Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 125

BORI CE: 05-125-001

वैशंपायन उवाच
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम्

MN DUTT: 03-197-001

वैशम्पायन उवाच श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम्

M. N. Dutt: Vaishampayana said Duryodhana, hearing in the assembly of the Kurus those words which he little liked, said in reply to Vasudeva of long arms and of great renown.

BORI CE: 05-125-002

प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव
मामेव हि विशेषेण विभाष्य परिगर्हसे

MN DUTT: 03-197-002

प्रसमीक्ष्य भवानेतद् वक्तुमर्हति केशव
मामेव हि विशेषेण विभाष्य परिगर्हसे

M. N. Dutt: "It is proper, that you should speak to me in this way after due consideration; but you speak, finding fault with me especially.

BORI CE: 05-125-003

भक्तिवादेन पार्थानामकस्मान्मधुसूदन
भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम्

MN DUTT: 03-197-003

भक्तिवादेन पार्थानामकस्मान्मधुसूदन
भवान् गर्हयते नित्यं किं समीक्ष्य बलाबलम्

M. N. Dutt: Why do you, O slayer of Madhu, speak in terms of praise of the sons of Pritha and why are you ever finding fault with me without due consideration of the strength and weakness of our cause?

BORI CE: 05-125-004

भवान्क्षत्ता च राजा च आचार्यो वा पितामहः
मामेव परिगर्हन्ते नान्यं कंचन पार्थिवम्

MN DUTT: 03-197-004

भवान् क्षत्ता च वाप्याचार्यो वा पितामहः
मामेव परिगर्हन्ते नान्यं कंचन पार्थिवम्

M. N. Dutt: You and Kshattri and the king, and the preceptor and the grandfather all find fault with me and not with any other king of the earth.

BORI CE: 05-125-005

न चाहं लक्षये कंचिद्व्यभिचारमिहात्मनः
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः

MN DUTT: 03-197-005

न चाहं लक्षये कंचिद् व्यभिचारमिहात्मनः
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः

M. N. Dutt: But in this matter I do not find any unworthy conduct of myself but still all of you including the king hate me.

BORI CE: 05-125-006

न चाहं कंचिदत्यर्थमपराधमरिंदम
विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव

MN DUTT: 03-197-006

न चाहं कंचिदत्यर्थमपराधमरिंदम
विचिन्तयन् प्रपश्यामि सुसूक्ष्ममपि केशव

M. N. Dutt: I have not committed the slightest fault, O chastiser of foes, nor do I see any after a most minute and searching examination, OKeshava.

BORI CE: 05-125-007

प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम्

MN DUTT: 03-197-007

प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम्

M. N. Dutt: O slayer of Madhu, the Pandavas were defeated at a game of dice in which they engaged of their own will and their kingdom was won by Shakuni; what fault is there on my part in this matter?

BORI CE: 05-125-008

यत्पुनर्द्रविणं किंचित्तत्राजीयन्त पाण्डवाः
तेभ्य एवाभ्यनुज्ञातं तत्तदा मधुसूदन

MN DUTT: 03-197-008

यत् पुनर्रविणं किंचित् तत्राजीयन्त पाण्डवाः
तेभ्य एवाभ्यनुज्ञातं तत् तदा मधुसूदन

M. N. Dutt: Indeed, 0 slayer of Madhu, I ordered at the time for the return of the wealth which the Pandavas had lost in that case.

BORI CE: 05-125-009

अपराधो न चास्माकं यत्ते ह्यक्षपराजिताः
अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम्

MN DUTT: 03-197-009

अपराधो न चास्माकं यत् ते द्यूते पराजिताः
अजेया जयतां श्रेष्ठ पार्थाः प्रताजिता वनम्

M. N. Dutt: It is not our fault that defeated at another game of dice-those invincible sons of Pritha-those foremost among victors were thus exiled into the forest.

BORI CE: 05-125-010

केन चाप्यपवादेन विरुध्यन्तेऽरिभिः सह
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत्

MN DUTT: 03-197-010

केन वाप्यपराधेन विरुद्ध्यन्त्यरिभिः सह
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत्

M. N. Dutt: By the imputation of what fault do they regard ourselves as their enemies-O Krishna? The Pandavas are weak and incapable but they yet cheering treat us as their enemies.

BORI CE: 05-125-011

किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि
धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह

MN DUTT: 03-197-011

किमस्माभिः कृतं तेषां कस्मिन् वा पुनरागसि
धार्तराष्ट्रान् जिघांसन्ति पाण्डवाः संजयैः सह

M. N. Dutt: What has been done by us to them and for what injury again do those sons of Pandu united with this Srinjayas, try to slay the sons of Dhritarashtra?

BORI CE: 05-125-012

न चापि वयमुग्रेण कर्मणा वचनेन वा
वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः

MN DUTT: 03-197-012

न चापि वयमुग्रेण कर्मणा वचनेन वा
प्रभ्रष्टाः प्रणमामेह भयादपि शतक्रतुम्

M. N. Dutt: We will not, fearing harsh deeds or words, bow down out of fear even to the performer of a hundred sacrifices (Indra).

BORI CE: 05-125-013

न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम्
उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण

MN DUTT: 03-197-013

न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम्
उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण

M. N. Dutt: I do not see any body, O Krishna, following the duties of a Kshatriya who would i aspire to defeat us in battle, O chastiser of foes.

BORI CE: 05-125-014

न हि भीष्मकृपद्रोणाः सगणा मधुसूदन
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः

MN DUTT: 03-197-014

न हि भीष्मकृपद्रोणाः सकर्णा मधुसूदन
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः

M. N. Dutt: Bhishma, Kripa and Drona, along with Karna, O slayer of Madhu, are incapable of being vanquished even by the gods, how can they be so by the sons of Pandu?

BORI CE: 05-125-015

स्वधर्ममनुतिष्ठन्तो यदि माधव संयुगे
शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गमेव तत्

MN DUTT: 03-197-015

स्वधर्ममनुपश्यन्तो यदि माधव संयुगे
अस्त्रेण निधनं काले प्राप्स्यामः स्वर्ग्यमेव तत्

M. N. Dutt: If following the duties laid down by my religion, O Madhava, I fall down dead in the field killed by arms in the proper time, it will lead me to heaven.

BORI CE: 05-125-016

मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन
यच्छयीमहि संग्रामे शरतल्पगता वयम्

MN DUTT: 03-197-016

मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन
यच्छयीमहि संग्रामे शरतल्पगता वयम्

M. N. Dutt: The principal duty of ours, Kshatriyas, O Janardana, is that we should lie down on a bed of arrows in the battle field.

BORI CE: 05-125-017

ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे
अप्रणम्यैव शत्रूणां न नस्तप्स्यति माधव

MN DUTT: 03-197-017

ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे
अप्रणम्यैव शत्रूणां न नस्तप्स्यन्ति माधव

M. N. Dutt: If we lie down like heroes in the battle without bowing before the enemies, then it is no matter for regret, O Madhava.

BORI CE: 05-125-018

कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन्
भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कस्यचित्

MN DUTT: 03-197-018

कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन्
भयाद् वृत्तिं समीक्ष्यैवं प्रणमेदिह कर्हिचित्

M. N. Dutt: Who is there, who born in a noble family and abiding by the rules of the Kshatriya class, seeing that his life is in danger would bow before any body?

BORI CE: 05-125-019

उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्
अप्यपर्वणि भज्येत न नमेदिह कस्यचित्

MN DUTT: 03-197-019

उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्
अप्यपर्वणि भज्येत न नमेदिह कर्हिचित्

M. N. Dutt: Keeping one's self erect now should not bow down, for energy or exertion itself is manliness; he may even break at his weak points but on no account should he bow before any body.

BORI CE: 05-125-020

इति मातङ्गवचनं परीप्सन्ति हितेप्सवः
धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः

MN DUTT: 03-197-020

इति मातङ्गवचनं परीप्सन्ति हितेप्सवः
धर्माय चैव प्रणमेद् ब्राह्मणेभ्यश्च मद्विधः

M. N. Dutt: This saying of Matanga is followed by those that desire their own good; men ſike me bow only to Brahmanas for the sake of virtue.

BORI CE: 05-125-021

अचिन्तयन्कंचिदन्यं यावज्जीवं तथाचरेत्
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा

MN DUTT: 03-197-021

अचिन्तयन् कंचिदन्यं यावज्जीवं तथाऽऽचरेत्
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा

M. N. Dutt: Without paying regard to any body else, throughout his life he should act thus, this is the duty of the Kshatriyas in my opinion and such has ever been my conduct.

BORI CE: 05-125-022

राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत्
न स लभ्यः पुनर्जातु मयि जीवति केशव

MN DUTT: 03-197-022

राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत्
न स लभ्यः पुनर्जातु मयि जीवति केशव

M. N. Dutt: The share of the kingdom that was given them in early days will not be regained by them during my life time, O Keshava.

BORI CE: 05-125-023

यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन
न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव

MN DUTT: 03-197-023

यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन
न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव
अप्रदेयं पुरा दत्तं राज्यं परवतो मम

M. N. Dutt: O Janardana, so long as the position of a king is held by Dhritarashtra we shall live as his dependents with swords laid aside, O Madhava; this kingdom which ought not to have been given away was given away when I depended on others.

BORI CE: 05-125-024

यद्यदेयं पुरा दत्तं राज्यं परवतो मम
अज्ञानाद्वा भयाद्वापि मयि बाले जनार्दन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-125-025

न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन
ध्रियमाणे महाबाहो मयि संप्रति केशव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-125-026

यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण माधव
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-197-024

अज्ञानाद् वा भयाद्वापि मयि बाले जनार्दन
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन

M. N. Dutt: Out of ignorance or fear when I was a child, O Janardana; it is not now to be regained by the sons of Pandu, o delighted of the Vrishinis.

Corresponding verse not found in BORI CE

MN DUTT: 03-197-025

ध्रियमाणे महाबाहौ मयि सम्प्रति केशव
तावदप्यपरित्याज्यं भूमेनः पाण्डवान् प्रति

M. N. Dutt: So long as this is held by myself of long arms, O Keshava, I shall not leave aside which is pierced by the point of a sharp needle.

Home | About | Back to Book 05 Contents | ← Chapter 124 | Chapter 126 →