Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 138

BORI CE: 05-138-001

धृतराष्ट्र उवाच
राजपुत्रैः परिवृतस्तथामात्यैश्च संजय
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः

MN DUTT: 03-210-001

धृतराष्ट्र उवाच राजपुत्रैः परिवृतस्तथा भृत्यैश्च संजय
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः

M. N. Dutt: Dhritarashtra said Surrounded by princes and by dependents, O Sanjaya, did Madhusudana (Krishna) go away making Karna ascend his chariot.

BORI CE: 05-138-002

किमब्रवीद्रथोपस्थे राधेयं परवीरहा
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान्

MN DUTT: 03-210-002

किमब्रवीदमेयात्मा राधेयं परवीरहा
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान्

M. N. Dutt: What did that one god immeasurable soul, that slayer of heroes on the enemy's side, say to the son of Radha? What comforting words did Govinda say to the son of Suta?

BORI CE: 05-138-003

ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत्
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय

MN DUTT: 03-210-003

उद्यन्मेघस्वनः काले कृष्णः कर्णमथाब्रवीत्
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय

M. N. Dutt: Speaking with the roar of cloud during the rains, what Krishna told Karna, in words sharp or mind, tell me, O Sanjaya.

BORI CE: 05-138-004

संजय उवाच
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च

MN DUTT: 03-210-004

संजय उवाच आनुपूर्वेण वाक्यानि तीक्ष्णानि च मृदूनि च
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च

M. N. Dutt: Sanjaya said In due order those words which were sharp and mild, sweet, leading to virtue, truthful and conducive to benefit,

BORI CE: 05-138-005

हृदयग्रहणीयानि राधेयं मधुसूदनः
यान्यब्रवीदमेयात्मा तानि मे शृणु भारत

MN DUTT: 03-210-005

हृदयग्रहणीयानि राधेयं मधुसूदनः
यान्यप्रवीदमेयात्मा तानि मे शृणु भारत

M. N. Dutt: And acceptable to the heart, which the slayer of Madhu, that one of immeasurable soul said to the son of Radha-hear from me, O Bharata.

BORI CE: 05-138-006

वासुदेव उवाच
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया

MN DUTT: 03-210-006

वासुदेव उवाच उपासितास्ते राधेय ब्राह्मण वेदपारगाः
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया

M. N. Dutt: Vasudeva said Many Brahmanas conversant with the Vedas have been worshipped by you, O son of Radha and they have also been asked about truth by you with your mind attentive and free from jealousy.

BORI CE: 05-138-007

त्वमेव कर्ण जानासि वेदवादान्सनातनान्
त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः

MN DUTT: 03-210-007

त्वमेव कर्ण जानासि वेदवादान् सनातनान्
त्वमेव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः

M. N. Dutt: You, O Karna, Karna, know the eternal instruction of the Vedas, and you are fully conversant with all the subtleties of the holy books.

BORI CE: 05-138-008

कानीनश्च सहोढश्च कन्यायां यश्च जायते
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः

MN DUTT: 03-210-008

कानीनश्च सहोदश्च कन्यायां यश्च जायते
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः

M. N. Dutt: The two classes of sons called Kanina and Sahoda, which are begotten on a girl (before her marriage) have for their father, the man married by their mother-so it is said by people conversant with holy books.

BORI CE: 05-138-009

सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः
निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि

MN DUTT: 03-210-009

सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः
निग्रहाद् धर्मशास्त्राणामेहि राजा भविष्यसि

M. N. Dutt: You, O Karna, are born in that way and you are therefore morally the son of Pandu; and according to the rulings of the holy books, come and be a king.

BORI CE: 05-138-010

पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ

MN DUTT: 03-210-010

पितृपक्षे च ते पार्था मातृपक्षे च वृष्णयः
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ

M. N. Dutt: On your father's side are the sons of Pritha and on your mother's side are the Vrishnis; and know that these two races to belong to your own side, O best among men.

BORI CE: 05-138-011

मया सार्धमितो यातमद्य त्वां तात पाण्डवाः
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात्

MN DUTT: 03-210-011

मया सार्धमितो यातमद्य त्वां तात पाण्डवाः
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात्

M. N. Dutt: Let the sons of Pandu, my dear friend, know you, accompanying me from here to be the son of Kunti born before Yudhishthira,

BORI CE: 05-138-012

पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः

MN DUTT: 03-210-012

पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः

M. N. Dutt: The king and princes, assembled on the side of the Pandayas, will accept your feet as also all the Andhakas and the Vrishnis.

BORI CE: 05-138-013

राजानो राजपुत्राश्च पाण्डवार्थे समागताः
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः

MN DUTT: 03-210-013

राजानो राजपुत्राश्च पाण्डवार्थं समागताः
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः

M. N. Dutt: The five Pandava brothers will accept your feet, as also the five sons of Draupadi as also the son of Subhadra who has never sustained a defeat.

BORI CE: 05-138-014

हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः

BORI CE: 05-138-015

राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम्
षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति

MN DUTT: 03-210-014

हिरण्मयांश्च ते कुम्भान् राजतान् पार्थिवांस्तथा
ओषध्यः सर्वबीजानि सर्वरत्नानि वीस्थः
राजन्या राजकन्याश्चाप्यानयन्त्वाभिषेचनम्
षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति

M. N. Dutt: Golden water pots as also silver and earthen ones I filled with water) and medicinal herbs and all sorts of seeds and jems, Let the wives of kings and daughters of kings bring for your annointment (in the kingship). During the sixth period Draupadi too will come to you as to a husband.

Corresponding verse not found in BORI CE

MN DUTT: 03-210-015

अग्नि जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः

M. N. Dutt: Let that best among the twice born, Dhaumya who has controlled his soul, pour libations on the fire and let also the twice born conversant with all the four Vedas anoint you today.

BORI CE: 05-138-016

अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः
पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम्

BORI CE: 05-138-017

तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा

BORI CE: 05-138-018

अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम्
युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः

BORI CE: 05-138-019

गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः

BORI CE: 05-138-020

छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः
अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति

BORI CE: 05-138-021

किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम्
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति

BORI CE: 05-138-022

अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये

MN DUTT: 03-210-015

अग्नि जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः

MN DUTT: 03-210-016

पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः

MN DUTT: 03-210-017

द्रौपदेयास्तथा पञ्च पञ्चालाश्चेदयस्तथा
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम्

MN DUTT: 03-210-018

युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः

MN DUTT: 03-210-019

उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः
छत्रं च ते महाश्वेतं भीमसेनो महाबलः

MN DUTT: 03-210-020

अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम्

MN DUTT: 03-210-021

रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति

MN DUTT: 03-210-022

नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये
पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः

M. N. Dutt: Let that best among the twice born, Dhaumya who has controlled his soul, pour libations on the fire and let also the twice born conversant with all the four Vedas anoint you today. Let the family priest of the Pandavas ever engaged in the performance of Brahma rites as also the brothers, the five sons of Pandu, these foremost among men, As also the five sons of Draupadi and the princes of Panchala and Chedi and myself also anoint you as king in the lordship of the universe. Let also king Yudhishthira, the son of Dharma be your hair-apparent; having taken the white chamara let that virtuous-souled one, of restrained senses, Yudhishthira, the son of Kunti, drive in the chariot behind you. Let also the son of Kunti, Bhimasena of great strength, Hold over your head the big white umbrella; and your chariot so ringing with a hundred tinkling bells and covered with tiger skins, Having been yoked with white horses will be driven by Arjuna; Abhimanyu too will ever remain near you. Nakula and Sahadeva, and the five sons of Draupadi, the princes of Panchala, and the great car-warrior Shikhandin will follow you.

BORI CE: 05-138-023

पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः
अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः
दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते

MN DUTT: 03-210-023

अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः
दाशार्हाः परिवारास्ते दाशार्णाश्च विशाम्पते

M. N. Dutt: I too shall follow you as also all the Andhakas and the Vrishinis and the members of the Dasharha race as also of the Dasharna race will be among the members of your family, O lord of the universe.

BORI CE: 05-138-024

भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः

MN DUTT: 03-210-024

भुवं राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः
जपैमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः

M. N. Dutt: Enjoy the kingdom, O you of long arms, in company with your brothers, the sons of Pandu ever practising devotion and Homa and the several sorts of auspicious ceremonies.

BORI CE: 05-138-025

पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा

MN DUTT: 03-210-025

पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा

M. N. Dutt: Let also the people of Dravida and Kuntala and the Andharas and Talacharas, Chuchupas and Venupas precede you.

BORI CE: 05-138-026

स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः

MN DUTT: 03-210-026

स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः

M. N. Dutt: Let professional bards and singers also sing your praise in various songs and let the Pandavas proclaim the victory of the Vasusenas.

BORI CE: 05-138-027

स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय

MN DUTT: 03-210-027

स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः
प्रशाधि राज्यं कौन्तेष कुन्तीं च प्रतिनन्दय

M. N. Dutt: Surrounded by the sons of Pritha as the moon is by the stars, rule over this kingdom, O son of Kunti and delight the heart of Kunti.

BORI CE: 05-138-028

मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः

MN DUTT: 03-210-028

मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा
सौमात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः

M. N. Dutt: Let your friends rejoice in the same way let your enemies feel pained; let there be today brotherly feelings with your brothers, the sons of Pandu.

Home | About | Back to Book 05 Contents | ← Chapter 137 | Chapter 139 →