Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 115

BORI CE: 05-115-001

गालव उवाच
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः

MN DUTT: 03-187-001

गालव उवाच महावीर्यो महीपाल: काशीनामीश्वरः प्रभुः
दिवोदास इति ख्यातो भैमसेनिनराधिपः

M. N. Dutt: Galava said This lord, the king of the Kashis, is a ruler of the earth endued with great prowess, and this ruler of men is a descendant of Bhimasena and is known as Divodasa.

BORI CE: 05-115-002

तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः
धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः

MN DUTT: 03-187-002

तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः
धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः

M. N. Dutt: There shall I go, gentle lady; follow me with show steps and grieve not, for that ruler of men is virtuous, and ever attached to selfcontrol and truth,

BORI CE: 05-115-003

नारद उवाच
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत्

MN DUTT: 03-187-003

नारद उवाच तमुपागम्य स मुनिया॑यतस्तेन सत्कृतः
गालव: प्रसवस्यार्थं तं नृपं प्रत्यचोदयत्

M. N. Dutt: Narada said The ascetic to him was received with becoming honours and Galava urged that king to beget children.

BORI CE: 05-115-004

दिवोदास उवाच
श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैतद्द्विजसत्तम

MN DUTT: 03-187-004

दिवोदास उवाच श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज
काक्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम

M. N. Dutt: Divodasa said I have heard of all this already; what is the necessity of repeating all this in detail. As soon as I heard of this, O best among the twice-born, this object (children) was desired for by me.

BORI CE: 05-115-005

एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्
मामेवमुपयातोऽसि भावि चैतदसंशयम्

MN DUTT: 03-187-005

एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्
मामेवमुपयातोऽसि भावि चैतदसंशयम्

M. N. Dutt: This too is a mark of great respect for me that passing by many rulers of men you have come to me and without doubt this will be (i.e. your wishes shall be gratified.)

BORI CE: 05-115-006

स एव विभवोऽस्माकमश्वानामपि गालव
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम्

MN DUTT: 03-187-006

स एव विभवोऽस्माकमश्वानामपि गालव
अहमेप्येकमेवास्यां जनयिष्यामि पार्थिवम्

M. N. Dutt: But in the matter of horses, my wealth is exactly like his (Haryashva) O Galava; and I too shall beget only one ruler of the earth on this girl.

BORI CE: 05-115-007

नारद उवाच
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः
विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान्

MN DUTT: 03-187-007

तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात् कन्यां महीपतेः
विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान्

M. N. Dutt: The foremost among the twice born, saying, be it so, gave that damsel to the ruler of earth and the king too accepted that girl after suitable ceremonies.

BORI CE: 05-115-008

रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः
स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः

MN DUTT: 03-187-008

रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः
स्वाहायां च यथा वह्निर्यथा शच्यां च वासवः

M. N. Dutt: The royal Rishi than spotted with her as Ravi (the son) with Prabhavati, as Agni (fire) with Svaha, and as Vasava (Indra) with Sachi;

BORI CE: 05-115-009

यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः
वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः

MN DUTT: 03-187-009

यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः
वरुणश्च यथा गौर्यां यथा चा धनेश्वरः

M. N. Dutt: And as Chandra (moon) with Rohini and as Yama (the god of death) with Urmila; as Varuna (the lord of the waters) with Gauri, and as Kubera (the lord of wealth) with Riddhi;

BORI CE: 05-115-010

यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः

MN DUTT: 03-187-010

यथा नारायणो लक्ष्यां जाह्रव्यां च यथोदधिः
यथा रुद्रश्च रुद्राण्यां यता वेद्यां पितामहः

M. N. Dutt: As Narayana with Lakshmi and as Udadhi (the ocean) with Jahnavi, as Rudra with Rudrani and as the grandsire with the goddess (Sarasvati);

BORI CE: 05-115-011

अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया
च्यवनश्च सुकन्यायां पुलस्त्यः संध्यया यथा

MN DUTT: 03-187-011

अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया
च्यवनश्च सुकन्यायां पुलस्त्यः संध्यया यथा

M. N. Dutt: As the son of Vasishtha with Adrishyanli and Vasishtha with Akshamala; as Chyavana with Sukanya and as Pulastya with Sandhya,

BORI CE: 05-115-012

अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा

MN DUTT: 03-187-012

अगस्त्यश्चापि वैद( सावित्र्यां सत्यवान् यथा
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा

M. N. Dutt: As Agastya with the princess of Vidarbha, as Satyavana with Savitri, as Bhrigu with Puloma, as Kashyapa with Aditi;

BORI CE: 05-115-013

रेणुकायां यथार्चीको हैमवत्यां च कौशिकः
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया

MN DUTT: 03-187-013

रेणुकायां यथाऽऽर्चीको हैमवत्यां च कौशिकः
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा

M. N. Dutt: As Jamadagni, the son of Richika with Renuka as the son of Kushika (Vishvamitra) with the princess, Hemavati, as Brihaspati with Tara and Shukra with Shataparva;

BORI CE: 05-115-014

यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः
ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः

MN DUTT: 03-187-014

यथा भूम्यां भूमिपतिसर्वश्यां च पुरूरवाः
ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः

M. N. Dutt: As Bhumipati with Bhumi, as Pururavas with Urvashi, as Richika with Satyavati, and as Manu with Sarasvati;

Corresponding verse not found in BORI CE

MN DUTT: 03-187-015

शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः
दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः

M. N. Dutt: As Dushyanta with Shakuntala, as the eternal Dharma with Dhirti, as Nala with Damayanti, and as Narada with Satyavati;

Corresponding verse not found in BORI CE

MN DUTT: 03-187-016

जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया
मेनकायां यथोर्णायुस्तुम्बुस्श्चैव रम्भया

M. N. Dutt: As Jaratkaru with Jaratkaru, as Pulastya with Pratichya, as Urnayas with Menaka and as Tambura with Rambha;

Corresponding verse not found in BORI CE

MN DUTT: 03-187-017

वासुकिः शतशीर्षायां कुमार्यां च धनंजयः
वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः

M. N. Dutt: As Vasuki with Shatashirsha and as Dhananjaya with Kumari,

BORI CE: 05-115-015

तथा तु रममाणस्य दिवोदासस्य भूपतेः
माधवी जनयामास पुत्रमेकं प्रतर्दनम्

MN DUTT: 03-187-018

तथा तु रममाणस्य दिवोदासस्य भूपतेः
माधवी जनयामास पुत्रमेकं प्रतर्दनम्

M. N. Dutt: As Rama with the princess of Videha and as Janardana with Rukmini. Then to the king of the earth, Divodasa, sporting with her,

BORI CE: 05-115-016

अथाजगाम भगवान्दिवोदासं स गालवः
समये समनुप्राप्ते वचनं चेदमब्रवीत्

MN DUTT: 03-187-019

अथाजगाम भगवान् दिवोदासं स गालवः
समये समनुप्राप्ते वचनं चेदमब्रवीत्

M. N. Dutt: Madhvi did bear a son named Pratardana; and then to Divodasa came the great Rishi Galava.

BORI CE: 05-115-017

निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते

MN DUTT: 03-187-020

निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते

M. N. Dutt: When the proper time came, he said these words "Return me my maiden but let the horses remain with you for the present,

BORI CE: 05-115-018

दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्
कन्यां निर्यातयामास स्थितः सत्ये महीपतिः

MN DUTT: 03-187-021

दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्
कन्यां निर्यातयामास स्थितः सत्ये महीपतिः

M. N. Dutt: As just now I shall go from here to another king of the earth for her dowry;" the virtuoussouled Divodasa in proper time gave back that damsel to Galava for that ruler of the earth was establish in truth.

Home | About | Back to Book 05 Contents | ← Chapter 114 | Chapter 116 →