Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 116

BORI CE: 05-116-001

नारद उवाच
तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी
माधवी गालवं विप्रमन्वयात्सत्यसंगरा

MN DUTT: 03-188-001

नारद उवाच तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी
माधवी गालवं विप्रमभ्ययात् सत्यसंगरा

M. N. Dutt: Narada said In that way having abandoned that prosperity, the renowned lady Madhvi once more becoming a maiden and according to her promise followed the regenerate Rishi Galava.

BORI CE: 05-116-002

गालवो विमृशन्नेव स्वकार्यगतमानसः
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम्

MN DUTT: 03-188-002

गालवो विमृशन्नेव स्वकार्यगतमानसः
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम्

M. N. Dutt: Galava, whose mind was centered in the accomplishment of his own purpose, after due deliberation, went to the city of the Bhojas to see the ruler of men, the son of Ushinara.

BORI CE: 05-116-003

तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम्
इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ

MN DUTT: 03-188-003

तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम्
इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ

M. N. Dutt: And going to that ruler of men endued with true prowess he said "This damsel will bear you two sons who will be kings of the earth.

BORI CE: 05-116-004

अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च
सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप

MN DUTT: 03-188-004

अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च
सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप

M. N. Dutt: By this means, you will gain your object after death, as also in this world, having begotten two sons, O ruler of men, equal in effulgence to the moon and the sun.

BORI CE: 05-116-005

शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्
एकतःश्यामकर्णानां देयं मह्यं चतुःशतम्

MN DUTT: 03-188-005

शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्
एकतः श्यामकर्णानां देयं मह्यं चतुःशतम्

M. N. Dutt: The dowry is, O you conversant with all virtue, that you should give me four hundred horses like the rays of the moon and having one ear black.

BORI CE: 05-116-006

गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे
यदि शक्यं महाराज क्रियतां मा विचार्यताम्

MN DUTT: 03-188-006

गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे
यदि शक्यं महाराज क्रियतामविचारितम्

M. N. Dutt: For the sake of my spiritual guide that do I make these efforts for the horses and it is not for myself; if you are prepared to act thus, O great king, do what I have said without any reflection or hesitation.

BORI CE: 05-116-007

अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय

MN DUTT: 03-188-007

अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव
पितृन् पुत्रप्लवेन त्वमात्मानं चैव तारय

M. N. Dutt: You are without children, O royal Rishi; beget then two sons, O ruler of the earth, and by means of these rafts in the shape of sons do you obtain salvation for yourself and for your ancestors.

BORI CE: 05-116-008

न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः

MN DUTT: 03-188-008

न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः
न याति नरकं घोरं यथा गच्छन्त्यनात्मजाः

M. N. Dutt: A man, enjoying the fruit of begetting a son, O royal Rishi, never falls down from heaven and never goes to the terrific hell where goes he who has no child."

BORI CE: 05-116-009

एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम्
उशीनरः प्रतिवचो ददौ तस्य नराधिपः

MN DUTT: 03-188-009

एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम्
उशीनरः प्रतिवचो ददौ तस्य नराधिपः

M. N. Dutt: Having heard all this and many other things said by Galava the ruler of men Ushinara gave him this answer.

BORI CE: 05-116-010

श्रुतवानस्मि ते वाक्यं यथा वदसि गालव
विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम

MN DUTT: 03-188-010

श्रुतवानस्मि ते वाक्यं यथा वदसि गालव
विधिस्तु बलवान् ब्रह्मन् प्रवणं हि मनो मम

M. N. Dutt: “I have heard what you say and know what you intend to say, O Galava; but O Brahman, the lord has all the power in such matters for my heart inclines to do what you say.

BORI CE: 05-116-011

शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम
इतरेषां सहस्राणि सुबहूनि चरन्ति मे

MN DUTT: 03-188-011

शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम
इतरेषां सहस्राणि सुबहूनि चरन्ति मे

M. N. Dutt: But two hundred only of horses of this breed I have; of other sorts thousands are roving about in my territories.

BORI CE: 05-116-012

अहमप्येकमेवास्यां जनयिष्यामि गालव
पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम्

MN DUTT: 03-188-012

अहमष्येकमेवास्यां जनयिष्यामि गालव
पुत्रं द्विज गतं मागं गमिष्यामि परैरहम्

M. N. Dutt: I too shall beget only one son on her, O Galava, and, O twice born one I shall go along the course followed by others in this matter.

BORI CE: 05-116-013

मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम
पौरजानपदार्थं तु ममार्थो नात्मभोगतः

MN DUTT: 03-188-013

मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम
पौरजानपदार्थं तु ममार्थो नात्मभोगतः

M. N. Dutt: In the matter of dowry too, I shall act like them, O best among the twice born; my wealth is the property of my subjects and not for my own enjoyment.

BORI CE: 05-116-014

कामतो हि धनं राजा पारक्यं यः प्रयच्छति
न स धर्मेण धर्मात्मन्युज्यते यशसा न च

MN DUTT: 03-188-014

कामतो हि धनं राजा पारक्यं यः प्रयच्छति
न स धर्मेण धर्मात्मन् युज्यते यशसा न च

M. N. Dutt: The king, who out of desire, spends the wealth of others, is never connected with virtue, o virtuous-souled one, nor with renown.

BORI CE: 05-116-015

सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम
कुमारीं देवगर्भाभामेकपुत्रभवाय मे

MN DUTT: 03-188-015

सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान् मम
कुमारी देवग भामेकपुत्रभवाय मे

M. N. Dutt: Therefore shall I accept (the maiden); you please give her to me so that a son may be born to me in the womb of her who bears god-like children."

BORI CE: 05-116-016

तथा तु बहुकल्याणमुक्तवन्तं नराधिपम्
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत्

MN DUTT: 03-188-016

तथा तु बहुधा कन्यामुक्तवन्तं नराधिपम्
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत्

M. N. Dutt: The best among the twice-born, Galava then worshipped the king of men, who spoke in that strain many other things by bestowing upon him that maiden.

BORI CE: 05-116-017

उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम्
रेमे स तां समासाद्य कृतपुण्य इव श्रियम्

MN DUTT: 03-188-017

उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम्
रेमे स तां समासाद्य कृतपुण्य इव श्रियम्

M. N. Dutt: And having given her to Ushinara, Galava went to the forest and he (Ushinara) spotted in her company like a virtuous man enjoying his prosperity,

BORI CE: 05-116-018

कन्दरेषु च शैलानां नदीनां निर्झरेषु च
उद्यानेषु विचित्रेषु वनेषूपवनेषु च

MN DUTT: 03-188-018

कन्दरेषु च शैलानां नदीनां निझरेषु च
उद्योनेषु विचित्रेषु वनेषूपवनेषु च

M. N. Dutt: In caverns of mountains, and near the sources of rivers, in buildings with windows, and in secluded chambers;

BORI CE: 05-116-019

हर्म्येषु रमणीयेषु प्रासादशिखरेषु च
वातायनविमानेषु तथा गर्भगृहेषु च

MN DUTT: 03-188-019

हर्येषु रमणीयेषु प्रासादशिखरेषु च
वातायनविमानेषु तथा गर्भगृहेषु च

M. N. Dutt: In variegated gardens, and in forests and pleasure gardens, in beautiful palaces and on tops of houses.

BORI CE: 05-116-020

ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः

MN DUTT: 03-188-020

ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः

M. N. Dutt: Then was born to him in due time a son who was a boy similar in effulgence to the sun; he lived to be an excellent ruler of the earth known by the name Shivi.

BORI CE: 05-116-021

उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च
कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम्

MN DUTT: 03-188-021

उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च
कन्यां प्रयातस्तां राजन् दृष्टवान् विनतात्मजम्

M. N. Dutt: The twice born Galava having then presented himself to him and having taken back the maiden went away and saw the son of Vinata.

Home | About | Back to Book 05 Contents | ← Chapter 115 | Chapter 117 →