Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 133

BORI CE: 05-133-001

पुत्र उवाच
कृष्णायसस्येव च ते संहत्य हृदयं कृतम्
मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे

MN DUTT: 03-205-001

पुत्र उवाच कृष्णायसस्येव च ते संहत्य हृदयं कृतम्
मम मातस्त्वकरुणे वीरप्रज्ञे घमर्षणे

M. N. Dutt: The son said Your heart is made of steel shaped into that from, O my mother, who have no pity or compassion in you, who are wrathful and are of the wisdom of soldier.

BORI CE: 05-133-002

अहो क्षत्रसमाचारो यत्र मामपरं यथा
ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-205-002

अहो क्षत्रसमाचारो यत्र मामितरं यथा
नियोजयसि युद्धाय परमातेव मां तथा

M. N. Dutt: Fie on the custom of the Kshatriyas since you, being own mother, urge me to go to battle as if were a stranger and you the mother of another.

Corresponding verse not found in BORI CE

MN DUTT: 03-205-003

ईदृशं वचनं ब्रूयाद् भवती पुत्रमेकजम्
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया

M. N. Dutt: Such cruel words are spoken by you to your only son; if cease to see me of what good is even the entire earth to you?

BORI CE: 05-133-003

किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा

MN DUTT: 03-205-003

ईदृशं वचनं ब्रूयाद् भवती पुत्रमेकजम्
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया

MN DUTT: 03-205-004

किमाभरणकृत्येन किं भोगै वितेन वा
मयि वा संगरहते प्रियपुत्रे विशेषतः

M. N. Dutt: Such cruel words are spoken by you to your only son; if cease to see me of what good is even the entire earth to you? What is the use of ornaments? What of enjoyments and what even of life especially when you are deprived of the company of myself, your dear son.

BORI CE: 05-133-004

मातोवाच
सर्वारम्भा हि विदुषां तात धर्मार्थकारणात्
तानेवाभिसमीक्ष्याहं संजय त्वामचूचुदम्

MN DUTT: 03-205-005

मातोवाच सर्वावस्था हि विदुषां तात धर्मार्थकारणात्
तावेवाभिसमीक्ष्याहं संजय त्वामचूचुदम्

M. N. Dutt: The mother said All the doings, of those who are wise, are for the attainment of either virtue or worldly profit or both; and with my eye to these two along have urged you, O Sanjaya.

BORI CE: 05-133-005

स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे
असंभावितरूपस्त्वं सुनृशंसं करिष्यसि

MN DUTT: 03-205-006

स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः
अस्मिश्चेदागते काले कार्यं न प्रतिपद्यसे

M. N. Dutt: This is the time now for showing your prowess; and this suitable time having now arrived, if you do not resort to the proper action,

Corresponding verse not found in BORI CE

MN DUTT: 03-205-007

असम्भावितरूपस्त्वमानृशंस्यं करिष्यसि
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय

M. N. Dutt: You will be showing a degree of compassion inconsistent with your birth; and if I do not speak out of affection, O Sanjaya, to you who are already contaminated by infamy,

BORI CE: 05-133-006

तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय
खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम्

BORI CE: 05-133-007

सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम्
अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः

MN DUTT: 03-205-007

असम्भावितरूपस्त्वमानृशंस्यं करिष्यसि
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय

MN DUTT: 03-205-008

खरीवात्सल्यमाहुस्तन्निः सामर्थ्य महेतुकम्
सद्धिर्विगर्हितं मागं त्यज मूर्खनिषेवितम्

MN DUTT: 03-205-009

अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः
तव स्याद् यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः

M. N. Dutt: You will be showing a degree of compassion inconsistent with your birth; and if I do not speak out of affection, O Sanjaya, to you who are already contaminated by infamy, Then that affection would be called an ass' for her young one,; it would besides be false and unreasonable, abandon the path trodden by the ignorant and held in contempt by the good. Great is the ignorance in this world in which all living creatures have taken refuge; if your habits life be praise worthy, then will you win my esteem by that means,

BORI CE: 05-133-008

तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः
धर्मार्थगुणयुक्तेन नेतरेण कथंचन
दैवमानुषयुक्तेन सद्भिराचरितेन च

MN DUTT: 03-205-010

धर्मार्थगुणयुक्तेन नेतरेण कथंचन
दैवमानुपयुक्तेन सद्भिराचरितेन च

M. N. Dutt: Namely, if you are endued with the accomplishments of virtue and seek worldly but by following the path trodden by the gods and men and by the honest.

BORI CE: 05-133-009

यो ह्येवमविनीतेन रमते पुत्रनप्तृणा
अनुत्थानवता चापि मोघं तस्य प्रजाफलम्

MN DUTT: 03-205-011

यो ह्येवमविनीतेन रमते पुत्र नप्तृणा
अनुत्थानवता चापि दुर्विनीतेन दुर्धिया

M. N. Dutt: He who is pleased with such a son or a grandson not endued with humility, not given to exerting for himself, rebellious and badhearted.

Corresponding verse not found in BORI CE

MN DUTT: 03-205-012

रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम्
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च

M. N. Dutt: And he who is pleased with a son who does only such acts as are unrighteous, has the object of his begetting children rendered unsuccessful.

BORI CE: 05-133-010

अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च
सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः

MN DUTT: 03-205-012

रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम्
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च

MN DUTT: 03-205-013

सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः
युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च

M. N. Dutt: And he who is pleased with a son who does only such acts as are unrighteous, has the object of his begetting children rendered unsuccessful. The wretch does not attain to happiness in this world nor in the other, O Sanjaya; a Kshatriya has been created for fighting in this world and for gaining victories.

BORI CE: 05-133-011

युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च
क्रूराय कर्मणे नित्यं प्रजानां परिपालने
जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-133-012

न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम्
यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-205-014

जयन् वावध्यमानो वा प्राप्नोतीन्द्रसलोकताम्
न शक्रभवने पुण्ये दिवि तद् विद्यते सुखम्

M. N. Dutt: Whether he is victorious or is slain he attains to the world of Indra. And that happiness does not exist in heaven or in the sacred region of Indra;

BORI CE: 05-133-013

मन्युना दह्यमानेन पुरुषेण मनस्विना
निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया

MN DUTT: 03-205-015

यदमित्रान् वशे कृत्वा क्षत्रियः सुखमेधते
मन्युना दह्यमानेन पुरुषेण मनस्विना
निकृतेनेह बहुशः शत्रून् प्रतिजिगीषया

M. N. Dutt: Namely the happiness to which a Kshatriya attains by bringing his friends under his influence (according to some readings it would be by subjugating his enemies). A spirited man, who has been defeated many times, should live on with the hope of vanquishing his enemy and consumed by wrath,

BORI CE: 05-133-014

आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै
अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत्

MN DUTT: 03-205-016

आत्मानं वा परित्यज्य शत्रु वा विनिपात्य च
अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत्

M. N. Dutt: He should either abandon self or vanquish his enemy; how can there be peace in any other way save this.

BORI CE: 05-133-015

इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम्

MN DUTT: 03-205-017

इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम्

M. N. Dutt: In this world a wise man regards little as undesirable; the man to whom little is sufficient soon becomes weary of that little (and wishes for more).

BORI CE: 05-133-016

प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम्
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम्

MN DUTT: 03-205-018

प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम्
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम्

M. N. Dutt: A man does not attain to happiness who has not got what he desires; and in fact he certainly feels his want as does the Ganga on losing herself in the ocean.

BORI CE: 05-133-017

पुत्र उवाच
नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः
कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत्

MN DUTT: 03-205-019

पुत्र उवाच नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः
कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत्

M. N. Dutt: The son said You should not speak in this strain, O mother, especially to your son; exercise your compassion only in this case like a silent and dumb woman.

BORI CE: 05-133-018

मातोवाच
अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि
चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते

MN DUTT: 03-205-020

मातोवाच अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि
चोद्यं मां चोदयस्येतद् भृशं वै चोदयामि ते

M. N. Dutt: The mother said It is indeed a matter of great pleasure to me that you understand what I say. You urge me in my duty and therefore should I urge you all the more in yours.

BORI CE: 05-133-019

अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्
अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते

MN DUTT: 03-205-021

अथत्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्
अहं पश्यामि विजयं कृच्छ्रभावितमेव ते

M. N. Dutt: When you have slain all the Saindhavas and are thus victorious and beyond all your troubles, I shall honour you.

BORI CE: 05-133-020

पुत्र उवाच
अकोशस्यासहायस्य कुतः स्विद्विजयो मम
इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम्
राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः

MN DUTT: 03-205-022

पुत्र उवाच अकोशस्यासहायस्य कुतः सिद्धिर्जयो मम
इत्यवस्थां विदित्वैतामात्मनाऽऽत्मनि दारुणाम्

M. N. Dutt: The son said Having no wealth, having no friends, how can I gain success and victory. Knowing these circumstances I have thus dealt harshly with myself.

Corresponding verse not found in BORI CE

MN DUTT: 03-205-023

राज्याद् भावो निवृत्तो मे त्रिदिवादिव दुष्कृतः
ईदृशं भवती कंचिदुपायमनुपश्यति

M. N. Dutt: I am without exertion in recovering the kingdom as a sinful man makes no attempt to get into heaven. Such being the case, do you see any way to my fighting with the enemy.

BORI CE: 05-133-021

ईदृशं भवती कंचिदुपायमनुपश्यति
तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते
करिष्यामि हि तत्सर्वं यथावदनुशासनम्

MN DUTT: 03-205-024

तन्मे परिणतप्रज्ञे सम्यक् प्रबूहि पृच्छते
करिष्यामि हि तत् सर्वं यथावदनुशासनम्

M. N. Dutt: Speak to me who are asking you in detail of that, O you of ripe and practical wisdom-I shall perform in a suitable manner all that you command me.

BORI CE: 05-133-022

मातोवाच
पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे

MN DUTT: 03-205-025

मातोवाच पुत्र नात्मावमन्तव्यः पूर्वाभिरसमृद्धिभिः
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे

M. N. Dutt: The mother said O son, your mind should not be insulted by anticipation's of failure. Objects unattained at first are gained subsequently and other objects attained at first are lost afterwards.

BORI CE: 05-133-023

अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः
सर्वेषां कर्मणां तात फले नित्यमनित्यता

MN DUTT: 03-205-026

अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः
सर्वेषां कर्मणां तात फले नित्यमनित्यता
अनित्यमिति जानन्तो न भवन्ति भवन्ति च

M. N. Dutt: An object should not be pursued in wrath or with folly; my dear son, there is always uncertainly in the results of all actions. To those who know that the result is uncertain objects are sometimes successful and sometimes not.

BORI CE: 05-133-024

अनित्यमिति जानन्तो न भवन्ति भवन्ति च
अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-205-027

अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते
ऐकगुण्यमनीहायामभावः कर्मणां फलम्

M. N. Dutt: To those who do not make any attempt success does not come in the absence of exertion; there is only result of actions.

BORI CE: 05-133-025

ऐकगुण्यमनीहायामभावः कर्मणां फलम्
अथ द्वैगुण्यमीहायां फलं भवति वा न वा

BORI CE: 05-133-026

यस्य प्रागेव विदिता सर्वार्थानामनित्यता
नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज

MN DUTT: 03-205-027

अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते
ऐकगुण्यमनीहायामभावः कर्मणां फलम्

MN DUTT: 03-205-028

अथ द्वैगुण्यमीहायां फलं भवति वा न वा
यस्य प्रागेव विदिता सर्वार्थानामनित्यता

MN DUTT: 03-205-029

नुदेद् वृद्ध्यसमृद्धी स प्रतिकूले नृपात्मजा उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु

M. N. Dutt: To those who do not make any attempt success does not come in the absence of exertion; there is only result of actions. To those who make attempts there are two results, namely success or failure. He, to whom is know from the very first the uncertainly of the result of all actions, Fails to obtain success and prosperity; O you who have been born of the soul of a ruler of men, in every act should one engage himself with energy and wakefulness.

BORI CE: 05-133-027

उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः
मङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह

MN DUTT: 03-205-030

भविष्यतीत्येव मनः कृत्वा सततमव्यथैः
मङ्गलानि पुरस्कृत्य ब्राह्मणांश्चेश्वरैः सह

M. N. Dutt: Resolving within himself-This must beand ever without any depression of heart. One who placing auspicious signs before him and in company with the Brahmanas and the gods (engages in action),

BORI CE: 05-133-028

प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः

MN DUTT: 03-205-031

प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः

M. N. Dutt: To that wise king does prosperity soon come, my dear son. The goddess of prosperity and grace comes to him like the sun coming to the east.

BORI CE: 05-133-029

निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम्
पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि

MN DUTT: 03-205-032

निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम्

M. N. Dutt: I see, you have shown yourself fit to appreciate many examples, expedients and words given vent to excite your energy-now show your manliness.

Corresponding verse not found in BORI CE

MN DUTT: 03-205-033

पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि
क्रुद्धाल्लुब्धान् परिक्षीणानवलिप्तान् विमानितान्

M. N. Dutt: It is proper that you should attain to your desired object which is indeed desired by every man. Those who entertain angry feelings against your enemy, those who covet his prosperity, those who have been weakened by him or have been eclipsed by him or insulted by him,

BORI CE: 05-133-030

क्रुद्धाँल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान्
स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय

BORI CE: 05-133-031

एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्
महावेग इवोद्धूतो मातरिश्वा बलाहकान्

MN DUTT: 03-205-033

पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि
क्रुद्धाल्लुब्धान् परिक्षीणानवलिप्तान् विमानितान्

MN DUTT: 03-205-034

स्पर्धिनश्चैव ये केचित् तान् युक्त उपधारय
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्

MN DUTT: 03-205-035

महावेग इवोद्भूतो मातरिश्वा बलाहकान्
तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः

M. N. Dutt: It is proper that you should attain to your desired object which is indeed desired by every man. Those who entertain angry feelings against your enemy, those who covet his prosperity, those who have been weakened by him or have been eclipsed by him or insulted by him, Those who look on him with contempt and all others against him, do you bring together, and with their help will you be able to break the thick ranks of your enemy, Like a tempest of great force scattering the clouds. Make payments to them (your allies) before such payments are due, use your energy, and speak to them mildly.

BORI CE: 05-133-032

तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः
ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-133-033

यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम्
तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव

MN DUTT: 03-205-036

ते त्वां प्रियं करिष्यन्ति पुरोधास्यन्ति च ध्रुवम्
यदैव शत्रुर्जानीयात् सपन्नं त्यक्तजीवितम्
तदैवास्मादुद्विजते सर्पाद् वेश्मगतादिव

M. N. Dutt: Then will they do what is desirable to you and will surely stand before you to take on themselves the charge of the battle). As soon as the enemy knows that you have grown careless of life, he will begin to fear you as a snake entering his house.

BORI CE: 05-133-034

तं विदित्वा पराक्रान्तं वशे न कुरुते यदि
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति

MN DUTT: 03-205-037

तं विदित्वा पराक्रान्तं वशे न कुरुते यदि
निर्वादैनिर्वदेदेनमन्ततस्तद् भविष्यति

M. N. Dutt: Knowing him to be powerful if one (his enemy) does not subjugate him, he should at least conciliate him, by friendliness and the like.

BORI CE: 05-133-035

निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च

MN DUTT: 03-205-038

निर्वादादास्पदं लब्वा धनवृद्धिर्भवष्यति
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च

M. N. Dutt: Attaining to prosperity by these friendly means, there occurs an increase in wealth. Friends seeks the refuge of the wealthy and worship him.

BORI CE: 05-133-036

स्खलितार्थं पुनस्तात संत्यजन्त्यपि बान्धवाः
अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम्

MN DUTT: 03-205-039

स्खलितार्थ पुनस्तात संत्यजन्ति च बान्धवाः
अप्यस्मिन् नाश्वसन्ते च जुगुप्सन्ते च तादृशम्

M. N. Dutt: And again friends abandon him who is deprived of his wealth and they even view with suspicion and contempt such a man.

BORI CE: 05-133-037

शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति
अतः संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति

MN DUTT: 03-205-040

शत्रु कृत्वा यः सहायं विश्वासमुपगच्छति
स न सम्भाव्यमेवैतद् यद् राज्यं प्राप्नुयादिति

M. N. Dutt: He, who making an ally of his enemy, lives confidently, cannot be possibly expected to regain his kingdom.

Home | About | Back to Book 05 Contents | ← Chapter 132 | Chapter 134 →