Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 140

BORI CE: 05-140-001

संजय उवाच
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा

MN DUTT: 03-212-001

संजय उवाच कर्णस्य वचनं श्रुत्वा केशवः परवीरहा
उवाच प्रहसन् वाक्यं स्मितपूर्वमिदं यथा

M. N. Dutt: Sanjaya said Keshava, that slayer of heroes of the enemies, hearing the words of Karna said these words laughingly.

BORI CE: 05-140-002

अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि

MN DUTT: 03-212-002

श्रीभगवानुवाच अपि त्वां न लभेत् कर्ण राज्यलम्भोपपादनम्
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि

M. N. Dutt: "Desire you not then to gain this kingdom by the means I have indicated, O Karna? Desire you not to rule this earth given by me to you.

BORI CE: 05-140-003

ध्रुवो जयः पाण्डवानामितीदं; न संशयः कश्चन विद्यतेऽत्र
जयध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः

MN DUTT: 03-212-003

ध्रुवो जयः पाण्डवानामितीदं न संशयः कश्चन विद्यतेऽत्र
जयध्वयो दृश्यते पाण्डवस्य समुच्छ्रितो वानरराज उग्रः

M. N. Dutt: The sure success of the Pandavas will follow in this case, there is no doubt of it; the fierce triumphal banner, of the son of Pandu who has the figure of the monkey on his banner, is already hoisted.

BORI CE: 05-140-004

दिव्या माया विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा
दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि

MN DUTT: 03-212-004

दिव्या मयाया विहिता भौमनेन समुच्छ्रिता इन्द्रकेतुप्रकाशा
दिव्यानि भूतानि जयावहानि दृश्यन्ति चैवात्र भयानकानि

M. N. Dutt: It rises up into the air, endued with celestial illusion by Bhaumana for in the banner are seen many fierce celestial creatures indicating victory.

BORI CE: 05-140-005

न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग्योजनमात्ररूपः
श्रीमान्ध्वजः कर्ण धनंजयस्य; समुच्छ्रितः पावकतुल्यरूपः

MN DUTT: 03-212-005

न सज्जते शैलवनस्पतिभ्य ऊर्ध्वं तिर्यगयोजनमात्ररूपः
श्रीमान् ध्वजः कर्ण धनंजयस्य समुच्छ्रितः पावकतुल्यरूपः

M. N. Dutt: It is not impeded by hills or trees and it occupies the space of a Yojana upwards as also all around; this prosperous banner banner of Dhananjaya, O Karna, is hosted up and looks like fire itself.

BORI CE: 05-140-006

यदा द्रक्ष्यसि संग्रामे श्वेताश्वं कृष्णसारथिम्
ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते

MN DUTT: 03-212-006

यदा द्रक्ष्यसि संग्रामे श्वेताश्रं कृष्णसारथिम्
ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते

M. N. Dutt: When you will see in the battle Arjuna, driving on a chariot drawn by white horses and driven by Krishna, making use of the Aindra weapon, as also the weapons of Agni and Marut.

BORI CE: 05-140-007

गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः
न तदा भविता त्रेता न कृतं द्वापरं न च

MN DUTT: 03-212-007

गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः
न तदा भविता त्रेता न कृतं द्वापरं न च

M. N. Dutt: And when you will hear the twang of the Gandiva bow piercing as it were the sky like the thunder, then will the Treta, Krita and Dvapara Yugas pass away.

BORI CE: 05-140-008

यदा द्रक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम्
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम्

MN DUTT: 03-212-008

यदा द्रक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम्
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम्

M. N. Dutt: When you will see Yudhishthira the son of Kunti in battle, endued with Japa and Homa and engaged in protecting his own vast army.

BORI CE: 05-140-009

आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम्
न तदा भविता त्रेता न कृतं द्वापरं न च

MN DUTT: 03-212-009

आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम्
न तदा भविता त्रेता न कृतं द्वापरं न च

M. N. Dutt: Hard to be vanquished like Aditya and trembling the army of his enemy, then will the Treta, Krita, and Dvapara Yuga pass away.

BORI CE: 05-140-010

यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम्
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे

MN DUTT: 03-212-010

यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम्
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे

M. N. Dutt: When you will see Bhimasena of great strength in the field dancing in this great battle drinking the blood of Dushasana,

BORI CE: 05-140-011

प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम्
न तदा भविता त्रेता न कृतं द्वापरं न च

MN DUTT: 03-212-011

प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम्
न तदा भविता त्रेता न कृतं द्वापरं न च

M. N. Dutt: Like an infuriated elephant with his temples rent after vanquishing an opponent then will the Treta, Krita and Dvapara Yugas pass away.

Corresponding verse not found in BORI CE

MN DUTT: 03-212-012

यदा द्रक्ष्यसि संग्रामे द्रोणं शान्तनवं कृपम्
सुयोधनं च राजानं सैन्धवं च जयद्रथम्

M. N. Dutt: When you will see in the battle Drona, and the son of Shantanu and Kripa, Suyodhana, the king of the Sindhus and Jayadratha,

Corresponding verse not found in BORI CE

MN DUTT: 03-212-013

युद्धायापततस्तूर्णं वारितान् सव्यसाचिना
न तदा भविता त्रेता न कृतं द्वापरं न च

M. N. Dutt: Rushing to the fight with great impetuosity opposed by Savyasachin Yugas pass away.

BORI CE: 05-140-012

यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव

MN DUTT: 03-212-014

यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महाबलौ
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव

M. N. Dutt: When you will see in the battle the two sons of Madri endued with great strength making a havoc in the army of the sons of Dhritarashtra like two elephants.

BORI CE: 05-140-013

विगाढे शस्त्रसंपाते परवीररथारुजौ
न तदा भविता त्रेता न कृतं द्वापरं न च

MN DUTT: 03-212-015

विगाढे शस्त्रसम्पाते परवीररथारुजौ
न तदा भविता त्रेता न कृतं द्वापरं न च

M. N. Dutt: Those car-warriors driving on engaged in the throwing of weapons then will the Treta, Kripa and Dvapara Yugas cease to exist.

BORI CE: 05-140-014

यदा द्रक्ष्यसि संग्रामे द्रोणं शांतनवं कृपम्
सुयोधनं च राजानं सैन्धवं च जयद्रथम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-140-015

युद्धायापततस्तूर्णं वारितान्सव्यसाचिना
न तदा भविता त्रेता न कृतं द्वापरं न च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-140-016

ब्रूयाः कर्ण इतो गत्वा द्रोणं शांतनवं कृपम्
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः

MN DUTT: 03-212-016

ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम्
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः

M. N. Dutt: Going from here, O Karna, tell Drona, the son of Shantanu and Kripa that the present month is a charming one with plenty of food, drink and fuel. a car

BORI CE: 05-140-017

पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः

MN DUTT: 03-212-017

सौषधिवनस्फीतः फलवानल्पमक्षिकः
निष्पको रसवत्तोयो नात्युष्णशिशिरः सुखः

M. N. Dutt: All plants and herbs are luxuriant in their growth now, the trees are laden with fruits and there are flies; the ponds are free from mire and their water pleasant to drink and neither hot nor cold, for it is a pleasant time.

BORI CE: 05-140-018

सप्तमाच्चापि दिवसादमावास्या भविष्यति
संग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम्

MN DUTT: 03-212-018

सप्तमाच्चापि दिवसादमावास्या भविष्यति
संग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम्

M. N. Dutt: In seven days will there be full moon and on that day let us engage in fight; for this is the day favorite to Shakra.

BORI CE: 05-140-019

तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः
यद्वो मनीषितं तद्वै सर्वं संपादयामि वः

MN DUTT: 03-212-019

तथा राज्ञो वदेः सर्वान् ये युद्धायाभ्युपागताः
यद् वो मनीषितं तद् वै सर्वं सम्पादयाम्यहम्

M. N. Dutt: Then speak also to all the kings who are assembled to fight what you desire. I shall fulfill your wishes in every way.

BORI CE: 05-140-020

राजानो राजपुत्राश्च दुर्योधनवशानुगाः
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम्

MN DUTT: 03-212-020

राजानो राजपुत्राश्च दुर्योधनवशानुगाः
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम्

M. N. Dutt: The king and princes, who are under the leadership of Duryodhana, will meet, by coming in contact with weapons, with death and attain to very excellent salvation.

Home | About | Back to Book 05 Contents | ← Chapter 139 | Chapter 141 →