Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 128

BORI CE: 05-128-001

वैशंपायन उवाच
तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम्
पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम्

MN DUTT: 03-200-001

वैशम्पायन उवाच तत् तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम्
पुनः प्रतस्थे संरम्भात् सकाशमकृतात्मनाम्

M. N. Dutt: Vaishampayana said Treating with contempt those words spoken by his mother which were pregnant with good sense, the one, of unsubdued soul, again went to his own place fired with wrath.

BORI CE: 05-128-002

ततः सभाया निर्गम्य मन्त्रयामास कौरवः
सौबलेन मताक्षेण राज्ञा शकुनिना सह

MN DUTT: 03-200-002

ततः सभाया निर्गम्य सन्त्रयामास कौरवः
सौबलेन मताक्षेण राज्ञा शकुनिना सह

M. N. Dutt: Then having issued out of the assemblyhall did that son of Kuru consult with the son of Subala, king Shakuni experienced in the game of dice.

BORI CE: 05-128-003

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च
दुःशासनचतुर्थानामिदमासीद्विचेष्टितम्

MN DUTT: 03-200-003

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च
दुःशासनचतुर्थानामिदमासीद् विचेष्टितम्

M. N. Dutt: Such was the resolution of four, namely Duryodhana, Karna, Shakuni, the son of Subala and Dushasana.

BORI CE: 05-128-004

पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः
सहितो धृतराष्ट्रेण राज्ञा शांतनवेन च

MN DUTT: 03-200-004

पुरायमस्मान् गृह्णाति क्षिप्रकारी जनार्दनः
सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च

M. N. Dutt: "Janardana, who does everything speedily, wants to capture us first in consultation with Dhritarashtra and the royal son of Shantanu.

BORI CE: 05-128-005

वयमेव हृषीकेशं निगृह्णीम बलादिव
प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा

MN DUTT: 03-200-005

वयमेव हृषीकेशं निगृह्णीन बलादिव
प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनि यथा

M. N. Dutt: But we shall capture that best among men, Hrishikesha, by force like Indra seizing the son of Virochana (Vali).

BORI CE: 05-128-006

श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः
निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः

MN DUTT: 03-200-006

श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः
निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः

M. N. Dutt: Hearing that the scion of the Vrishni race has been captured, the sons of Pandu will lose heart and will became deprived of their energy like serpents whose fangs have been broken.

BORI CE: 05-128-007

अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च
अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम्
निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह

MN DUTT: 03-200-007

अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च
अस्मिन् गृहीते वरदे ऋषभे सर्वसात्वताम्

M. N. Dutt: This one of long arms is the refuge and protection of all; and this best among the Satvatas, this giver of boons being captured,

Corresponding verse not found in BORI CE

MN DUTT: 03-200-008

निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह
तस्माद् वयमिहैवैनं केशवं क्षिप्रकारिणम्

M. N. Dutt: All the son of Pandu, along with the Somakas will be deprived of their energy; therefore now and here should we capture this Keshava of quick action,

BORI CE: 05-128-008

तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम्
क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून्

BORI CE: 05-128-009

तेषां पापमभिप्रायं पापानां दुष्टचेतसाम्
इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः

BORI CE: 05-128-010

तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः
अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम्

BORI CE: 05-128-011

व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः
यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे

BORI CE: 05-128-012

स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव
आचष्ट तमभिप्रायं केशवाय महात्मने

BORI CE: 05-128-013

धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत
तेषामेतमभिप्रायमाचचक्षे स्मयन्निव

BORI CE: 05-128-014

धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम्
मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन

BORI CE: 05-128-015

पुरा विकुर्वते मूढाः पापात्मानः समागताः
धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः

BORI CE: 05-128-016

इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः
पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः

BORI CE: 05-128-017

सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान्
धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि

BORI CE: 05-128-018

राजन्परीतकालास्ते पुत्राः सर्वे परंतप
अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः

BORI CE: 05-128-019

इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च
निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम्

BORI CE: 05-128-020

इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम्
आसाद्य न भविष्यन्ति पतंगा इव पावकम्

BORI CE: 05-128-021

अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः
सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम्

BORI CE: 05-128-022

न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथंचन
न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः

BORI CE: 05-128-023

विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत्
धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः

BORI CE: 05-128-024

राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा
एते वा मामहं वैनाननुजानीहि पार्थिव

BORI CE: 05-128-025

एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे
न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन

MN DUTT: 03-200-008

निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह
तस्माद् वयमिहैवैनं केशवं क्षिप्रकारिणम्

MN DUTT: 03-200-009

क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून्
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम्

MN DUTT: 03-200-010

इङ्गितज्ञः कविः क्षिप्रमन्वबुद्ध्यत सात्यकिः
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः

MN DUTT: 03-200-011

अब्रवीत् कृतवर्माणं क्षिप्रं योजय वाहिनीम्
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः

MN DUTT: 03-200-012

यावदाख्याम्यहं चैतत् कृष्णायाक्लिष्टकारिणे
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव

MN DUTT: 03-200-013

आचष्ट तमभिप्रायं केशवाय महात्मने
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत

MN DUTT: 03-200-014

तेषामेतमभिप्रायमाचचक्षे स्मयन्निव
धर्मादर्थाच्च कामाच्च कर्म साधुविगर्हितम्

MN DUTT: 03-200-015

मन्दाः कर्तुमिहेच्छन्ति न चावाप्य कथंचन
पुरा विकुर्वते मूढाः पापात्मानः समागताः

MN DUTT: 03-200-016

धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः

MN DUTT: 03-200-017

पटेनाग्नि प्रज्वलितं यथा बाला यथा जडाः
सात्यकेस्तद् वचः श्रुत्वा विदुरोदीर्घदर्शिवान्

MN DUTT: 03-200-018

धृतराष्ट्र महाबाहुमब्रवीत् कुरुसंसदि
राजन् परीतकालास्ते पुत्राः सर्वे परंतप

MN DUTT: 03-200-019

अशक्यमयशस्यं च कर्तुं कर्म समुद्यताः
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च

MN DUTT: 03-200-020

निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम्
इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम्

MN DUTT: 03-200-021

आसाद्य न भविष्यन्ति पतङ्गा इव पावकम्
अयमिच्छन् हि तान् सर्वान् युध्यमानाञ्जनार्दनः

MN DUTT: 03-200-022

सिंहो नागानिव क्रुद्धो गमयेद् यमसादनम्
न त्वयं निन्दितं कर्म कुर्यात् पापं कथंचन

MN DUTT: 03-200-023

न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत्

MN DUTT: 03-200-024

धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः
राजनेते यदि क्रुद्धा मां निगृह्णीयुरोजसा

MN DUTT: 03-200-025

एते वा मामहं वैनाननुजानीहि पार्थिव
एतान् हि सर्वान् संरब्धान् नियन्तुमहमुत्सहे

MN DUTT: 03-200-026

न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन
पाण्डवार्थं हि लुभ्यन्तः स्वार्थान् हास्यन्ति ते सुताः

M. N. Dutt: All the son of Pandu, along with the Somakas will be deprived of their energy; therefore now and here should we capture this Keshava of quick action, In the face of the ravings of Dhritarashtra, and then fight the enemies>” This wicked intention of those wicked-souled wretches, The wise Satyaki, who could understand the sings, quickly came to Know of; and in consequence of that knowledge he came out with the son of Hridika (Kritavarman). And he said to Kritavarman "Quickly prepare the army for action and with the division there of ready for action and clad in amours, wait at the gate of the council chamber. In the meantime, I shall communicate all this to Krishna who performs action without exertion. Then that hero, having entered the council like a lion entering the caverns of a mountain, Communicated that intention (of those Kurus) to the great should Keshava and then to Dhritarashtra and then to Vidura also. They heard this proposal of theirs with laughter and ridicule for this (proposed) deed was against virtue, worldly benefit and desire as also against the principles of an honest man. (Satyaki continued). “In this instance the fools seek to do an act which is by no means capable of being performed; these fools of wicked souls are united to gather to pick a quarrel. Being overpowered by desire and wrath and being subjected to the influence of anger and avarice, these men, of mean heart, seek to slay the one with lotus eyes, As children and idiots attempt to seize blazing fire by means of their cloths.” Hearing those words of Satyaki Vidura, endued with great foresight, Said to Dhritarashtra of long arms in that assembly of the Kurus "O king, the time of all of your sons is come, O chastiser of foes. They are prepared to do an act which is incapable of being done and which, if done would be discreditable; having overpowered and vanquished this one with lotus eyes, They desire to capture along with the younger brother of Vasava-this best among men, who is incapable of being vanquished, and in fact hard to stand against. Having stood against they will cease to exist as worms in contact with fire. This Janardana, desiring the good of all when lighting, never And rendered angry, will send them to the abode of Yama like a lion routing a heard of elephants; but this mighty blamable act of wickedness will never be perpetrated. Achyuta, the best among men swerves from the Path of rectitude." Vidura having said this, Keshava said these words, Looking on Dhritarashtra and in the hearing of his well-wishers "O king, if being angry they can by their might capture me, Let them do it, for I know, O ruler of the earth, the might of these and I can venture to cure all of them of their anger. But I shall never do an act which is blamable and wicked; these sons of yours will lose their own wealth by coveting the wealth of the Pandavas.

BORI CE: 05-128-026

पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः
एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-200-027

एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः
अद्यैव ह्यहमेनांश्च ये चैनाननु भारत

M. N. Dutt: Since they desire to act so wickedly Yudhishthira has all the greater chances of success; for I can at this very moment, capture these and those that follow them,

BORI CE: 05-128-027

अद्यैव ह्यहमेतांश्च ये चैताननु भारत
निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत्

BORI CE: 05-128-028

इदं तु न प्रवर्तेयं निन्दितं कर्म भारत
संनिधौ ते महाराज क्रोधजं पापबुद्धिजम्

MN DUTT: 03-200-027

एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः
अद्यैव ह्यहमेनांश्च ये चैनाननु भारत

MN DUTT: 03-200-028

निगृह्य राजन् पार्थेभ्यो दद्यां किं दुष्कृतं भवेत्
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत

MN DUTT: 03-200-029

संनिधौ ते महाराज क्रोधजं पापबुद्धिजम्
एष दुर्योधनो राजन् यथेच्छति तथाऽस्तु तत्

M. N. Dutt: Since they desire to act so wickedly Yudhishthira has all the greater chances of success; for I can at this very moment, capture these and those that follow them, 0 king, and make ever to the son of Pritha which will not be a hard thing to do; but I am not inched to do such a blamable deed, o Bharata. What this Duryodhana, O king, wishes to do in your presence, in consequence of wrath and sinful heart, O great king, let him do.

BORI CE: 05-128-029

एष दुर्योधनो राजन्यथेच्छति तथास्तु तत्
अहं तु सर्वान्समयाननुजानामि भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-128-030

एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत
क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम्

MN DUTT: 03-200-030

अहं तु सर्वांस्तनयाननुजानामि ते नृप
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत
क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम्

M. N. Dutt: I too allow all your sons, O ruler of men." Hearing this Dhritarashtra said to Vidura “Bring that wicked Suyodhana covetous of the kingdom soon,

BORI CE: 05-128-031

सहमित्रं सहामात्यं ससोदर्यं सहानुगम्
शक्नुयां यदि पन्थानमवतारयितुं पुनः

MN DUTT: 03-200-031

सहमित्रं सहामात्यं ससोदर्यं सहानुगम्
शक्नुयां यदि पन्थानमवतारयितुं पुनः

M. N. Dutt: Along with his friends, with his ministers, with his brothers and with his followers. I shall see again if can get him along the right path."

BORI CE: 05-128-032

ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्सभाम्
अकामं भ्रातृभिः सार्धं राजभिः परिवारितम्

MN DUTT: 03-200-032

ततो दुर्योधनं क्षत्ता पुन: प्रावेशयत् सभाम्
अकामं भ्रातृभिः सार्धं राजभिः परिवारितम्

M. N. Dutt: Then did Kshattri again cause Duryodhana to enter the council chamber, unwilling as he was along with his brothers, and surrounded by the kings.

BORI CE: 05-128-033

अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत
कर्णदुःशासनाभ्यां च राजभिश्चाभिसंवृतम्

MN DUTT: 03-200-033

अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत
कर्णदुःशासनाभ्यां च राजभिश्चापि संवृतम्

M. N. Dutt: Then did the Dhritarashtra to Duryodhana and Karna and Dushasana and the kings who surrounded them.

BORI CE: 05-128-034

नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान्
पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि

MN DUTT: 03-200-034

नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान्
पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि

M. N. Dutt: "O you of inhuman, of exceeding sinfulness, having for your supporters only men of small deeds, united with wicked men, you want to perpetrate a wicked deed.

BORI CE: 05-128-035

अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम्
यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः

MN DUTT: 03-200-035

अशक्यमयशस्यं च सद्धिश्चापि विगर्हितम्
यथा त्वादृशको मूढो व्यवस्येत् कुलपांसनः

M. N. Dutt: This intended act of yours is incapable of being performed, tending to infamy and disapproved by the honest in fact this is a thing which a fool and the cause of infamy to the race like you would attempt.

BORI CE: 05-128-036

त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम्
पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि

MN DUTT: 03-200-036

त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम्
पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि

M. N. Dutt: This one with lotus eyes, who can not be vanquished, in fact who is hard to stand save against, you want to capture, being united with your wicked supporters.

BORI CE: 05-128-037

यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः
तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा

MN DUTT: 03-200-037

यो न शक्यो बलात् कर्तुं देवैरपि सवासवैः
तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा

M. N. Dutt: Him who cannot be forcibly seized even by the gods under the leadership of Vasava, you want to capture to like a child desiring to grasp the moon.

BORI CE: 05-128-038

देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः
न सोढुं समरे शक्यस्तं न बुध्यसि केशवम्

MN DUTT: 03-200-038

तेवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः
न सोढुं समरे शक्यस्तं न बुद्ध्यसि केशवम्

M. N. Dutt: You do not know that Keshava is incapable of being fought with in battle by the gods, the human beings, the Gandharvas, the Asuras and the Nagas.

BORI CE: 05-128-039

दुर्ग्रहः पाणिना वायुर्दुःस्पर्शः पाणिना शशी
दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात्

MN DUTT: 03-200-039

दुर्गाह्यः पाणिना वायुर्दुस्पर्शः पाणिनाशशी
दुर्धरा पृथिवी मूर्धा दुर्ग्राह्यः केशवोबलात्

M. N. Dutt: Keshava is hard to capture by force even as air is incapable of being captured by living beings, as moon is incapable of being grasped by living beings and as the earth held on the head."

BORI CE: 05-128-040

इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत्
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम्

MN DUTT: 03-200-040

इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत्
दुर्योधनमभिप्रेत्य धार्तराष्ट्रपमर्षणम्

M. N. Dutt: This being said Dhritarashtra the Kshatta Vidura too said, with his eyes on the wrathful son of Dhritarashtra, Duryodhana.

BORI CE: 05-128-041

सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः
शिलावर्षेण महता छादयामास केशवम्

MN DUTT: 03-200-041

विदुर उवाच दुर्योधन निबोधेदं वचनं मम साम्प्रतम्
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः
शिलावर्षेण महता छादयामास केशवम्

M. N. Dutt: Vidura said “O Duryodhana, listen now to these words of mine At the gates of Saubha did the chief of monkeys, Dvivida by name, covered Keshava with a heavy down pour of stones.

BORI CE: 05-128-042

ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम्
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात्

MN DUTT: 03-200-042

ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम्
ग्रहीतुं नाशकच्चैनं तं त्वं प्रार्थयसे बलात्

M. N. Dutt: Being desirous of capturing Madhava by force, he made every effort to do it to capture him by force.

Corresponding verse not found in BORI CE

MN DUTT: 03-200-043

प्राग्ज्योतिषगतं शौरि नरकः सह दानवैः
ग्रहीतुं नाशकत् तत्र तं त्वं प्रार्थयसे बलात्

M. N. Dutt: Naraka, along with all the Danavas, could not capture Shouri who had gone to Pragjyotisha and you want to capture him by force.

Corresponding verse not found in BORI CE

MN DUTT: 03-200-044

अनेकयुगवर्षायुर्निहत्य नरकं मृधे
नीत्वा कन्यासहस्राणि उपयेमे यथाविधि

M. N. Dutt: Slaying in battle Naraka who had lived for many thousands of years he brought away his thousand daughters and married them with the usual rites.

BORI CE: 05-128-043

निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः
ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात्

MN DUTT: 03-200-045

निर्मोचने षट् सहस्रा: पाशैर्बद्धा महासुराः
चहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात्

M. N. Dutt: In the city if Nirmochana sixty thousand great Asuras could not capture him with their nooses and you want to capture him by force.

BORI CE: 05-128-044

प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात्

MN DUTT: 03-200-043

प्राग्ज्योतिषगतं शौरि नरकः सह दानवैः
ग्रहीतुं नाशकत् तत्र तं त्वं प्रार्थयसे बलात्

M. N. Dutt: Naraka, along with all the Danavas, could not capture Shouri who had gone to Pragjyotisha and you want to capture him by force.

Corresponding verse not found in BORI CE

MN DUTT: 03-200-044

अनेकयुगवर्षायुर्निहत्य नरकं मृधे
नीत्वा कन्यासहस्राणि उपयेमे यथाविधि

M. N. Dutt: Slaying in battle Naraka who had lived for many thousands of years he brought away his thousand daughters and married them with the usual rites.

Corresponding verse not found in BORI CE

MN DUTT: 03-200-045

निर्मोचने षट् सहस्रा: पाशैर्बद्धा महासुराः
चहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात्

M. N. Dutt: In the city if Nirmochana sixty thousand great Asuras could not capture him with their nooses and you want to capture him by force.

BORI CE: 05-128-045

अनेन हि हता बाल्ये पूतना शिशुना तथा
गोवर्धनो धारितश्च गवार्थे भरतर्षभ

MN DUTT: 03-200-046

अनेन हि हता बाल्ये पूतना शकुनी तथा
गोवर्धनो धारितश्च गवार्थं भरतर्षभ
४६

M. N. Dutt: When he was but a child, Putana and Shakuni were slain by him and the Govardhana mountain was held up by him for the protection of the cows, O best among the Bharatas.

BORI CE: 05-128-046

अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः
अश्वराजश्च निहतः कंसश्चारिष्टमाचरन्

MN DUTT: 03-200-047

अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः
अश्वराजश्च निहतः कंसश्चारिष्टमाचरन्

M. N. Dutt: Arishta and Dhenuka as also Chanura of Great; strength and Ashvaraja were slain by him.

BORI CE: 05-128-047

जरासंधश्च वक्रश्च शिशुपालश्च वीर्यवान्
बाणश्च निहतः संख्ये राजानश्च निषूदिताः

MN DUTT: 03-200-048

जरासंधश्च वक्त्रश्च शिशुपालश्च वीर्यवान्
बाणश्च निहतः संख्ये राजानश्च निषूदिताः

M. N. Dutt: Jarasandha, and Vakra and Shishupala of great heroism and Vana were slain by him in battle as also several other kings.

BORI CE: 05-128-048

वरुणो निर्जितो राजा पावकश्चामितौजसा
पारिजातं च हरता जितः साक्षाच्छचीपतिः

MN DUTT: 03-200-049

वरुणो निर्जितो राजा पावकश्वामितौजसा
पारिजातं च हरता जितः साक्षाच्छचीपतिः

M. N. Dutt: The Varuna too was defeated as also fire of immeasurable energy and even the lord of Sachi himself was overpowered when robbing the Parijat flower.

BORI CE: 05-128-049

एकार्णवे शयानेन हतौ तौ मधुकैटभौ
जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः

MN DUTT: 03-200-050

एकार्णवे च स्वफता निहतौ मधुकैटभौ
जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः

M. N. Dutt: White lying asleep on the all spreading ocean by were Madhu and Kaitabha slain and in another birth was Hayagriva slain.

BORI CE: 05-128-050

अयं कर्ता न क्रियते कारणं चापि पौरुषे
यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः

MN DUTT: 03-200-051

अयं कर्ता न क्रियते कारणं चापि पौरुषे
यद् यदिच्छेदयं शौरिस्तत् तत् कुर्यादयत्नतः

M. N. Dutt: He is the doer of everything but himself is not created and he is the cause of all power. This Shouri can perform without any effort whatever he wishes

BORI CE: 05-128-051

तं न बुध्यसि गोविन्दं घोरविक्रममच्युतम्
आशीविषमिव क्रुद्धं तेजोराशिमनिर्जितम्

MN DUTT: 03-200-052

तं न बुद्ध्यसि गोविन्दं घोरविक्रममच्युतम्
आशीविषमिव क्रुद्धं तेजोराशिमनिन्दितम्

M. N. Dutt: You do not know and fully understand this Achyuta, this Govinda of Fierce prowess; he is endued with unblamable energy like an angry serpent.

BORI CE: 05-128-052

प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम्
पतंगोऽग्निमिवासाद्य सामात्यो न भविष्यसि

MN DUTT: 03-200-053

प्रधर्षयन् महाबाहुं कृष्णमक्लिष्टकारिणम्
पतङ्गोऽग्निमिवासाद्य सामात्यो न भविष्यसि

M. N. Dutt: In your a tempt to vanquish Krishna of long arms and of unwearied actions you will with your ministers be reduced to the condition of worms perishing by meeting with fire. A...nrn

Home | About | Back to Book 05 Contents | ← Chapter 127 | Chapter 129 →