Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 134

BORI CE: 05-134-001

मातोवाच
नैव राज्ञा दरः कार्यो जातु कस्यांचिदापदि
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत्

MN DUTT: 03-206-001

मातोवाच नैव राज्ञाः दरः कार्यों जातु कस्याञ्चिदापदि
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत्

M. N. Dutt: The mother said By a king should fear never be entertained in whatever calamity he may fall; even if his heart should rend with fear he should not show that he had been stuck with fear.

BORI CE: 05-134-002

दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम्

MN DUTT: 03-206-002

दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते
राष्ट्र बलममात्याश्च पृथक् कुर्वन्ति ते मती:

M. N. Dutt: Seeing a king struck with fear, all are struck with fear-the entire kingdom, the army, the ministers and the earth are divided into factions.

BORI CE: 05-134-003

शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः
अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः

MN DUTT: 03-206-003

शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः
अन्ये तु प्रजिहीर्षन्ति ये पुरस्ताद् विमानिताः

M. N. Dutt: One party takes the side of the enemy, another abandons the king, a third again rejoices namely those who have been treated insultingly.

BORI CE: 05-134-004

य एवात्यन्तसुहृदस्त एनं पर्युपासते
अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव
शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान्

MN DUTT: 03-206-004

य एवात्यन्तसुहृदस्त एनं पर्युपासते
अशक्तयः स्वस्तिकामा बद्धवत्सा इला इव

M. N. Dutt: He, who is sincere well wisher, alone remains attached to his side a cow which wishers to free her calf which has been tied up, but is unable to do it.

Corresponding verse not found in BORI CE

MN DUTT: 03-206-005

शोचन्तमनुशोचन्ति पतितानिव बान्धवान्
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः

M. N. Dutt: They grieve for their lord who is grieving as they would grieve for friends plunged into distress. You have got many friends as true as you could wish whom you had done honors before.

BORI CE: 05-134-005

अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः
ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः

MN DUTT: 03-206-006

ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः

M. N. Dutt: Who feel for your lost kingdom and who desire to have on themselves a portion of your troubles. Do not give way to fear; let not your friends abandon you, as they will do if you are struck with fear.

BORI CE: 05-134-006

प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव
उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम्

MN DUTT: 03-206-007

प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव
विदधत्या समाश्वासमुक्तं तेजोविवृद्धये

M. N. Dutt: Desiring to know your might, manliness and intelligence, has all this been said by me as also for supporting your failing courage, sustaining your hope and for enhancing your energy.

BORI CE: 05-134-007

यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम्
कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय

MN DUTT: 03-206-008

यदेतत् संविजानासि यदि सम्यग् ब्रवीम्यहम्
कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय

M. N. Dutt: If you are confident that I have spoken the truth, then rise up, O Sanjaya, tranquilizing your mind with a view to gain victory.

BORI CE: 05-134-008

अस्ति नः कोशनिचयो महानविदितस्तव
तमहं वेद नान्यस्तमुपसंपादयामि ते

MN DUTT: 03-206-009

अस्ति नः कोशनिचयो महान् ह्यविदितस्तव
तमहं वेद नान्यस्तमुपसम्पादयामि ते

M. N. Dutt: We have got a large treasury unknown to you. I know that and no body else and I shall place it at your command.

BORI CE: 05-134-009

सन्ति नैकशता भूयः सुहृदस्तव संजय
सुखदुःखसहा वीर शतार्हा अनिवर्तिनः

MN DUTT: 03-206-010

सन्ति नैकतमा भूयः सुहृदस्तव संजय
सुखदुःखसहा वीर संग्रामादनिवर्तिनः

M. N. Dutt: You have got many hence well wishers, O Sanjaya, who are heroes, competent equally to endure happiness and misery and who would not turn back from the field.

BORI CE: 05-134-010

तादृशा हि सहाया वै पुरुषस्य बुभूषतः
ईषदुज्जिहतः किंचित्सचिवाः शत्रुकर्शनाः

MN DUTT: 03-206-011

तादृशा हि सहाया वै पुरुषस्य बुभूषतः
इष्टं जिहीर्षतः किंचित् सचिवाः शत्रुकर्शन

M. N. Dutt: Such are the fitting allies of a man seeking his welfare and desirous of attaining what he wants and are also good councillors, 0 chastiser of your foes.

BORI CE: 05-134-011

पुत्र उवाच
कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः
तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम्

MN DUTT: 03-206-012

कुन्त्युवाच यस्यास्त्वीदृशकं वाक्यं श्रुत्वाऽपि स्वल्पचेतसः
तमस्त्वपागमत् तस्य सुचित्रार्थपदाक्षरम्

M. N. Dutt: Kunti said Hearing this her speech pregnant with sense and consisting of weighty letters and words, the despair that had overtaken him, feeble-minded as he was, immediately vanquished.

BORI CE: 05-134-012

उदके धूरियं धार्या सर्तव्यं प्रवणे मया
यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी

MN DUTT: 03-206-013

पुत्र उवाच उदके भूरियं धार्या मर्तव्यं प्रवणे मया
यस्य मे भवती नेत्री भविष्यद्धतिदर्शिनी

M. N. Dutt: The son said I shall rescue my kingdom that is sunk in water or die in the attempt-I, who have for my guide yourself who have a great knowledge of the future.

BORI CE: 05-134-013

अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम्
किंचित्किंचित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः

MN DUTT: 03-206-014

अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम्
किंचित् किंचित् प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः

M. N. Dutt: I remained silent while hearing your words with the desire of hearing more from you and only spoke a few words by way of reply.

BORI CE: 05-134-014

अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात्
उद्यच्छाम्येष शत्रूणां नियमाय जयाय च

MN DUTT: 03-206-015

अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात्
उद्यच्छाम्येष शत्रूणां नियमार्थं जयाय च

M. N. Dutt: Like one unsatiated with nectar I am not satiated with hearing your words. Having gained friends in my distress behold I rise up for subjugating my enemies and gaining victories over them.

BORI CE: 05-134-015

कुन्त्युवाच
सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः
तच्चकार तथा सर्वं यथावदनुशासनम्

MN DUTT: 03-206-016

कुन्त्युवाच सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः
तच्चकार तथा सर्वं यथावदनुशासनम्

M. N. Dutt: Kunti said Like a horse of good breed he became excited, being struck with these arrows in the shape of words and performed all that his mother had instructed him to do.

BORI CE: 05-134-016

इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम्
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम्

MN DUTT: 03-206-017

इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम्
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम्

M. N. Dutt: A minister should make a king, who is depressed with despair being troubled by his enemies, hear of this story than which nothing is better in increasing energy and infusing fierce might.

BORI CE: 05-134-017

जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा
महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति

MN DUTT: 03-206-018

जयो नामेतिहासोऽयं श्रोतव्यो विजीगीषुणा
महीं विजयते क्षिप्रं श्रुत्वा शत्रूश्च मर्दति

M. N. Dutt: This story which is called Jaya (victory) should be heard by one who is desirous of victory; and hearing it one conquers the world speedily and vanquishes his enemies.

BORI CE: 05-134-018

इदं पुंसवनं चैव वीराजननमेव च
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते

MN DUTT: 03-206-019

इदं पुंसवनं चैव वीराजननमेव च
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते

M. N. Dutt: This story makes a woman bring forth a son and a heroic, son; a pregnant woman hearing it repeated many times certainly bring forth a hero,

BORI CE: 05-134-019

विद्याशूरं तपःशूरं दमशूरं तपस्विनम्
ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम्

MN DUTT: 03-206-020

विद्याशूरं तप:शूरं दानशूरं तपस्विनम्
ब्राह्मया श्रिया दीप्यमानं साधुवादे च सम्मतम्

M. N. Dutt: Who is a hero in knowledge, a hero in devotion, a hero in liberality, a performer of austerities blazing with Brahmic prosperity and honored in speeches of the honest,

BORI CE: 05-134-020

अर्चिष्मन्तं बलोपेतं महाभागं महारथम्
धृष्टवन्तमनाधृष्यं जेतारमपराजितम्

MN DUTT: 03-206-021

अर्चिष्मन्तं बलोपेतं महाभागं महारथम्
धृतिमन्तमनाधृष्यं जेतारमपराजितम्

M. N. Dutt: Endued with fame, endued with might, of great attributes, a great car warrior, endued with wisdom, incapable of being vanquished, winner of victories, but himself sustaining no defeat;

BORI CE: 05-134-021

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्
तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम्

MN DUTT: 03-206-022

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्
ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम्

M. N. Dutt: Subjugator of the disreputable, a protector of those that practice virtues, such a son of true prowess does a Kshatriya lady bring forth.

Home | About | Back to Book 05 Contents | ← Chapter 133 | Chapter 135 →