Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 129

BORI CE: 05-129-001

वैशंपायन उवाच
विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान्

MN DUTT: 03-201-001

वैशम्पायन उवाच विदुरेणैवमुक्तस्तु केशवः शत्रुपूगहा
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान्

M. N. Dutt: Vaishampayana said This being said Vidura, Keshava the killer of his crowds of enemies, endued with prowess, said to Duryodhana, the son of Dhritarashtra.

BORI CE: 05-129-002

एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन
परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि

MN DUTT: 03-201-002

एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन
परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि

M. N. Dutt: "O Suyodhana, since you think me to be alone out of your folly, you want to effect my capture by overpowering me, O you of very little intellect.

BORI CE: 05-129-003

इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः

MN DUTT: 03-201-003

इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः

M. N. Dutt: Here are all the Pandavas as also all the Andhakas and the Vrishnis; here are the Adityas, the Rudras and the Vasus along with the great Rishis."

BORI CE: 05-129-004

एवमुक्त्वा जहासोच्चैः केशवः परवीरहा
तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः
अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः

MN DUTT: 03-201-004

एवमुक्त्वा जहासोच्चैः केसवः परवीरहा
अस्य संस्मयतः शौरेविद्युदूपा महात्मनः

M. N. Dutt: Saying this Keshava, the slayer of the heroes of his enemies, laughed aloud and at his laughter the body of the great-souled one became like lightning.

Corresponding verse not found in BORI CE

MN DUTT: 03-201-005

अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत्

M. N. Dutt: And from his body issued forth gods of the measures of the thumb but having the rays of fire and Brahma was found to be his brow and Rudra on his breast.

BORI CE: 05-129-005

तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत्
लोकपाला भुजेष्वासन्नग्निरास्यादजायत

MN DUTT: 03-201-005

अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत्

MN DUTT: 03-201-006

लोकपाला भुजेष्वासन्नग्निरास्यादजायत
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि

M. N. Dutt: And from his body issued forth gods of the measures of the thumb but having the rays of fire and Brahma was found to be his brow and Rudra on his breast. The supporters of the universe were seated on his arms and from his mouth sprang up fire. The Adityas and the Sadhyas, the Vasus and the Ashvinas.

BORI CE: 05-129-006

आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च
बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम्

MN DUTT: 03-201-007

मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च
बभूवुश्चैकरूपाणि यक्षगन्धर्वरक्षसाम्

M. N. Dutt: The Maruts along with Indra as also the gods of the universe of the same form, as also Yakshas, Gandharvas and Rakshasas.

BORI CE: 05-129-007

प्रादुरास्तां तथा दोर्भ्यां संकर्षणधनंजयौ
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः

MN DUTT: 03-201-008

प्रादुरास्तां तथा दो• संकर्षणधनंजयौ
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः

M. N. Dutt: Issued out thence. In the same way from his two eyes sprang up Sankarshana and Dhananjaya. In his right stood Arjuna the bowman and in his left stood Rama with the plough.

BORI CE: 05-129-008

भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः
अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः

MN DUTT: 03-201-009

भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः
अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः

M. N. Dutt: Behind him were Bhima and Yudhishthira as also the two sons of Madri and still behind them were the Andhakas and the Vrishnis headed by Pradyumna.

BORI CE: 05-129-009

अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः
शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः

MN DUTT: 03-201-010

अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः
शङ्खचक्रगदाशक्तिशाईलागलनन्दकाः

M. N. Dutt: In front of Krishna were the order chiefs with their great arms upraised. The conch, the dice, the dice the mace, the Shakti, the bow Sharnga, the plough, the Nandaka.

BORI CE: 05-129-010

अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः

MN DUTT: 03-201-011

अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः

M. N. Dutt: Were seen upraised and all other arms of offence blazing in all directions in the many hands of Krishna.

BORI CE: 05-129-011

नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः
प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः
रोमकूपेषु च तथा सूर्यस्येव मरीचयः

MN DUTT: 03-201-012

नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां चसमन्ततः
प्रादुरासन् महारौद्राः सधूमाः पावकार्चिषः

M. N. Dutt: From his two eyes and from his two ears and his nose issued forth continually the great Rudra himself in the shape of sparks of fires accompanied with smoke.

Corresponding verse not found in BORI CE

MN DUTT: 03-201-013

रोमकूपेषु च तथा सूर्यस्येव मरीचयः
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः

M. N. Dutt: From the poor of his skin issued in the same way something like the rays of the sun; seeing that frightful appearance of the greatsouled Keshava.

BORI CE: 05-129-012

तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः
न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः

MN DUTT: 03-201-013

रोमकूपेषु च तथा सूर्यस्येव मरीचयः
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः

MN DUTT: 03-201-014

न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः
ऋते द्रोणं च भीष्मं च विदुरं च महामतिम्

M. N. Dutt: From the poor of his skin issued in the same way something like the rays of the sun; seeing that frightful appearance of the greatsouled Keshava. The kings, with their hearts, struck with fear, shut their eyes with the exception of Drona, Bhishma and Vidura of great intelligence.

BORI CE: 05-129-013

ऋते द्रोणं च भीष्मं च विदुरं च महामतिम्
संजयं च महाभागमृषींश्चैव तपोधनान्
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः

MN DUTT: 03-201-015

संजयं च महाभागमृषींश्चैव तपोधनान्
प्रादात् तेषां स भगवान् दिव्यं चक्षुर्जनार्दनः

M. N. Dutt: And Sanjaya of great power. And those Rishis whose only wealth consisted in devotion for the lord Janardana, gave them celestial sight.

BORI CE: 05-129-014

तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च

MN DUTT: 03-201-016

तद् दृष्ट्वा महदाश्चर्य माधवस्य सभातले
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च

M. N. Dutt: Seeing that great wonderful appearance of Madhava in the inside of the Assembly-hall celestial drums were sounded and there was a downpour of flowers.

Corresponding verse not found in BORI CE

MN DUTT: 03-201-017

धृतराष्ट्र उवाच त्वमेव पुण्डरीकाक्ष सर्वस्य जगतो हितः
तस्मात् त्वं यादवश्रेष्ठ प्रसादं कर्तुमर्हसि

M. N. Dutt: Dhritarashtra said "You are the doer of good to the entire world, O you of lotus eyes, therefore it is proper that you should bless me, you foremost among the Yadavas.

Corresponding verse not found in BORI CE

MN DUTT: 03-201-018

भगवन् मम नेत्राणामन्तर्धानं वृणे पुनः
भवन्तं द्रष्टुमिच्छामि नान्यं द्रष्टुमिहोत्सहे

M. N. Dutt: O lord, I again pray for the restoration of my eyes, for I want to see you and I desire not to see anything else."

Corresponding verse not found in BORI CE

MN DUTT: 03-201-019

ततोऽब्रवीन्महाबाहुधृतराष्ट्र जनार्दनः
अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन

M. N. Dutt: Then did Janardana of long arms say to Dhritarashtra "O delighter of the Kurus, let your eyes, with which you can not see, have sight restored to them.

Corresponding verse not found in BORI CE

MN DUTT: 03-201-020

तत्राद्भुतं महाराज धृतराष्ट्रश्च चक्षुषी
लब्धवान् वासुदेवाच्च विश्वरूपदिदृक्षया

M. N. Dutt: And wonder it was, Ogreat king that Dhritarashtra got his eyes which he gained in consequence of his desire to behold the universal form of Vasudeva.

Corresponding verse not found in BORI CE

MN DUTT: 03-201-021

लब्धचक्षुषमासीनं धृतराष्ट्र नराधिपाः
विस्मिता ऋषिभिः सार्धं तुष्टुवुर्मधुसूदनम्

M. N. Dutt: The rulers of men, struck with wonder at the restoration eyesight to the sitting Dhritarashtra propitiated the slayer of Madhu.

BORI CE: 05-129-015

चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे
विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ

MN DUTT: 03-201-022

चचाल च मही कृत्स्ना सागरचापि चुक्षुभे
विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ

M. N. Dutt: And the whole earth moved together and the waters of the sea were agitated and the rulers of the earth were struck with great wonder, O best among the Bharatas.

BORI CE: 05-129-016

ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम्
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः

MN DUTT: 03-201-023

ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम्
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः

M. N. Dutt: Then did that best among men, that chastiser of foes, cast off that form and wonderful, which was diverse looking and was endued with prosperity.

BORI CE: 05-129-017

ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः

MN DUTT: 03-201-024

ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः

M. N. Dutt: Then taking Satyaki by his hand and also the son of Hridika the slayer of Madhu went out, with the permission of those Rishis.

BORI CE: 05-129-018

ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः
तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा

MN DUTT: 03-201-025

ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः
तस्मिन् कोलाहले वृत्ते तदद्भुतमिवाभवत्

M. N. Dutt: Then did those Rishis, Narada and others vanished from sight, lost in the confusion, which followed that.

BORI CE: 05-129-019

तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम्

MN DUTT: 03-201-026

तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम्

M. N. Dutt: Seeing him go out, the sons of Kuru along with the other kings, followed that best among men like the gods following the performer of a hundred sacrifices.

BORI CE: 05-129-020

अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम्
निश्चक्राम ततः शौरिः सधूम इव पावकः

MN DUTT: 03-201-027

अचिन्तयन्नमेयात्मा सर्वं तद् राजमण्डलम्
निश्चकाम ततः शौरिः सधूम इव पावकः

M. N. Dutt: Shouri, of immeasurable soul, however without thinking of that entire assembly of kings (that followed him), went out like fire accompanied with smoke.

BORI CE: 05-129-021

ततो रथेन शुभ्रेण महता किङ्किणीकिना
हेमजालविचित्रेण लघुना मेघनादिना

MN DUTT: 03-201-028

ततो रथेन शुभ्रेण महता किङ्किणीकिना
हेमजालविचित्रेण लधुना मेघनादिना

M. N. Dutt: With his white chariot and large, furnished with tinkling balls and ornamented with gold, with wheels clattering like the roaring of clouds,

BORI CE: 05-129-022

सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना
सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः

MN DUTT: 03-201-029

सूपस्करेण शुभ्रेण वैयाघेण वरूथिना
शैब्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः

M. N. Dutt: Which was also covered with white tiger skins, and to which were yoked his excellent horses, among which was Shaivya he saw Daruka.

BORI CE: 05-129-023

तथैव रथमास्थाय कृतवर्मा महारथः
वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत

MN DUTT: 03-201-030

तथैव रथमास्थाय कृतवर्मा महारथः
वृष्णीनां सम्मतो वीरो हार्दिक्यः समदृश्यत

M. N. Dutt: He also the great car-warrior Kritavarman, the son of Hridika, the respected hero of the Vrishnis seated on the chariot.

BORI CE: 05-129-024

उपस्थितरथं शौरिं प्रयास्यन्तमरिंदमम्
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत

MN DUTT: 03-201-031

उपस्थितरथं शौरि प्रयास्यन्तमरिंदमम्
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत

M. N. Dutt: The great king Dhritarashtra again said to Shouri, that chastiser of foes, who was about to depart on the chariot which was ready before him.

BORI CE: 05-129-025

यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन
प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन

MN DUTT: 03-201-032

यावद् बलं मे पुत्रेषु पश्यतस्तेजनार्दन
प्रत्यक्षं ते न ते किंचितं परोक्षं शत्रुकर्शन

M. N. Dutt: “The influence I wield over my sons you have seen, O Janardana; you have been a saw witness to that; nothing has happened behind your back, O chastiser of foes.

BORI CE: 05-129-026

कुरूणां शममिच्छन्तं यतमानं च केशव
विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि

MN DUTT: 03-201-033

कुरूणां शममिच्छन्तं यतमानं च केशव
विदित्वैतामवस्था मे नाभिशङ्कितुमर्हसि

M. N. Dutt: Desirous of the peace of Kurus, I have lost my respect; 0 Keshava, knowing these circumstances it is not proper that you should suspect me.

BORI CE: 05-129-027

न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव
ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः

MN DUTT: 03-201-034

न मे पापोऽस्त्यभिप्रायः पाण्डवान् प्रति केशव
ज्ञातमेव हितं वाक्य यन्मयोक्तः सुयोधनः

M. N. Dutt: I have no wicked intention against the sons of Pandu, O Keshava; for the words I said to Suyodhana are known to you.

BORI CE: 05-129-028

जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः
शमे प्रयतमानं मां सर्वयत्नेन माधव

MN DUTT: 03-201-035

जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः
शमे प्रयतमानं मां सर्वयत्नेन माधव

M. N. Dutt: All the Kurus know, as also these kings, these rulers of the earth, that I have attempted to bring about peace with all earnestness, O Madhava.

BORI CE: 05-129-029

ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम्
द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम्

MN DUTT: 03-201-036

वैशम्पायन उवाच ततोऽब्रवीन्महाबाहुधृतराष्ट्र जनार्दनः
द्रोणं पितामह भीष्मं क्षत्तारं बाह्निकं कृपम्

M. N. Dutt: Vaishampayana said Then did Janardana of long arms say to Dhritarashtra and to Drona and to Duryodhana's grand-father Bhishma, and to the Kshattri, and to Balhika and to Kripa.

BORI CE: 05-129-030

प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि
यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः

MN DUTT: 03-201-037

प्रत्यक्षमेतद् भवतां यद् वृत्तं कुरुसंसदि
यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः

M. N. Dutt: "Your exalted selves are witnesses to what transpired in the assembly of the Kurus; how today that fool, like an uneducated and unmannerly fellow, got up from his seat.

BORI CE: 05-129-031

वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः
आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम्

MN DUTT: 03-201-038

वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः
आपृच्छे भवतः सर्वान् गमिष्यामि युधिष्ठिरम्

M. N. Dutt: And how the ruler of the of the earth Dhritarashtra says that he is powerless in the matter; with the permission of you all I shall now go to Yudhishthira.

BORI CE: 05-129-032

आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम्
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः

MN DUTT: 03-201-039

आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभ
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः

M. N. Dutt: Those mighty bowmen, those heroes, those foremost among the Bharatas followed that best of men, Shouri who was departing in his chariot after taking leave of them.

BORI CE: 05-129-033

भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः

MN DUTT: 03-201-040

भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्निकः
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः

M. N. Dutt: Those heroes were Bhishma, Drona, Kripa, Kshattri, Dhritarashtra, Balhika, Ashvathama, Vikarna and the great car-warrior Yuyutsu.

BORI CE: 05-129-034

ततो रथेन शुभ्रेण महता किङ्किणीकिना
कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम्

MN DUTT: 03-201-041

ततो रथेन शुभ्रेण महता किङ्किणीकिना
कुरूणां पश्यतां दुष्टुं स्वसारं स पितुर्ययौ

M. N. Dutt: Then in that white chariot and large, furnished with thinking bells he went to the sister of his father, the Kurus looking at him. Those mighty bowmen, those heroes, those foremost among the Bharatas followed that best of men, Shouri who was departing in his chariot after taking leave of them.

Corresponding verse not found in BORI CE

MN DUTT: 03-201-042

भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्निकः
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः

M. N. Dutt: Those heroes were Bhishma, Drona, Kripa, Kshattri, Dhritarashtra, Balhika, Ashvathama, Vikarna and the great car-warrior Yuyutsu.

Corresponding verse not found in BORI CE

MN DUTT: 03-201-043

ततो रथेन शुभ्रेण महता किङ्किणीकिना
कुरूणां पश्यतां दुष्टुं स्वसारं स पितुर्ययौ

M. N. Dutt: Then in that white chariot and large, furnished with thinking bells he went to the sister of his father, the Kurus looking at him.

Home | About | Back to Book 05 Contents | ← Chapter 128 | Chapter 130 →