers of mountains, woods and forests.

BORI CE: 05-118-004

नानापुरुषदेशानामीश्वरैश्च समाकुलम्
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम्

MN DUTT: 03-190-004

नानापुरुषदेश्यानामीश्वरैश्च समाकुलम्
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम्

M. N. Dutt: There was also a concourse of the kings of many countries and the forest, that surrounded the hermitage, was filled with Rishis equal (in asceticism) to Brahma himself.

BORI CE: 05-118-005

निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी
वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम्

MN DUTT: 03-190-005

निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी
वरानुत्क्रम्य सर्वांस्तान् वरं वृतवती वनम्

M. N. Dutt: The lady, of good complexion, being directed to choose a husband, passed over all these husbands and selected the forest as her husband.

BORI CE: 05-118-006

अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा

MN DUTT: 03-190-006

अवतीर्य रथात् कन्या नमस्कृत्य च बन्धुषु
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा

M. N. Dutt: Getting down from the chariot, the damsel saluted her friends and having gone to the sacred forest, the lady born of Yayati, practiced austerities,

BORI CE: 05-118-007

उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी

MN DUTT: 03-190-007

उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी

M. N. Dutt: By observing fasts and different sorts of religions rites, as also ceremonies. She reduced her body and adopted the life of a deer.

BORI CE: 05-118-008

वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च
चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च

MN DUTT: 03-190-008

वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च
चरन्तीश्लक्ष्णशष्पाणि तिक्तानि मधुराणि च

M. N. Dutt: Subsisting on sweet and green grass resembling the blades of the Vaidurya gem and which were both sweet and bitter,

BORI CE: 05-118-009

स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च
पिबन्ती वारिमुख्यानि शीतानि विमलानि च

MN DUTT: 03-190-009

स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च
पिबन्ती वारिमुख्यानि शीतानि विमलानि च

M. N. Dutt: And drinking the best of holy waters of sacred fountains which was sweet, pure and cool,

BORI CE: 05-118-010

वनेषु मृगराजेषु सिंहविप्रोषितेषु च
दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च

MN DUTT: 03-190-010

वनेषु मृगवासेषु व्याघ्रविप्रोषितेषु च
दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च

M. N. Dutt: And roaming in thick forests from which the kings of animals (lions) and tigers had been exiled and in deserts which had no conflagration in them,

BORI CE: 05-118-011

चरन्ती हरिणैः सार्धं मृगीव वनचारिणी
चचार विपुलं धर्मं ब्रह्मचर्येण संवृता

MN DUTT: 03-190-011

चरन्ती हरिणैः सार्धं मृगीव वनचारिणी
चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम्

M. N. Dutt: In company with deer and adopting their mode of life she earned much religious merit, by practicing Brahmacharya.

BORI CE: 05-118-012

ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः
बहुवर्षसहस्रायुरयुजत्कालधर्मणा

MN DUTT: 03-190-012

ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः
बहुवर्षसहस्रायुर्युयुजे कालधर्मणा

M. N. Dutt: Yayati, too following the mode of life of the kings before him, lived for a thousand years and then paid the debt of nature.

BORI CE: 05-118-013

पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः

MN DUTT: 03-190-013

पूर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः

M. N. Dutt: The two best among men Puru and Yadu perpetuating the family were established (as king) in this world and the son of Nahusha in the next.

BORI CE: 05-118-014

महीयते नरपतिर्ययातिः स्वर्गमास्थितः
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः

MN DUTT: 03-190-014

महीपते नरपतिर्ययातिः स्वर्गमास्थितः
महर्षिकल्पो नृपतिः स्वर्गाग्रयफलभुग विभुः

M. N. Dutt: O monarch, dwelling in heaven Yayati, resembling a great Rishi, enjoyed the choicest blessings of heaven.

BORI CE: 05-118-015

बहुवर्षसहस्राख्ये काले बहुगुणे गते
राजर्षिषु निषण्णेषु महीयःसु महर्षिषु

MN DUTT: 03-190-015

बहुवर्षसहस्राख्ये काले बहुगुणे गते
राजर्षिषु निषण्णेषु महीयस्सु महर्धिषु

M. N. Dutt: After many thousands of years had elapsed in great happiness and while seated among royal Rishis of great luster and renown.

BORI CE: 05-118-016

अवमेने नरान्सर्वान्देवानृषिगणांस्तथा
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः

MN DUTT: 03-190-016

अवमेने नरान् सर्वान् देवानृषिगणांस्तथा
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः

M. N. Dutt: Yayati, with his senses stupefied and his intellect beside himself, insulted all the human beings and the gods and the body of Rishis.

BORI CE: 05-118-017

ततस्तं बुबुधे देवः शक्रो बलनिषूदनः
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन्

MN DUTT: 03-190-017

ततस्तं बुबुधे देवः शक्रो बलनिषूदनः
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन्

M. N. Dutt: Then did the god Shakra, the slayer of Vala, perceived his folly and all those royal Rishis said-fie, fie.

BORI CE: 05-118-018

विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम्
को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः

MN DUTT: 03-190-018

विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम्
को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः

M. N. Dutt: And seeing the son of Nahusha, enquiries were made, who is he, what king's son is he, and how did he come to heaven?

BORI CE: 05-118-019

कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम्
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत

MN DUTT: 03-190-019

कर्मणा केन सिद्धोऽयं क्व वाऽनेन तपश्चितम्
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत

M. N. Dutt: By which deeds did he obtain salvation? In what forest did he practice asceticism? How is he known in heaven and by whom, is he so known?

BORI CE: 05-118-020

एवं विचारयन्तस्ते राजानः स्वर्गवासिनः
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति

MN DUTT: 03-190-020

एवं विचारयन्तस्ते राजानं स्वर्गवासिनः
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति

M. N. Dutt: The dwellers of heaven made such enquiries about the king among themselves pointing to Yayati, the ruler of men.

BORI CE: 05-118-021

विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः
पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन्

MN DUTT: 03-190-021

विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः
पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन्

M. N. Dutt: The hundreds of the charioteers of heaven and hundreds of the fate keepers of heaven and the persons who had the seats of heaven in their charge being asked about the matter, saidwe do not know.

BORI CE: 05-118-022

सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम्
स मुहूर्तादथ नृपो हतौजा अभवत्तदा

MN DUTT: 03-190-022

सर्वे ते दावृतज्ञाना नाभ्यजानन्त तं नृपम्
स मुहूर्तादथ नृपो हतौजाश्चाभवत् तदा

M. N. Dutt: None of them was then in proper senses and did know that ruler of men, and speedily was that ruler of men shorn of his heavenly effulgence.

Home | About | Back to Book 05 Contents | ← Chapter 117 | Chapter 119 →