Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 137

BORI CE: 05-137-001

वैशंपायन उवाच
एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः
संहत्य च भ्रुवोर्मध्यं न किंचिद्व्याजहार ह

MN DUTT: 03-209-001

वैशम्पायन उवाच एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः
संहत्य च भ्रुवोर्मध्यं न किंचिद् व्याजहार ह

M. N. Dutt: Vaishampayana said Duryodhana, being thus addressed, seemed absorbed in thoughts, with his face hanging down and casting oblique glances; he began to contract the space between the two eye-brows and said not a word.

BORI CE: 05-137-002

तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात्
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ

MN DUTT: 03-209-002

त वै विमनसं दृष्ट्वा सम्प्रेक्ष्यान्योन्यमन्तिकात्
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ

M. N. Dutt: Seeing him absent-minded those two best among men glancing at each other again said the following words.

BORI CE: 05-137-003

भीष्म उवाच
शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यसंगरम्
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम्

MN DUTT: 03-209-003

भीष्म उवाच शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यवादिनम्
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम्

M. N. Dutt: Bhishma said That we shall have to fight against the son of Pritha who is devoted to the service of his elders, without jealousy, conversant with Brahma and a speaker of truth-what can be more painful than this.

BORI CE: 05-137-004

द्रोण उवाच
अश्वत्थाम्नि यथा पुत्रे भूयो मम धनंजये
बहुमानः परो राजन्संनतिश्च कपिध्वजे

MN DUTT: 03-209-004

द्रोण उवाच अश्वत्थाम्नि यथा पुत्रे भूयो मम धनंजये
बहुमानः परो राजन् संनतिश्च कपिध्वजे

M. N. Dutt: Drona said My affection for Dhananjaya is greater than what I bear to my son Ashvathama; and the one, having the figure of a monkey on his banner, too has great respect and deference for me, Oking.

BORI CE: 05-137-005

तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनंजयम्
क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम्

MN DUTT: 03-209-005

तं च पुत्रात् प्रियतमं प्रतियोत्स्ये धनंजयम्
क्षात्रं धर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम्

M. N. Dutt: With him who is dear to me than my son namely Dhananjaya, shall I have to fight in observing the duties of a Kshatriya. Fie on the profession of a Kshatriya.

BORI CE: 05-137-006

यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः
मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः

MN DUTT: 03-209-006

यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः
मत्प्रसादात् स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः

M. N. Dutt: He who is equaled by no bowman in this earth-it is through my grace and favour, is superior to other wielders of the bow.

BORI CE: 05-137-007

मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः

MN DUTT: 03-209-007

मित्रध्रुग् दुष्टभावश्च नास्तिकोऽथानृजुः शठः
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः

M. N. Dutt: One who injures the interests of friends, who is of a wicked habit, an atheist, crooked and a deceitful man, does not get worship among the honest as an ignorant man coming to a sacrificial ceremony.

BORI CE: 05-137-008

वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति

MN DUTT: 03-209-008

वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति

M. N. Dutt: A wicked-souled man inclines to wicked deeds though dissuaded from them and a virtuous-souled man, though urged to vice, desires to do good deeds.

BORI CE: 05-137-009

मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये
अहितत्वाय कल्पन्ते दोषा भरतसत्तम

MN DUTT: 03-209-009

मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये
अहितत्वाय कल्पन्ते दोषा भरतसत्तम

M. N. Dutt: These sons of Pandu, though treacherously dealt with by you, now desire only what is good for you who cherish wicked intentions, O you best among the Bharatas, for your own injury.

BORI CE: 05-137-010

त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च
वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे

MN DUTT: 03-209-010

त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च
वासुदेवेन च तथा श्रेयो नैवाभिमन्यसे

M. N. Dutt: You have been spoken to by the oldest among the Kurus, and by myself and by Vidura as also by Vasudeva but you do not accept what is beneficial to you.

BORI CE: 05-137-011

अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि
सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे

MN DUTT: 03-209-011

अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि
सग्राहनक्रमकरं गङ्गावेगमिवोर्णगे

M. N. Dutt: "I have got an army” with this thought you desire to overcome the Pandavas as the current of the Ganga flows into the ocean, full of sharks, alligators and crocodiles during the rainy season.

BORI CE: 05-137-012

वास एव यथा हि त्वं प्रावृण्वानोऽद्य मन्यसे
स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम्

MN DUTT: 03-209-012

वास एव यथा त्यक्तं प्रावृण्वानोऽभिमन्यसे
स्रजं त्यक्तामिव प्राप्य लोभाद् यौधिष्ठिरीं श्रियम्
द्रौपदीसहितं पार्थं सायुधैर्धातृभिर्वृतम्

M. N. Dutt: Putting on as it were cast off clothes you have taken on yourself the cast off prosperity of Yudhishthira and think it to be your own. The son of Pritha in company with Draupadi and surrounded by his brothers,

BORI CE: 05-137-013

द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम्
वनस्थमपि राज्यस्थः पाण्डवं कोऽतिजीवति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-209-013

वनस्थमपि राज्यस्थः पाण्डवं को विजेष्यति
निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः

M. N. Dutt: Though he is staying in the forest who is there enjoying a kingdom though that can vanquish? Under whose command there are all the Yakasha kings as if his servants or slaves,

BORI CE: 05-137-014

निदेशे यस्य राजानः सर्वे तिष्ठन्ति किंकराः
तमैलविलमासाद्य धर्मराजो व्यराजत

BORI CE: 05-137-015

कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च
स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः

BORI CE: 05-137-016

दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः
आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ

BORI CE: 05-137-017

त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च
विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि

MN DUTT: 03-209-013

वनस्थमपि राज्यस्थः पाण्डवं को विजेष्यति
निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः

MN DUTT: 03-209-014

तमैलविलमासाद्य धर्मराजो व्यराजत
कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च

MN DUTT: 03-209-015

स्फीतमाक्रम्य ते राष्ट्र राज्यमिच्छन्ति पाण्डवाः
दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः

MN DUTT: 03-209-016

आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ
त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च

MN DUTT: 03-209-017

विग्रहं पाण्डवैः कृत्वा महद् व्यसनमाप्स्यसि
द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी

M. N. Dutt: Though he is staying in the forest who is there enjoying a kingdom though that can vanquish? Under whose command there are all the Yakasha kings as if his servants or slaves, That virtuous king shone resplendent even when in the abode of that Ailavila; going to the abode of Kubera he obtained gems and wealth therefrom. The Pandavas are prepared to attack your prosperous territories wishing the kingdom for themselves. Gifts have been made, the holy books studied, and Brahmanas gratified with wealth by us two. The length our life too has fairly run out; know also that our work is done. But yourself abandoning happiness, kingdom, friends and wealth, And fighting with the sons of Pandu will fall into a great trouble. Whose victory is prayed for by that speaker of truth Draupadi,

BORI CE: 05-137-018

द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी
तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-137-019

मन्त्री जनार्दनो यस्य भ्राता यस्य धनंजयः
सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम्

MN DUTT: 03-209-018

तपोधोरव्रता देवी कथं जेष्यसि पाण्डवम्
मन्त्री जनार्दनो यस्य भ्राता यस्य धनंजयः
सर्वशस्त्रभृतां श्रेष्ठः कथं जेष्यसि पाण्डवम्

M. N. Dutt: That lady devoted to austere asceticismhow can you defeat that son of Pandu. Him whose adviser is Janardana, whose brother is Dhananjaya, the foremost among all wielders of weapon-how will you defeat that son of Pandu.

BORI CE: 05-137-020

सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम्

MN DUTT: 03-209-019

सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम्

M. N. Dutt: Him on whose side Brahmanas, endued with wisdom and who have controlled their senses, have declared themselves, how can you defeat that son of Pandu, that hero of rigid austerities.

BORI CE: 05-137-021

पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता
सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे

MN DUTT: 03-209-020

पुनरुक्तं च वक्ष्यामि यत् कार्यं भूतिमिच्छता
सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे

M. N. Dutt: I tell you again, according to the policy that ought to be adopt by a well-wisher who wishes the prosperity of a friend sunk into ocean of distress,

BORI CE: 05-137-022

अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये
मा गमः ससुतामात्यः सबलश्च पराभवम्

MN DUTT: 03-209-021

अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये
मा गमः ससुतामात्यः सबलश्च पराभवम्

M. N. Dutt: That there is no necessity to fight with these heroes; make peace for the sake of prosperity of the Kurus; do not invite along with your sons and ministers and your army, defeat.

Home | About | Back to Book 05 Contents | ← Chapter 136 | Chapter 138 →