Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 136

BORI CE: 05-136-001

वैशंपायन उवाच
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम्

MN DUTT: 03-208-001

वैशम्पायन उवाच कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम्

M. N. Dutt: Vaishampayana said Hearing the words of Kunti the great carwarriors Bhishma and Drona, said these words of Duryodhana who had grown unaccustomed to obey their orders.

BORI CE: 05-136-002

श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ
वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम्

MN DUTT: 03-208-002

श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ
वाक्यामर्थवदत्युग्रमुक्तं धर्म्यमनुत्तमम्

M. N. Dutt: It has been heard by you, O foremost of men, what inciting words Kunti has said to Krishna, than which nothing is more excellent and which lead to virtue.

BORI CE: 05-136-003

तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम्
न हि ते जातु शाम्येरन्नृते राज्येन कौरव

MN DUTT: 03-208-003

तत् करिष्यन्ति कौन्तेया वासुदेवस्य सम्मतम्
न हि ते जातु शाम्येरवृते राज्येन कौरव

M. N. Dutt: The sons of Kunti will do that with the approval of Vasudeva and they will not be pacified without the kingdom, O son of Kuru.

BORI CE: 05-136-004

क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव

MN DUTT: 03-208-004

क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव

M. N. Dutt: The sons of Pritha had been persecuted by you in the Assembly-hall, but being bound by the ties of virtue they over-looked all that at the time.

BORI CE: 05-136-005

कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम्
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च
सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः

MN DUTT: 03-208-005

कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्चयम्
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च

M. N. Dutt: Having however now obtained the master of all weapons, Arjuna, and Bhima of fast determination and the Gandiva bow and the two quivers and the chariot and flag.

Corresponding verse not found in BORI CE

MN DUTT: 03-208-006

नकुलं सहदेवं च बलवीर्यसमन्वितौ
सहायं वासुदेवं च न ऑस्यति युधिष्ठिरः

M. N. Dutt: And Nakula and Sahadeva, both endued with might and energy and Vasudeva as his allies, Yudhishthira will not forgive anything.

BORI CE: 05-136-006

प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः

MN DUTT: 03-208-007

प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता
विराटनगरे पूर्वं सर्व स्म युधि निर्जिताः

M. N. Dutt: You are an witness, O you of long arms, how before this in the city of Virata, all of us were vanquished in battle by the wise son of Pritha.

BORI CE: 05-136-007

दानवान्घोरकर्माणो निवातकवचान्युधि
रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना

MN DUTT: 03-208-008

दानवा घोरकर्माणो निवातकवचा युधि
रौद्रमस्त्रं समादाय दग्धा वानरकेतुना

M. N. Dutt: Those Danavas of fierce deeds called Nivatakavachas were consumed by him, who has the emblem of monkeys on his banner, in battle with a number of fierce weapons.

BORI CE: 05-136-008

कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी
मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम्

MN DUTT: 03-208-009

कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी
मोक्षितो घोषयात्रायां पर्याप्तं तन्निदर्शनम्

M. N. Dutt: Karna and all of your councillors and yourself clad in coats of mail and seated on a chariot were liberated (from the grasp of the Gandharvas) on your expedition against cattle which is a sufficient proof,

BORI CE: 05-136-009

प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम्

MN DUTT: 03-208-010

प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः
रक्षेमां पृथिवीं सर्वां मृत्योर्दष्ट्रान्तरं गताम्
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक् कविः

M. N. Dutt: O foremost among the Bharatas, make peace along with your brothers with the sons of Pandu. Save this entire earth which has come under the very jaws of death. Your elder brother is of virtuous habits of life, affectionate, sweet of speech and wise.

BORI CE: 05-136-010

ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्शुचिः
तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-208-011

तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम्
दृष्टश्च त्वं पाण्डवेन व्यपनीतशरासनः

M. N. Dutt: Seek you therefore the protection of that foremost of men abandoning these sinful intentions. If by the son of Pandu, you are seen to have laid aside your bow,

BORI CE: 05-136-011

दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः
प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः

MN DUTT: 03-208-011

तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम्
दृष्टश्च त्वं पाण्डवेन व्यपनीतशरासनः

MN DUTT: 03-208-012

प्रशान्तभृकृटिः श्रीमान् कृता शान्तिः कुलस्य नः
१२ तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम्

M. N. Dutt: Seek you therefore the protection of that foremost of men abandoning these sinful intentions. If by the son of Pandu, you are seen to have laid aside your bow, And with the wrinkles of rage smoothed down, and looking happy as if endued with prosperity then will the peace of our race have been effected. Having gone to him with your ininisters and embracing that son of a ruler of men.

BORI CE: 05-136-012

तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम्
अभिवादय राजानं यथापूर्वमरिंदम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-136-013

अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः

MN DUTT: 03-208-013

अभिवादय राजानं यथापूर्वमरिंदम
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः
प्रतिगृह्णातु सौहार्दात् कुन्तीपुत्रो युधिष्ठिरः

M. N. Dutt: Salute that king as you used to do before, O chastiser of foes, and let the elder brother of Bhima, Yudhishthira, the son of Kunti hold you when saluting, by his two hands out of affection.

BORI CE: 05-136-014

सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः

MN DUTT: 03-208-014

सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः

M. N. Dutt: Let also that one, possessed of the shoulders of a lion and round thighs and arms and of long arms, namely Bhima, the foremost among smiters, with his arms embrace you.

BORI CE: 05-136-015

सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः
अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः

MN DUTT: 03-208-015

कम्बुग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः
अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः

M. N. Dutt: Let also the son of Kunti, Partha or Dhananjaya of eyes like the leaves of the lotus, with a neck like the conch and of curling hairs, also respectfully salute you.

BORI CE: 05-136-016

आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि
तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम्

MN DUTT: 03-208-016

आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि
तौ च त्वां गुरुवत् प्रेम्णा पूजया प्रत्युदीयताम्

M. N. Dutt: Let the two sons of Ashvini also those foremost among men, who are of unrivaled beauty in this world-let them also offer you worship out of love, as to their elder brother.

BORI CE: 05-136-017

मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः
संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव

MN DUTT: 03-208-017

मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः
संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव

M. N. Dutt: Let also these rulers among men with the scion of the Dasharha race shed tears of joy (at the union); having abandoned your vanity, O ruler of the earth, be united with your brothers.

BORI CE: 05-136-018

प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम्

MN DUTT: 03-208-018

प्रशाधा पृथिवीं कृत्स्नां ततस्त्वं भ्रातृभिः सह
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम्

M. N. Dutt: Rule this earth united together with your brothers and let the rulers of men return to their, kingdoms after embracing one another (in a friendly way)

BORI CE: 05-136-019

अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम्
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते

MN DUTT: 03-208-019

अलं युद्धेन राजेन्द्र सुहृदां शृणु वारणम्
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते

M. N. Dutt: War is not necessary, O chief among kings; listen to the dissuasion of your well wishers; sure destruction stares the Kshatriyas in the face in case of fight.

BORI CE: 05-136-020

ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः

MN DUTT: 03-208-020

ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः

M. N. Dutt: The stars and planets are against us; animals and birds of ill omen as also many sorts of disturbances portending the massacre of the Kshatriyas are seen.

BORI CE: 05-136-021

विशेषत इहास्माकं निमित्तानि विनाशने
उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव

MN DUTT: 03-208-021

विशेषत इहास्माकं निमित्तानि निवेशने
उल्काभिहि प्रदीप्ताभिर्बाध्यते पृतना तव

M. N. Dutt: Especially are these omens seen in our encampment. Burning meteors again are coming in the way of your army.

BORI CE: 05-136-022

वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः

MN DUTT: 03-208-022

वाहनान्यप्रहृष्टानि रुदन्तीव विशाम्पते
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः

M. N. Dutt: Our soldiers are cheerless and weeping as it were, O lord of the universe and vultures are constantly wheeling around our army.

BORI CE: 05-136-023

नगरं न यथापूर्वं तथा राजनिवेशनम्
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम्

MN DUTT: 03-208-023

नगरं न यथापूर्वं तथा राजनिवेशनम्
शिवाश्चाशिवनि?षां दीप्तां सेवन्ति वै दिशम्

M. N. Dutt: The town has lost its old appearance as also the palace of the king; jackals too with constant howls are prowling about in every direction which is blazing.

BORI CE: 05-136-024

कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम्
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च

MN DUTT: 03-208-024

कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम्
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च

M. N. Dutt: Listen therefore to the advice of your father and of your mother as also of ourselves for we desire your wellbeing. At your discretion, O you of long arms, lies peace or war.

BORI CE: 05-136-025

न चेत्करिष्यसि वचः सुहृदामरिकर्शन
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम्

MN DUTT: 03-208-025

न चेत् करिष्यसि वचः सुहृदामरिकर्शन
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम्

M. N. Dutt: If you do not follow the advice of your well wishers you will come to grief having seen your army afflicted by the arrows of the son of Pritha,

BORI CE: 05-136-026

भीमस्य च महानादं नदतः शुष्मिणो रणे
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम्
यद्येतदपसव्यं ते भविष्यति वचो मम

MN DUTT: 03-208-026

भीमस्य च महानादं नदतः शुष्मिणो रणे
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निः स्वनम् यद्येतदपसव्यं ते वचो मम भविष्यति

M. N. Dutt: As also by the loud and frequent roars of Bhima in battle. Hearing also the twang of the Gandiva bow you will remember our words and if all this is not followed by you, what we say will come to pass.

Home | About | Back to Book 05 Contents | ← Chapter 135 | Chapter 137 →