Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 117

BORI CE: 05-117-001

नारद उवाच
गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत्
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज

MN DUTT: 03-189-001

नारद उवाच गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत्
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज

M. N. Dutt: Narada said The son of Vinata, seeing Galava, said to him thus laughing. “It is by good luck that I see you successful here, O twice-born one".

BORI CE: 05-117-002

गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम्
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि

MN DUTT: 03-189-002

गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम्
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि

M. N. Dutt: Galava too, hearing those words spoken by the son of Vinata, informed him that a fourth part of the work yet remained to be done.

BORI CE: 05-117-003

सुपर्णस्त्वब्रवीदेनं गालवं पततां वरः
प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव

MN DUTT: 03-189-003

सुपर्णस्त्वब्रवीदेनं गालवं वदतां वरः
प्रयत्नस्तेन कर्तव्यो नैष सम्पत्स्यते तव

M. N. Dutt: Suparna, the foremost among speakers then said to Galava. “No pains should be taken by you for this for you will not get it.

BORI CE: 05-117-004

पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम्
भार्यार्थेऽवरयत्कन्यामृचीकस्तेन भाषितः

MN DUTT: 03-189-004

पुरा हि कान्यकुब्जे वै गाधेः सत्यवतीं सुताम्
भार्यार्थेऽवरयत् कन्यामृचीकस्तेन भाषितः

M. N. Dutt: In days of old, in Kanyakubja, Richika chose the damsel Satyavati, the daughter of Gadhi, for his wife and he was thus spoken to by Gadhi.

BORI CE: 05-117-005

एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम्
भगवन्दीयतां मह्यं सहस्रमिति गालव

MN DUTT: 03-189-005

एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्
भगवन् दीयतां मह्यं सहस्रमिति गालव

M. N. Dutt: You give me a thousand horses white as the moon and black of one ear.

BORI CE: 05-117-006

ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः
अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै

MN DUTT: 03-189-006

ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः
अश्वतीर्थं हयाँल्लब्ध्वा दत्तवान् पार्थिवाय वै

M. N. Dutt: Richika too saying “very-well” went to the abode of Varuna and from there obtaining the horses from the Ashvatirtha gave them to the ruler of the earth.

BORI CE: 05-117-007

इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास्ते पार्थिवैस्तदा

MN DUTT: 03-189-007

इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ते तैः पार्थिवैस्तदा

M. N. Dutt: They were presented to the twice-born one by king Pundarika who performed a sacrificial ceremony; and of them, (the horses) the rulers of the earth (to whom you have applied) obtained two hundred each by purchase from the Brahmanas at the time.

BORI CE: 05-117-008

अपराण्यपि चत्वारि शतानि द्विजसत्तम
नीयमानानि संतारे हृतान्यासन्वितस्तया
एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित्

MN DUTT: 03-189-008

अपराण्यपि चत्वारि शतानि द्विजसत्तम
नीयमानानि संतारे हृतान्यासन् वितस्तया

M. N. Dutt: The other four hundred, O best among the twice-born while being led across (the Vitasta river) were robbed by the river.

Corresponding verse not found in BORI CE

MN DUTT: 03-189-009

एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित्
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय

M. N. Dutt: Such being the case, you will not beadle to obtain what is unobtainable by all means; present, therefore, this damsel as a substitute for the two hundred horses to him,

BORI CE: 05-117-009

इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय
विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह
ततोऽसि गतसंमोहः कृतकृत्यो द्विजर्षभ

MN DUTT: 03-189-010

विश्वामित्राय धर्मात्मन् षड्भिरश्वशतैः सह
ततोऽसि गतसम्मोहः कृतकृत्यो द्विजोत्तम

M. N. Dutt: Namely, Vishvamitra, O virtuous-souled one, along with the six hundred horses; then will you be beyond the reach of grief and your desire will be successful, o best among the twice the twice born."

BORI CE: 05-117-010

गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः
आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत्

MN DUTT: 03-189-011

गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः
आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत्

M. N. Dutt: Galava then saying to him “very well” along with Suparna, taking the horses and the maiden with him, went to Vishvamitra and said.

BORI CE: 05-117-011

गालव उवाच
अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै
शतद्वयेन कन्येयं भवता प्रतिगृह्यताम्

MN DUTT: 03-189-012

अश्वानां काक्षितार्थानां षडिमानि शतानि वै
शतद्वयेन कन्येय भवता प्रतिगृह्यताम्

M. N. Dutt: "Of the horses asked for by you there are six hundred here and this damsel is a substitute for the other two hundred. Let these be accepted by you.

BORI CE: 05-117-012

अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः
चतुर्थं जनयत्वेकं भवानपि नरोत्तम

MN DUTT: 03-189-013

अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः
चतुर्थं जनयत्वेकं भवानपि नरोत्तमम्

M. N. Dutt: On her by Rishis of royal descent three virtuous sons have been begotten; you too beget the fourth who will be the best among mankind.

BORI CE: 05-117-013

पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम्

MN DUTT: 03-189-014

पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम्

M. N. Dutt: Then will you get the full complement of eight hundred horses asked for by you and I too, after having paid off my debt, shall perform asceticism as I please.

BORI CE: 05-117-014

नारद उवाच
विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा
कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः

MN DUTT: 03-189-015

विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा
कन्यां च तां वरारोहामिदमित्यब्रवीद् वचः

M. N. Dutt: Vishvamitra, seeing Galava along with the bird and also that girl with beautiful hips, said these words.

BORI CE: 05-117-015

किमियं पूर्वमेवेह न दत्ता मम गालव
पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः

MN DUTT: 03-189-016

किमियं पूर्वमेवेह न दत्ता मम गालवा पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः

M. N. Dutt: "Why was not this girl presented to me beforehand, OGalava? Then would all the four sons have been mine, every one of whom would have perpetuated a dynasty.

BORI CE: 05-117-016

प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै
अश्वाश्चाश्रममासाद्य तिष्ठन्तु मम सर्वशः

MN DUTT: 03-189-017

प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै
अश्वाश्चाश्रममासाद्य चरन्तु मम सर्वशः

M. N. Dutt: I shall accept this girl from you to beget on her one son and let the horses having been taken to my hermitage roam about at their will in all directions.

BORI CE: 05-117-017

स तया रममाणोऽथ विश्वामित्रो महाद्युतिः
आत्मजं जनयामास माधवीपुत्रमष्टकम्

MN DUTT: 03-189-018

स तया रममाणोऽथ विश्वामित्रो महाद्युतिः
आत्मजं जनयामास माधवी पुत्रमष्टकम्

M. N. Dutt: Vishvamitra, of great effulgence, then roaming and sporting with her, Madhvi brought forth a male child named Ashtaka.

BORI CE: 05-117-018

जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः
संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत्

MN DUTT: 03-189-019

जातमात्रं सुतं तं च विश्वामित्रो महामुनिः
संयोज्यार्थस्तथा धर्मैरश्वैस्तैः समयोजयत्

M. N. Dutt: At the moment he was born, the great Muni Vishvamitra instructed him in both virtue and worldly good and presented to him those horses.

BORI CE: 05-117-019

अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम्
निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ

MN DUTT: 03-189-020

अथाष्टकः पुरं प्रायात् तदा सोमपुरप्रभम्
निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ

M. N. Dutt: Then did Ashtaka go to the city which was like the city of the moon and the son of Kushika (Vishvamitra) too went to the woods after having returned the damsel to his disciple.

BORI CE: 05-117-020

गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम्
मनसाभिप्रतीतेन कन्यामिदमुवाच ह

MN DUTT: 03-189-021

गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम्
मनसाऽतिप्रतीतेन कन्यामिदमुवाच ह

M. N. Dutt: Galava too, along with Suparna, was light of heart having succeeded in making the final present he had promised, and said this to the girl.

BORI CE: 05-117-021

जातो दानपतिः पुत्रस्त्वया शूरस्तथापरः
सत्यधर्मरतश्चान्यो यज्वा चापि तथापरः

MN DUTT: 03-189-022

जातो दानपतिः पुत्रस्त्वया शूरस्तथापरः
सत्यधर्मरतश्चान्यो यज्वा चापि तथाऽपरः

M. N. Dutt: "By you has been brought forth a son who is the foremost among the givers of wealth, a second one who is a great hero, another who is ever attached to virtue and another who is ever attached to virtue and truth and the fourth who is a great performer of sacrificial ceremonies.

BORI CE: 05-117-022

तदागच्छ वरारोहे तारितस्ते पिता सुतैः
चत्वारश्चैव राजानस्तथाहं च सुमध्यमे

MN DUTT: 03-189-023

तदागच्छ वरारोहे तारितस्ते पिता सुतैः
चत्वारश्चैव राजानस्तथा चाहं सुमध्यमे

M. N. Dutt: Therefore do you come, O you of beautiful hips, your father has obtained salvation by your sons and also the four kings (their fathers) and so also have been I, O you of slender waist."

BORI CE: 05-117-023

गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम्
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह

MN DUTT: 03-189-024

गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम्
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह

M. N. Dutt: Galava, then having permitted Suparna who subsisted on serpents to go away and returning the damsel to his father, went to the forest.

Home | About | Back to Book 05 Contents | ← Chapter 116 | Chapter 118 →