Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 135

BORI CE: 05-135-001

कुन्त्युवाच
अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके
उपोपविष्टा नारीभिराश्रमे परिवारिता

MN DUTT: 03-207-001

कुन्त्युवाच अर्जुन केशव ब्रूयास्त्वयि जाते स्म सूतके
उपोपविष्टा नारीभिराश्रमे परिवारिता

M. N. Dutt: Kunti said OKeshava, speak this to Arjuna “At the time of your birth when I was seated: in the lying-in-room in the asylum surrounded by females,

BORI CE: 05-135-002

अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा
सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः

MN DUTT: 03-207-002

अथान्तरिक्षे वागासीद् दिव्यरूपा मनोरमा
सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः

M. N. Dutt: There was heard a voice in the sky which seemed to be celestial and which pleased the heart; it said: 0 Kunti, this son of yours will be equal to him of a thousand eyes.

BORI CE: 05-135-003

एष जेष्यति संग्रामे कुरून्सर्वान्समागतान्
भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति

MN DUTT: 03-207-003

एष जेष्यति संग्रामे कुरून् सर्वान् समागतान्
भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति

M. N. Dutt: He will conquer in fight all the Kurus assembled together and with Bhimasena as his second will grind his enemies.

BORI CE: 05-135-004

पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवस्पृशम्
हत्वा कुरून्ग्रामजन्ये वासुदेवसहायवान्

MN DUTT: 03-207-004

पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्
हत्वा कुरूच संग्रामे वासुदेवसहायवान्

M. N. Dutt: Your son will be the subjugator of the world and his fame will touch the heavens; having slain the Kurus in battle with the assistance of Vasudeva,

BORI CE: 05-135-005

पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति
भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति

MN DUTT: 03-207-005

पित्र्यमंशं प्रणष्टं च पुनरप्युद्धरिष्यति
भ्रातृभिः सहितः श्रीमांस्त्रीन् मेधानाहरिष्यति

M. N. Dutt: He will regain the paternal share of the kingdom which shall have been lost; and along with his brothers this one endued with prosperity will perform perform three sacrificial ceremonies.

Corresponding verse not found in BORI CE

MN DUTT: 03-207-006

स सत्यसंधो बीभत्सुः सव्यसाची यथाऽच्युत
तथा त्वमेव जानासि बलवन्तं दुरासदम्

M. N. Dutt: You know how devoted to truth is Vibhatsu, how mighty is Savyasachin of unimpairing glory and how hard it is to resist him.

BORI CE: 05-135-006

तं सत्यसंधं बीभत्सुं सव्यसाचिनमच्युत
यथाहमेवं जानामि बलवन्तं दुरासदम्
तथा तदस्तु दाशार्ह यथा वागभ्यभाषत

BORI CE: 05-135-007

धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि

MN DUTT: 03-207-006

स सत्यसंधो बीभत्सुः सव्यसाची यथाऽच्युत
तथा त्वमेव जानासि बलवन्तं दुरासदम्

MN DUTT: 03-207-007

तथा तदस्तु दाशार्ह यथा वागभ्यभाषत
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति

MN DUTT: 03-207-008

त्वं चापि तत् तथा कृष्ण सर्वंसम्पादयिष्यसि
नाहं तदभ्यसूयामि यथा वागभ्यभाषत

M. N. Dutt: You know how devoted to truth is Vibhatsu, how mighty is Savyasachin of unimpairing glory and how hard it is to resist him. Let it therefore be, Oscion of the Dasharha race, as that voice said; if there is virtue then, O scion of the Vrishni race, will it be true. You too, O Krishna, will do all that has been said by that voice, I do not doubt the truth of what the voice has said.

BORI CE: 05-135-008

नाहं तदभ्यसूयामि यथा वागभ्यभाषत
नमो धर्माय महते धर्मो धारयति प्रजाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-135-009

एतद्धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः
न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः

MN DUTT: 03-207-009

नमो धर्माय महते धर्मो धारयति प्रजाः
एतद् धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः
न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः

M. N. Dutt: I bow down to the great Dharma for it is Dharma that sustains the living creatures. Speak this to Dhananjaya; and Vrikodara who is ever ready for action should also thus be spoken to the object for which a Kshatriya lady brings forth a child is come; best of men do not grieve when they meet with an enemy.

BORI CE: 05-135-010

विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति
यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः

MN DUTT: 03-207-010

विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति
यावदन्तं न कुरुते शत्रूणां शत्रुकर्शन

M. N. Dutt: It is known to you what the bent of Bhima's mind is; he is not to be calmed down till he has not made an end of his enemies, O you chastiser of foes.

BORI CE: 05-135-011

सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः
ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम्

MN DUTT: 03-207-011

सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः
ब्रूया माधव कल्याणी कृष्ण कृष्णां यशस्विनीम्

M. N. Dutt: O Madhava, O Krishna, tell that blessed lady of renown-the daughter-in-law of the great-souled Pandu, who is especially conversant with all virtues.

BORI CE: 05-135-012

युक्तमेतन्महाभागे कुले जाते यशस्विनि
यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः

MN DUTT: 03-207-012

युक्तमेतन्महाभागे कुले जाते यशस्विनि
यन्मे पुत्रेषु सर्वेषु यथावत् त्वमवर्तिथाः

M. N. Dutt: O you endued with great qualities, O you born in a high family, O you of renown, the conduct you adopt towards my sons of befitting for and worthy of yourself.

BORI CE: 05-135-013

माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि

MN DUTT: 03-207-013

माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ
विक्रमेणार्जितान् भोगान् वृणीतं जीवितादपि

M. N. Dutt: The two sons Madri, both of whom observe the duties of a Kshatriya, should also be thus spoken to Enjoyment earned by the exercise of prowess should be preferred to life itself.

BORI CE: 05-135-014

विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम

MN DUTT: 03-207-014

विक्रमाधिगता ह्याः क्षत्रधर्मेण जीवतः
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम

M. N. Dutt: Objects gained by the exercise of prowess always please the heart of a man following the duties of a Kshatriya.

BORI CE: 05-135-015

यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी
पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति

MN DUTT: 03-207-015

यच्च वः प्रेक्षमाणानां सर्वधर्मापचायिनाम्
पाञ्चाली परुषाण्युक्ता को नु तत् क्षन्तुमर्हति

M. N. Dutt: Engaged in your own duties before your very presence the princess of Panchala following every virtue was spoken to harshly-it is not proper for you to forgive that insult.

BORI CE: 05-135-016

न राज्यहरणं दुःखं द्यूते चापि पराजयः
प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम्

MN DUTT: 03-207-016

न राज्यहरणं दुःखं छूते चापि पराजयः
प्रव्राजनं सुतानां वा न मे तद् दुःखकारणम्

M. N. Dutt: The loss of the kingdom was not so painful to me on the defeat at dice nor even the exile of my sons was so painful to me,

BORI CE: 05-135-017

यत्तु सा बृहती श्यामा सभायां रुदती तदा
अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम्

MN DUTT: 03-207-017

यत्र सा बृहती श्यामा सभायां रुदती तदा
अश्रौषीत् परुषा वाचस्तन्मे दुःखतरं महत्

M. N. Dutt: As the weeping of the noble lady Krishna in the assembly at that time who was made to hear very harsh words; this was the source of a pain greater to me than all this.

BORI CE: 05-135-018

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा
नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती

MN DUTT: 03-207-018

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा
नाध्यगच्छत् तदा नाथं कृष्णा नाथवती सती

M. N. Dutt: Krishna, of beautiful hips, endued with all the virtues of a female, who ever followed the virtues of a Kshatriya lady, got at the time no protection of her lords though she had so many protectors.

BORI CE: 05-135-019

तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्
अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर

MN DUTT: 03-207-019

तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्
अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवी चर

M. N. Dutt: O you of long arms, speak to him who is the foremost of all wielders of arms, to Arjuna, that best among men “Follow the path indicated by Draupadi.”

BORI CE: 05-135-020

विदितौ हि तवात्यन्तं क्रुद्धाविव यमान्तकौ
भीमार्जुनौ नयेतां हि देवानपि परां गतिम्

MN DUTT: 03-207-020

विदितं हि तवात्यन्तं क्रुद्धाविव यमान्तकौ
भीमार्जुनौ नयेतां हि देवानपि परां गतिम्

M. N. Dutt: It is known to you that the two, Bhima and Arjuna when excited with wrath would even lead the very gods to obtain eternal salvation.

BORI CE: 05-135-021

तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता
दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत
पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः

MN DUTT: 03-207-021

तयोश्चैतदवज्ञानं यत् सा कृष्णा समागता
दुःशासनश्च यद् भीमं कटुकान्यभ्यभाषत

M. N. Dutt: The insult that was offered to Krishna, when she was made to enter the council hall and the harsh and frightful words that Dushasana addressed to her, were also insulting to them,

Corresponding verse not found in BORI CE

MN DUTT: 03-207-022

पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः
पाण्डवान् कुशलं पृच्छेः सपुत्रान् कृष्णया सह

M. N. Dutt: Offered within the range of the sight of the heroes among the Kurus. Remember that and ask about the health of the Pandavas and of Krishna with her sons.

BORI CE: 05-135-022

पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह
मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन
अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय

MN DUTT: 03-207-023

मां च कुशलिनी ब्रूयास्तेषु भूयो जनार्दन
अरिष्टं गच्छ पन्थानं पुत्रान् मे प्रतिपालय

M. N. Dutt: And tell them, Janardana, that I am very well indeed. Go on your auspicious errand and protect my sons.

BORI CE: 05-135-023

वैशंपायन उवाच
अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम्
निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः

MN DUTT: 03-207-024

वैशम्पायन उवाच अभिवाद्याथ तां कृष्णः कृत्वा चापि प्रदक्षिणम्
निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः

M. N. Dutt: Vaishampayana said Krishna, with long arms, then having saluted her and having gone round her, departed from there with the gait of a sportive lion.

BORI CE: 05-135-024

ततो विसर्जयामास भीष्मादीन्कुरुपुंगवान्
आरोप्य च रथे कर्णं प्रायात्सात्यकिना सह

MN DUTT: 03-207-025

ततो विसर्जयामास भीष्मादीन् कुरुपुङ्गवान्
आरोप्याथ रथे कर्णं प्रायात् सात्यकिना सह

M. N. Dutt: Then he sent away those best among the Kuru race Bhishma and others and getting up on the chariot he departed with Satyaki.

BORI CE: 05-135-025

ततः प्रयाते दाशार्हे कुरवः संगता मिथः
जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम्

MN DUTT: 03-207-026

तत: प्रयाते दाशार्ह कुरवः संगता मिथः
जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम्

M. N. Dutt: The scion of the Dasharha race having departed, the Kurus assembled together and conversed on the greatly wonderful thing which had happened in connection with Krishna.

BORI CE: 05-135-026

प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता
दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन्

MN DUTT: 03-207-027

मृत्युपाशवशीकृता
दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन्

M. N. Dutt: The entire earth, having been deprived of senses, has been brought under the influence of death. In consequence of folly this has already ceased to exist-so did they say.

BORI CE: 05-135-027

ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः
मन्त्रयामास च तदा कर्णेन सुचिरं सह

MN DUTT: 03-207-028

ततो निर्याय नगरात् प्रययौ पुरुषोत्तमः
मन्त्रयामास च तदा कर्णेन सुचिरं सह

M. N. Dutt: Having gone out of the town that best among men departed and began to consult Karna for some time.

BORI CE: 05-135-028

विसर्जयित्वा राधेयं सर्वयादवनन्दनः
ततो जवेन महता तूर्णमश्वानचोदयत्

MN DUTT: 03-207-029

विसर्जयित्वा राधेयं सर्वयादवनन्दनः
ततो जवेन महता तूर्णमश्वानचोदयत्

M. N. Dutt: And having dismissed the son of Radha, that delighter of all the Yadavas soon urged his horses to great speed.

BORI CE: 05-135-029

ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः
हया जग्मुर्महावेगा मनोमारुतरंहसः

MN DUTT: 03-207-030

ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः
हया जग्मुर्महावेगा मनोमारुतरंहसः

M. N. Dutt: The horses being urged by Daruka went along with the speed of a wink, drinking as it were the sky.

BORI CE: 05-135-030

ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः
उच्चैः सूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन्

MN DUTT: 03-207-031

ते व्यतीत्य महाध्वानं क्षिप्रं श्येना इवाशुगाः
उच्चैर्जग्मुरुपल्पव्यं शार्ङ्गधन्वानमावहन्

M. N. Dutt: Having traversed a long way speedily like quick-coursing hawks the horses reached Upaplavya, bearing the wielders of the Shranga bow.

Home | About | Back to Book 05 Contents | ← Chapter 134 | Chapter 136 →