Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 126

BORI CE: 05-126-001

वैशंपायन उवाच
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि

MN DUTT: 03-198-001

वैशम्पायन उवाच ततः प्रशम्य दाशार्हः क्रोधपर्याकुलेक्षणः
दुर्योधनमिदं वाक्यमब्रवीत् कुरुसंसदि

M. N. Dutt: Vaishampayana said Then reflecting, did the scion of the Dasharha race, speak these words to Duryodhana in that assembly of the Kurus.

BORI CE: 05-126-002

लप्स्यसे वीरशयनं काममेतदवाप्स्यसि
स्थिरो भव सहामात्यो विमर्दो भविता महान्

MN DUTT: 03-198-002

लप्स्यसे वीरशयनं काममेतदवाप्स्यसि
स्थिरो भव सहामात्यो विमर्दो भविता महान्

M. N. Dutt: To get the sleep of a hero is your desire and it will be fulfilled; wait for a short time with your ministers and there will be a great massacre.

BORI CE: 05-126-003

यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः
पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः

MN DUTT: 03-198-003

यच्चैवं मन्यसे मूढ न मे कश्चिद् व्यतिक्रमः
पाण्डवेष्विति तत् सर्वं निबोधत नराधिपाः

M. N. Dutt: O fool, you think that there is nothing blamable in your conduct towards the Pandavas; all the kings here know this.

BORI CE: 05-126-004

श्रिया संतप्यमानेन पाण्डवानां महात्मनाम्
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत

MN DUTT: 03-198-004

श्रिया संतप्यमानेन पाण्डवानां महात्मनाम्
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत

M. N. Dutt: Being jealous of the prosperity of the great-souled sons of Pandu you arranged for a game at dice consultation with the son of Subala, O Bharata.

BORI CE: 05-126-005

कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः
तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः

MN DUTT: 03-198-005

कथं च ज्ञातयस्तात श्रेयांसः साधुसम्मताः अथान्याय्यमुपस्थातुं जिह्येनाजिह्मचारिणः

M. N. Dutt: How could your cousins, my dear fellow, who are worthy in every respect and of honest turns of mind and virtuous, unite themselves with this deceitful one?

BORI CE: 05-126-006

अक्षद्यूतं महाप्राज्ञ सतामरतिनाशनम्
असतां तत्र जायन्ते भेदाश्च व्यसनानि च

MN DUTT: 03-198-006

अक्षयूतं महाप्राज्ञ सतां मतिविनाशनम्
असतां तत्र जायन्ते भेदाश्च व्यसनानि च

M. N. Dutt: O greatly wise man, dice destroys the intelligence of the honest and in the dishonest it gives rise to disputes and other troubles.

BORI CE: 05-126-007

तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम्
असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः

MN DUTT: 03-198-007

तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम्
असमीक्ष्य सदाचारान् सार्धं पापानुबन्धनैः

M. N. Dutt: By you and your wicked followers was planned this terrible calamity by means of dice without consulting with those who are of good habits of life.

BORI CE: 05-126-008

कश्चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति
आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया

MN DUTT: 03-198-008

कश्चान्यो भ्रातृभार्यां वै विप्रकर्तुं तथाऽर्हति
आनीय च सभां व्यक्तं यथोक्ता द्रौपदी त्वया

M. N. Dutt: Who else save yourself could treat the wife of your brother in that way and after brining Draupadi to that council hall and using insulting words as you did?

BORI CE: 05-126-009

कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया

MN DUTT: 03-198-009

कुलीना शीलसम्पन्ना प्राणेभ्योऽपि गरीयसी
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया

M. N. Dutt: She is of noble birth, of good behaviour and dearer to them than even their lives; and that queen of the sons of Pandu was thus insulted by you.

BORI CE: 05-126-010

जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि
दुःशासनेन कौन्तेयाः प्रव्रजन्तः परंतपाः

MN DUTT: 03-198-010

जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि
दुःशासनेन कौन्तेयाः प्रव्रजन्तः परंतपाः

M. N. Dutt: All the Kurus know how in the assembly those chastisers of foes, the sons of Kunti, were on the eve of their exile, addressed by Dushasana.

BORI CE: 05-126-011

सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु
स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम्

MN DUTT: 03-198-011

सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु
स्वेषु बन्धुषु कः साधुश्चरेदेवमसाम्प्रतम्

M. N. Dutt: What good man would treat in this unbecoming way his own near kinsmen of good habits of life, who are not covetous and who always practice virtues.

BORI CE: 05-126-012

नृशंसानामनार्याणां परुषाणां च भाषणम्
कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम्

MN DUTT: 03-198-012

नृशंसानामनार्याणां पुरुषाणां च भाषणम्
कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम्

M. N. Dutt: Speeches befitting only the cruel and dishonorable men, were used by Karna and Dushasana as also by yourself.

BORI CE: 05-126-013

सह मात्रा प्रदग्धुं तान्बालकान्वारणावते
आस्थितः परमं यत्नं न समृद्धं च तत्तव

MN DUTT: 03-198-013

सह मात्रा प्रदग्धुं तान् बालकान् वारणावते
आस्थितः परमं यत्नं न समृद्धं च तत् तव

M. N. Dutt: You took very great pains to burn them up when boys along with their mother at Varanavata but that attempt of yours was not successful.

BORI CE: 05-126-014

ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने

MN DUTT: 03-198-014

ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने

M. N. Dutt: At that time did the sons of Pandu live for a long time in disguise in company with their mother in the house of a Brahmana Ekachakra.

BORI CE: 05-126-015

विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया
सर्वोपायैर्विनाशाय न समृद्धं च तत्तव

MN DUTT: 03-198-015

विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया
सर्वोपायैर्विनाशाय न समृद्धं च तत् तव

M. N. Dutt: By poison, by snake, and by rope, in fact by every means was the destruction of the sons of Pandu attempted by you but that attempt of yours was not successful.

BORI CE: 05-126-016

एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान्
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु

MN DUTT: 03-198-016

एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान्
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु

M. N. Dutt: Such was ever your inclination and treacherous treatment towards the sons of Pandu; how have you not then offended the great-souled Pandavas?

Corresponding verse not found in BORI CE

MN DUTT: 03-198-017

यच्चैभ्यो याचमानेभ्यः पित्र्यमंशं न दित्ससि
तच्च पाप प्रदातासि भ्रष्टैश्वर्यो निपातितः

M. N. Dutt: If you do not give them their paternal share when they ask for it, you shall, O wicked one, have to give it when you will be overthrown, deprived of your prosperity.

BORI CE: 05-126-017

कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत्
मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे

MN DUTT: 03-198-018

कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत्
मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे

M. N. Dutt: Having done many wicked deeds like a cruel man towards them and behaved like a dishonorable man, you now try to took different.

BORI CE: 05-126-018

मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च
शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव

MN DUTT: 03-198-019

मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च
शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव

M. N. Dutt: By your mother and by your father as also by Bhishma, Drona and Vidura have you been told again and again to make peace but, О ruler of the earth, you do not make peace.

BORI CE: 05-126-019

शमे हि सुमहानर्थस्तव पार्थस्य चोभयोः
न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात्

MN DUTT: 03-198-020

शमे हि सुमहाँल्लाभस्तव पार्थस्य चोभयोः
न च रोचयसे राजन् किमन्यद् बुद्धिलाघवात्

M. N. Dutt: In peace is your great gain, O ruler of the earth, in fact that of both parties, but it does not seem pleasing to you owing to no other cause save the scarcity of your intelligence.

BORI CE: 05-126-020

न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया

MN DUTT: 03-198-021

न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया

M. N. Dutt: By going against the advice of your wellwishers, will you not attain to your highest good; for what is about to be done by you is not virtuous and will not lead you to fame.

BORI CE: 05-126-021

एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम्
दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि

MN DUTT: 03-198-022

वैशम्पायन उवाच एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम्
दुःशासन इदं वाक्यमब्रवीत् कुरुसंसदि

M. N. Dutt: Vaishampayana said The scion of the Dasharha race having thus spoken to the wrathful Duryodhana, Dushasana said these words in the assembly of the Kurus.

BORI CE: 05-126-022

न चेत्संधास्यसे राजन्स्वेन कामेन पाण्डवैः
बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः

MN DUTT: 03-198-023

न चेत् संधास्यसे राजन् स्वेन कामेन पाण्डवैः
बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः

M. N. Dutt: If you do not make peace, O king, of your own free will with the sons of Pandu, the Kauravas will make you over to the son of Kunti bound hand and foot.

BORI CE: 05-126-023

वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते

MN DUTT: 03-198-024

वैकर्तनं त्वां च मां च त्रीनेतान् मनुजर्षभ
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोण: पिता च ते

M. N. Dutt: The son of Vikartana, yourself and myself, these three, O best among the sons of Manu, your father and Bhishma and Drona will make over to the sons of Pandu.

BORI CE: 05-126-024

भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन्

MN DUTT: 03-198-025

भ्रातुरेतद् वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन्

M. N. Dutt: Suyodhana, the son of Dhritarashtra, hearing those words of his brother was very angry and got up from his seat breathing like a huge serpent.

BORI CE: 05-126-025

विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम्
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम्

MN DUTT: 03-198-026

विदुरं धृतराष्ट्रं च महाराजं च बाह्निकम्
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम्

M. N. Dutt: Vidura, Dhritarashtra, the great king Balhika, and Kripa, and Somadatta, Bhishma, Drona and Janardana,

BORI CE: 05-126-026

सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः
अशिष्टवदमर्यादो मानी मान्यावमानिता

MN DUTT: 03-198-027

सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः
अशिष्टवदमर्यादो मानी मान्यावमानिता

M. N. Dutt: Disregarding all these that shameless one of wicked intellect, like a dishonorable man, vain and yet not commanding respect and given to insulting those who ought to be respected, went out of the court.

BORI CE: 05-126-027

तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम्
अनुजग्मुः सहामात्या राजानश्चापि सर्वशः

MN DUTT: 03-198-028

तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम्
अनुजग्मुः सहामात्या राजानश्चापि सर्वशः

M. N. Dutt: His brothers, having seen him, that best among those born of Manu, go out, followed him along with the ministers and the entire body to the kings.

BORI CE: 05-126-028

सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह
दुर्योधनमभिप्रेक्ष्य भीष्मः शांतनवोऽब्रवीत्

MN DUTT: 03-198-029

सभायामुत्थित क्रुद्धं प्रस्थितं भ्रातृभिः सह
दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत्

M. N. Dutt: Seeing Duryodhana rise up in that council and go away accompanied by his brothers, Bhishma the son of Shantanu said.

BORI CE: 05-126-029

धर्मार्थावभिसंत्यज्य संरम्भं योऽनुमन्यते
हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव

MN DUTT: 03-198-030

धर्मार्थावभिसंत्यज्य संरम्भं योऽनुमन्यते
हसन्ति व्यसने तस्य दुर्लदो न चिरादिव

M. N. Dutt: He who inclines towards wrath abandoning virtue and worldly profit, is soon rejoiced over by wicked men in his troubles.

BORI CE: 05-126-030

दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित्
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः

MN DUTT: 03-198-031

दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायकृत्
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः

M. N. Dutt: son This wicked prince, the of Dhritarashtra, who does not know the proper means of suitable ends and is vain of the kingdom, is come under the influence of wrath and avarice.

BORI CE: 05-126-031

कालपक्वमिदं मन्ये सर्वक्षत्रं जनार्दन
सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः

MN DUTT: 03-198-032

कालपक्वमिदं मन्ये सर्वं क्षत्रं जनार्दन
सर्वे ह्यनुसृता मोहात् पार्थिवाः सह मन्त्रिभिः

M. N. Dutt: I think that the time for the end of all Kshatriyas is come, O Janardana, for all the rulers of the earth along with the ministers have followed him out of folly."

BORI CE: 05-126-032

भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः
भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान्

MN DUTT: 03-198-033

भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः
भीष्मद्रोणमुखान् सर्वानभ्यभाषत वीर्यवान्

M. N. Dutt: That heroic scion of the Dasharha race, with eyes like the petals of the lotus, hearing the words of Bhishma, said to all of them headed by Bhishma and Drona.

BORI CE: 05-126-033

सर्वेषां कुरुवृद्धानां महानयमतिक्रमः
प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम्

MN DUTT: 03-198-034

सर्वेषां कुरुवृद्धानां महानयमतिक्रमः
प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम्

M. N. Dutt: "This is the great defeat of all the elders among the Kurus that they do not with force obstruct this wicked king in the enjoyment of prosperity.

BORI CE: 05-126-034

तत्र कार्यमहं मन्ये प्राप्तकालमरिंदमाः
क्रियमाणे भवेच्छ्रेयस्तत्सर्वं शृणुतानघाः

MN DUTT: 03-198-035

तत्र कार्यमहं मन्ये कालप्राप्तमरिंदमाः
क्रियमाणे भवेच्छ्रेयस्तत् सर्वं शृणुतानघाः

M. N. Dutt: O chastiser of foes, I therefore consider that the time has come for you to act; O sinless men, listen to that by doing which you will obtain benefit.

BORI CE: 05-126-035

प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः
भवतामानुकूल्येन यदि रोचेत भारताः

MN DUTT: 03-198-036

प्रत्यक्षमेतद् भवतां यद् वक्ष्यामि हितं वचः
भवतामानुकूल्येन यदि रोचेत भारताः

M. N. Dutt: What I shall tell you is clearly for your benefit, if in consequence of its being favourable to you it is approved by you, o Bharatas.

BORI CE: 05-126-036

भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान्
जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः

MN DUTT: 03-198-037

भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान्
जीवतः पितुरैश्वर्यं हृत्वा मृत्युवशं गतः

M. N. Dutt: During the life time of the old king of Bhoja, his son, of wicked behaviour and a slave to his passions, having usurped the throne of his father subjected himself to death.

BORI CE: 05-126-037

उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः
ज्ञातीनां हितकामेन मया शस्तो महामृधे

MN DUTT: 03-198-038

उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः
ज्ञातीनां हितकामेन मया शस्तो महामृधे

M. N. Dutt: Kansa, the son of Ugrasena, being forsaken by his own friends, was killed by me in a great battle from a desire to do good to my kinsmen.

BORI CE: 05-126-038

आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः

MN DUTT: 03-198-039

आहुकः पुनरस्माभिमा॑तिभिश्चापि सत्कृतः
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः

M. N. Dutt: Ugrasena, the son of Ahuka, being duly honored by ourselves with our kinsmen, was anointed king and he extended the territories of the kingdom of Bhoja.

BORI CE: 05-126-039

कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः
संभूय सुखमेधन्ते भारतान्धकवृष्णयः

MN DUTT: 03-198-040

कंसमेकं परित्यज्य कुलार्थं सर्वयादवाः
सम्भूय सुखमेधन्ते भारतान्धकवृष्णयः

M. N. Dutt: Abandoning the one, namely Kansa, for the sake of the whole race, did all the Yadavas, Andhakas and Vrishnis attain to happiness, O Bharata.

BORI CE: 05-126-040

अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः
व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च

MN DUTT: 03-198-041

अपि चाप्यवदद् राजन् परमेष्ठी प्रजापतिः
व्यूढे देवासुरे युद्धेऽब्युद्यतेष्वायुधेषु च

M. N. Dutt: Paramesthi, the lord of all creatures said, O king, when the gods and the Asuras were prepared for battle and were under arms.

BORI CE: 05-126-041

द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत
अब्रवीत्सृष्टिमान्देवो भगवाँल्लोकभावनः

MN DUTT: 03-198-042

द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत
अब्रवीत् सृष्टिमान् देवो भगवाँल्लोकभावनः

M. N. Dutt: When the world was divided into two parties and was about to be ruined, O Bharata-that god endued with divine prosperity, the creator and the protector of the world said

BORI CE: 05-126-042

पराभविष्यन्त्यसुरा दैतेया दानवैः सह
आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः

MN DUTT: 03-198-043

पराभविष्यन्त्यसुरा दैतेया दानवैः सह
आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः

M. N. Dutt: In a fight with the Daityas, the Danavas, and the Asuras will be defeated, and the Adityas, the Vasus, the Rudras and the denizens of heaven will be victorious.

BORI CE: 05-126-043

देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः
अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम्

MN DUTT: 03-198-044

देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः
अस्मिन् युद्धे सुसंक्रुद्धा हनिष्यन्ति परस्परम्

M. N. Dutt: The gods, the Asuras, the human beings, the Gandharvas and the Rakshasas will, in this battle in their race, kill one another.

BORI CE: 05-126-044

इति मत्वाब्रवीद्धर्मं परमेष्ठी प्रजापतिः
वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान्

MN DUTT: 03-198-045

इति मत्वाब्रवीद् धर्मं परमेष्ठी प्रजापतिः
वरुणाय प्रयच्छतान् बद्ध्वा दैतेयदानवान्

M. N. Dutt: Thus thinking Paramesthi, the lord of all creatures, said to Dharma-"Binding these Daityas and Danavas make them over to Varuna."

BORI CE: 05-126-045

एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः
वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान्

MN DUTT: 03-198-046

एवमुक्तस्ततो धर्मो नियोगात् परमेष्ठिनः
वरुणाय ददौ सर्वान् बद्ध्वा दैतेयदानवान्

M. N. Dutt: Dharma being thus spoken to, by the command of Paramesthi binding the Daityas na.

BORI CE: 05-126-046

तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः
वरुणः सागरे यत्तो नित्यं रक्षति दानवान्

MN DUTT: 03-198-047

तान् बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः
वरुणः सागरे यत्तो नित्यं रक्षति दानवान्

M. N. Dutt: Having bound them with the aids of Dharma as also by his own power, the lord of the caters, Varuna keeps the Danavas ever in the sea.

BORI CE: 05-126-047

तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम्
बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत

MN DUTT: 03-198-048

तथा दुर्योधनं कर्णं शकुनि चापि सौबलम्
बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छथ

M. N. Dutt: In the same way, binding Duryodhana, Karna and Shakuni as also Dushasana make them over to the Pandavas.

BORI CE: 05-126-048

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्

MN DUTT: 03-198-049

त्यजेत् कुलार्थं पुरुष ग्रामस्या) कुलं त्यजेत्
ग्रामं जनपदस्यार्थं आत्मार्थं पृथिवीं त्यजेत्

M. N. Dutt: One man should be sacrificed for the benefit of a race; a race should be sacrificed for he good a town; a town should be sacrificed for the good of the community, and for the sake of the soul should even the earth be sacrificed.

BORI CE: 05-126-049

राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ

MN DUTT: 03-198-050

राजन् दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ

M. N. Dutt: O king, having bound Duryodhana make peace with the sons of Pandu. By so doing will the Kshatriyas not be exterminated, O foremost among the Kshatriyas.

Home | About | Back to Book 05 Contents | ← Chapter 125 | Chapter 127 →