Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 123

BORI CE: 05-123-001

वैशंपायन उवाच
ततः शांतनवो भीष्मो दुर्योधनममर्षणम्
केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ

MN DUTT: 03-195-001

वैशम्पायन उवाच ततः शान्तनवो भीष्मो दुर्योधनममर्षणम्
केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ

M. N. Dutt: Vaishampayana said Then did the son of Shantanu, Bhishma, say to the wrathful Duryodhana, hearing the words of Keshava, O you best among the Bharata.

BORI CE: 05-123-002

कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता
अनुपश्यस्व तत्तात मा मन्युवशमन्वगाः

MN DUTT: 03-195-002

कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता
अन्वपद्यस्व तत् तात मा मन्युवशमन्वगाः

M. N. Dutt: “By Krishna has been spoken the words of a friend wishing for peace; listen to that my dear son, and do not follow the lead if vindictiveness.

BORI CE: 05-123-003

अकृत्वा वचनं तात केशवस्य महात्मनः
श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि

MN DUTT: 03-195-003

अकृत्वा वचनं तात केशवस्य महात्मनः
श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि

M. N. Dutt: By not acting up to the words of the great souled Keshava, will you not be able to obtain prosperity nor happiness nor your good.

BORI CE: 05-123-004

धर्म्यमर्थं महाबाहुराह त्वां तात केशवः
तमर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः

MN DUTT: 03-195-004

धर्म्यमर्थ्य महाबाहुराह त्वां तात केशवः
तदर्थमभिपद्यस्व मा राजन् नीनशः प्रजाः

M. N. Dutt: The one of long arms, Keshava, has told you, my dear son, what will lead to virtue and to the obtainment of earthly good; and may you obtain that object, О king; do not destroy these living creatures.

BORI CE: 05-123-005

इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु
जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि

MN DUTT: 03-195-005

ज्वलितां त्वमिमां लक्ष्मी भारती सर्वराजसु
जीवतो धृतराष्ट्रस्य दौरात्म्याद् भ्रंशयिष्यसि

M. N. Dutt: Do not by your wicked deeds cause to break down this blazing prosperity of the Bharatas, among all kings while Dhritarashtra is alive.

BORI CE: 05-123-006

आत्मानं च सहामात्यं सपुत्रपशुबान्धवम्
सहमित्रमसद्बुद्ध्या जीविताद्भ्रंशयिष्यसि

MN DUTT: 03-195-006

आत्मानं च सहामात्यं सपुत्रभ्रातृबान्धवम्
अहमित्यनया बुद्ध्या जीविताद् भ्रंशयिष्यसि

M. N. Dutt: Yourself with your ministers and with your sons, brothers and friends will be deprived of lives by your way-wardness and obstinacy.

BORI CE: 05-123-007

अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत्
पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः

MN DUTT: 03-195-007

अतिक्रामन् केशवस्य तथ्यं वचनमर्थवत्
पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः

M. N. Dutt: By acting against the beneficial advice leading to the obtainment of earthly benefit of Keshava as also of your father and the wise Vidura, O foremost among the Bharatas,

BORI CE: 05-123-008

मा कुलघ्नोऽन्तपुरुषो दुर्मतिः कापथं गमः
पितरं मातरं चैव वृद्धौ शोकाय मा ददः

MN DUTT: 03-195-008

मा कुलघ्नः कुपुरुषो दुर्मतिः कापथं गमः
मातरं पितरं चैव मा मज्जीः शोकसागरे

M. N. Dutt: Do not bring about the extermination of your race; do not act like a wicked man of evil intellect and do not follow a wrong course. Do not drown your father and your mother in a sea of grief."

BORI CE: 05-123-009

अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः
अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः

MN DUTT: 03-195-009

अथ द्रोणोऽब्रवीत् तत्र दुर्योधनमिदं वचः
अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः

M. N. Dutt: Then did Drona say these words to Duryodhana there who was under the influence of wrath and breathing hard again and again.

BORI CE: 05-123-010

धर्मार्थयुक्तं वचनमाह त्वां तात केशवः
तथा भीष्मः शांतनवस्तज्जुषस्व नराधिप

MN DUTT: 03-195-010

धर्मार्थयुक्तं वचनमाह त्वां तात केशवः
तथा भीष्मः शान्तनवस्तज्जुषस्व नराधिप

M. N. Dutt: “Keshava said words to you which are pregnant with virtue and profit, my dear son,; so did Bhishma, the son of Shantanu, O ruler of men, accept them.

BORI CE: 05-123-011

प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ
आहतुस्त्वां हितं वाक्यं तदादत्स्व परंतप

MN DUTT: 03-195-011

प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ
आहतुस्त्वां हितं वाक्यं तज्जुषस्व नराधिप

M. N. Dutt: The two are wise, have intelligence, have their souls under control, know what leads to are, as virtue and to worldly good and they are vastly learned; they have told you beneficial words; O ruler of men, accept them.

BORI CE: 05-123-012

अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः
मा वचो लघुबुद्धीनां समास्थास्त्वं परंतप

MN DUTT: 03-195-012

अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः
माधवं बुद्धिमोहेन माऽवमंस्थाः परंतप

M. N. Dutt: Follow, O greatly wise man, what the two, Krishna and Bhishma have said; do not from perverted understanding insult Madhava, O chastiser of foes.

BORI CE: 05-123-013

ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित्
वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे

MN DUTT: 03-195-013

ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित्
वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे

M. N. Dutt: Those, who are now encouraging and supporting you, will hardly do any thing when the time comes; and they rather will throw the (act of bearing) hostilities on the shoulders of others.

BORI CE: 05-123-014

मा कुरूञ्जीघनः सर्वान्पुत्रान्भ्रातॄंस्तथैव च
वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तत्

MN DUTT: 03-195-014

मा जीधनः प्रजाः सर्वाः पुत्रान् भ्रातृस्तथैव च
वासुदेवार्जुनौ यत्र विद्ध्यजेयानलं हि तान्

M. N. Dutt: Do not slay all these living creatures as also your sons and brothers; the side on which Vasudeva and Arjuna know unconquerable and invisible.

BORI CE: 05-123-015

एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः
यदि नादास्यसे तात पश्चात्तप्स्यसि भारत

MN DUTT: 03-195-015

एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः
यदि नादास्यसे तात पश्चात् तप्स्यसि भारत

M. N. Dutt: This is truly the opinion of your friend Krishna, and if you do not accept that, my dear son, you will grieve for it in the end, O Bharata,

BORI CE: 05-123-016

यथोक्तं जामदग्न्येन भूयानेव ततोऽर्जुनः
कृष्णो हि देवकीपुत्रो देवैरपि दुरुत्सहः

MN DUTT: 03-195-016

यथोक्तं जामदग्न्येन भूयानेष ततोऽर्जुनः
कृष्णो हि देवकीपुत्रो देवैरपि सुदुःसहः
किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ

M. N. Dutt: Arjuna is still mightier than what the son of Jamadagni has described him to be; Krishna, the son of Devaki, is hard to vanquished even by gods, O best among the Bharatas, what is the use of telling you what is conducive to your happiness and ought therefore to be desired for by you.

BORI CE: 05-123-017

किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ
एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु
न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम

MN DUTT: 03-195-017

एतत् ते सर्वमाख्यातं यथेच्छसि तथा कुरु
न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम

M. N. Dutt: All this is described to you; do as you like; I do not wish to address you more, O best among the Bharatas.

BORI CE: 05-123-018

तस्मिन्वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत्
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम्

MN DUTT: 03-195-018

वैशम्पायन उवाच तस्मिनं वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत्
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम्

M. N. Dutt: Vaishampayana said At the end of that speech did Kshattri Vidura also speak words looking at the wrathful son of Dhritarashtra, Duryodhana.

BORI CE: 05-123-019

दुर्योधन न शोचामि त्वामहं भरतर्षभ
इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते

MN DUTT: 03-195-019

दुर्योधन न शोचामि त्वामहं भरतर्षभ
इमौ तु वृद्धौ शोचामि गान्धारी पितरं च ते

M. N. Dutt: 'Duryodhana, I do not grieve for you, O best among the Bharatas; I grieve for these two old people namely your father and Gandhari (your mother).

BORI CE: 05-123-020

यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा
हतमित्रौ हतामात्यौ लूनपक्षाविव द्विजौ

MN DUTT: 03-195-020

यावनाथौ चरिष्येते त्वया नाथेन दुर्हदा
हतमित्रौ हतामात्यौ लूनपक्षाविवाण्डजौ

M. N. Dutt: Having yourself of wicked heart as their protector, they will wander about without any one (in a short time) with their friends slain and with ministers killed, like those born of eggs deprived of their wings.

BORI CE: 05-123-021

भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्
कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम्

MN DUTT: 03-195-021

भिक्षुको विचरिष्येते शोचन्तौ पृथिवीमिमाम्
कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम्

M. N. Dutt: Grieving, they will wander about as beggars on the earth, having begotten such a wicked and vicious man, the exterminator of his race.

BORI CE: 05-123-022

अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत
आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम्

MN DUTT: 03-195-022

अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत
आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम्

M. N. Dutt: Then the king Dhritarashtra said to Duryodhana who was seated along with his brothers and surrounded by other kings,

BORI CE: 05-123-023

दुर्योधन निबोधेदं शौरिणोक्तं महात्मना
आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम्

MN DUTT: 03-195-023

दुर्योधन निबोधेदं शौरिणोक्तं महात्मना
आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम्

M. N. Dutt: "O Duryodhana, listen to this alive given by the great-souled Shouri; accept his words which are true, most beneficial, and conducive to our salvation.

BORI CE: 05-123-024

अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा
इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु

MN DUTT: 03-195-024

अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा
इष्टान् सर्वानभिप्रायान् प्राप्स्याम: सर्वराजसु

M. N. Dutt: By the help of namely of Krishna of unblamable acts, we, of all other kings, shall obtain all desirable

BORI CE: 05-123-025

सुसंहितः केशवेन गच्छ तात युधिष्ठिरम्
चर स्वस्त्ययनं कृत्स्नं भारतानामनामयम्

MN DUTT: 03-195-025

सुसंहतः केशवेन तात गच्छ युधिष्ठिरम्
चर स्वस्त्ययनं कृत्स्नं भरतानामनामयम्

M. N. Dutt: being well united with Keshava, my dear son, go to Yudhishthira and make arrangements for a ceremony for the good of the Bharatas (the Pandavas and Kurus united together).

BORI CE: 05-123-026

वासुदेवेन तीर्थेन तात गच्छस्व संगमम्
कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः

MN DUTT: 03-195-026

वासुदेवेन तीर्थेन तात गच्छस्व संशमम्
कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः

M. N. Dutt: By the help if Vasudeva, make peace (with the Pandavas); I think the proper time has now arrived; O Dhritarashtra, do not disobey me.

BORI CE: 05-123-027

शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम्
त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः

MN DUTT: 03-195-027

शमं चेद् याचमानं त्वं प्रत्याख्यास्यसि केशवम्
त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः

M. N. Dutt: If you abandon peace which is begged from you for the accomplishment of your own good, then will victory never be yours."

Home | About | Back to Book 05 Contents | ← Chapter 122 | Chapter 124 →