Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 141

BORI CE: 05-141-001

संजय उवाच
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम्
अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम्
जानन्मां किं महाबाहो संमोहयितुमिच्छसि

MN DUTT: 03-213-001

संजय उवाच केशवस्य तु तद् वाक्यं कर्णः श्रुत्वा हितं शुभम्
अब्रवीदभिसम्पूज्य कृष्णं तं मधुसूदनम्

M. N. Dutt: Sanjaya said Hearing these beneficial and auspicious words of Keshava, Karna said after duly worshipping that slayer of Madhu.

Corresponding verse not found in BORI CE

MN DUTT: 03-213-002

जानन् मां किं महाबाहो सम्मोहयितुमिच्छसि
योऽयं पृथिव्याः कात्स्येन विनाशः समुपस्थितः

M. N. Dutt: Knowing everything why do you wish to confound me and lead me to folly? You know that the destruction of the entire world is at hand.

BORI CE: 05-141-002

योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत्

MN DUTT: 03-213-003

निमित्तं तत्र शकुनिरहं दुःशासनस्तथा
दुर्योधनश्च नृपतिधृतराष्ट्रसुतोऽभवत्

M. N. Dutt: The cause of this are Shakuni, myself and Dushasana and also Duryodhana the son of Dhritarashtra, the ruler of men,

BORI CE: 05-141-003

असंशयमिदं कृष्ण महद्युद्धमुपस्थितम्
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम्

MN DUTT: 03-213-004

असंशयमिदं कृष्णं महद् युद्धमुपस्थितम्
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम्

M. N. Dutt: Without doubt, O Krishna, a great calamity is at hand, the blood of the Pandavas and the Kurus will be the fierce clay.

BORI CE: 05-141-004

राजानो राजपुत्राश्च दुर्योधनवशानुगाः
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम्

MN DUTT: 03-213-005

राजानो राजपुत्राश्च दुर्योधनवशानुगाः
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम्

M. N. Dutt: The kings and princes, following the leadership of Duryodhana, consumed by the fire of weapons in the battle, will go to the abode of Yama, the king of death.

BORI CE: 05-141-005

स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः

MN DUTT: 03-213-006

स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः

M. N. Dutt: Many fierce dreams are dreamt, O slayer of Madhu, as also are seen fierce omens and very great disturbances.

BORI CE: 05-141-006

पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे
शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः

MN DUTT: 03-213-007

पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे
शंसन्त इव वार्ष्णेय विविधा रोमहर्षणाः

M. N. Dutt: Events occur which make the hair stand on end which, O you scion of the Vrishni race, portend defeat to the son of Dhritarashtra and victory of Yudhishthira.

BORI CE: 05-141-007

प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम्

MN DUTT: 03-213-008

प्राजाप्तयं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः
शनैश्चरः पीडयति पीडयन् प्राणिनोऽधिकम्

M. N. Dutt: That active planet of great effulgence Shanaishchara (Saturn) troubles the star Prajapatya indicating greater troubles to living creatures.

BORI CE: 05-141-008

कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन
अनुराधां प्रार्थयते मैत्रं संशमयन्निव

MN DUTT: 03-213-009

कृत्वा चाङ्गारको वक्र ज्येष्ठायां मधुसूदन
अनुराधां प्रार्थयते मैत्रं संगमयन्निव

M. N. Dutt: The planet Angaraka travels obliquely to the constellation Jyeshtha, O Slayer of Madhu, and goes towards Anuradha as if seeking its friendship.

BORI CE: 05-141-009

नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम्
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः

MN DUTT: 03-213-010

नूनं महद्भयं कृष्णं कुरूणां समुपस्थितम्
विशेषेम हि वार्ष्णेय चित्रा पीडयते ग्रहः

M. N. Dutt: Surely, O Krishna, a great calamity for the Kurus at hand especially as the planets go against Chitra.

BORI CE: 05-141-010

सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः

MN DUTT: 03-213-011

सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपैति च
दिवचोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः

M. N. Dutt: Rahu comes to the sun which has covered the path of the moon and from the heavens fall down meteors with loud noise and making the earth shake.

BORI CE: 05-141-011

निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः
पानीयं यवसं चापि नाभिनन्दन्ति माधव

MN DUTT: 03-213-012

निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः
पानीयं यवसं चापि नाभिनन्दन्ति माधव

M. N. Dutt: Elephants are making terrific yells and horses are shedding tears and do not take delight in food and drink, Madhava.

BORI CE: 05-141-012

प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम्
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम्

MN DUTT: 03-213-013

प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम्
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम्

M. N. Dutt: When such omens prevail, it is said, that a great calamity is at hand causing, O you of long arms, a very great massacre of living beings.

BORI CE: 05-141-013

अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते
वाजिनां वारणानां च मनुष्याणां च केशव

MN DUTT: 03-213-014

अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते
वाजिनां वारणानां च मनुष्याणां च केशव

M. N. Dutt: Though taking but little food, it is seen that the evacuations of horses, of horses elephants and men are very great in quantity, OKeshava.

BORI CE: 05-141-014

धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः

MN DUTT: 03-213-015

धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः

M. N. Dutt: The wise have said, O Slayer of Madhu, that these are signs of the defeat of the entire army of the soon of Dhritarashtra.

BORI CE: 05-141-015

प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम्

MN DUTT: 03-213-016

प्रहृष्टं वाहनं कृष्णं पाण्डवानां प्रचक्षते
प्रदक्षिणा मृगाश्चैव तत् तेषां जयलक्षणम्

M. N. Dutt: The army, of the sons of Pandu how ever are seen to be cheerful; the deer go to their right and that is a sign of their victory.

BORI CE: 05-141-016

अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव
वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम्

MN DUTT: 03-213-017

अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव
वाचश्चाप्यशरीरिण्यस्तत् पराभवलक्षणम्

M. N. Dutt: But all the animals go to the left of Duryodhana's army, O Keshava, and there are also unearthly voices heard which are the signs of defeat.

BORI CE: 05-141-017

मयूराः पुष्पशकुना हंसाः सारसचातकाः
जीवं जीवकसंघाश्चाप्यनुगच्छन्ति पाण्डवान्

MN DUTT: 03-213-018

मयूराः पुण्यशकुना हंससारसचातकाः जीवंजीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान्

M. N. Dutt: Auspicious birds such as peacocks, swans, Sarasas, Chatakas and groups of Jivajivas and cranes follow the Pandavas.

BORI CE: 05-141-018

गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः
मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान्

MN DUTT: 03-213-019

गृध्राः कङ्काः वकाः श्येना यातुधानास्तथा वृकाः
मक्षिकाणां च सङ्घाता अनुधावन्ति कौरवान्

M. N. Dutt: Vultures, Kankas, Bakas hawks and birds of prey, Yatudhanas and wolves, and bees follow the Kauravas.

BORI CE: 05-141-019

धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः
अनाहताः पाण्डवानां नदन्ति पटहाः किल

MN DUTT: 03-213-020

धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निःस्वनः
अनाहताः पाण्डवानां नदन्ति पटहाः किल

M. N. Dutt: In the army of the son of Dhritarashtra, no sound comes from the drums while those of the Pandavas give forth sounds when even not struck.

BORI CE: 05-141-020

उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम्

MN DUTT: 03-213-021

उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा
धार्तराष्ट्रस्य सैन्येषु तत् पराभवलक्षणम्

M. N. Dutt: Reservoirs of waters produce sounds similar to those of cows and bulls; that is a sign of defeat to the army of the son of Dhritarashtra.

BORI CE: 05-141-021

मांसशोणितवर्षं च वृष्टं देवेन माधव
तथा गन्धर्वनगरं भानुमन्तमुपस्थितम्
सप्राकारं सपरिखं सवप्रं चारुतोरणम्

MN DUTT: 03-213-022

मांसशोणितवर्षं च वृष्टं देवेन माधव
तथा गन्धर्वनगरं भानुमत् समुपस्थितम्

M. N. Dutt: Down pours of flesh and blood are poured by the gods, O Madhava, and the city of Gandharvas appears shining like the sun in the sky,

Corresponding verse not found in BORI CE

MN DUTT: 03-213-023

सप्राकारं सपरिखं सवप्रं चारुतोरणम्
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्टति

M. N. Dutt: With walls, with trenches, with beautiful porticoes and pillars dirty in the sky is seen to surround the sun.

BORI CE: 05-141-022

कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति
उदयास्तमये संध्ये वेदयानो महद्भयम्
एका सृग्वाशते घोरं तत्पराभवलक्षणम्

MN DUTT: 03-213-023

सप्राकारं सपरिखं सवप्रं चारुतोरणम्
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्टति

MN DUTT: 03-213-024

उदयास्तमने संध्ये वेदयन्ती महद्भयम्
शिवा च वाशते घोरं तत् पराभवलक्षणम्

M. N. Dutt: With walls, with trenches, with beautiful porticoes and pillars dirty in the sky is seen to surround the sun. At the conjunction of day and night namely when the sun rises and sets are seen terrific sights; the jackals tertific howls and these are the signs of a defeat.

Corresponding verse not found in BORI CE

MN DUTT: 03-213-025

एक पक्षाक्षिचरणाः पक्षिणो मधुसूदन
उत्सृजन्ति महद् घोरं तत् पराभवलक्षणम्

M. N. Dutt: Birds, having but one wing, or one eye or one leg, O slayer of Madhu, make terrific shrieks and these are the signs of a defeat.

BORI CE: 05-141-023

कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः
संध्यामभिमुखा यान्ति तत्पराभवलक्षणम्

MN DUTT: 03-213-026

कृष्णग्रीवाश्च शकुना रक्तपादा भयानकाः
संध्याममिमुखा यान्ति तत् पराभवलक्षणम्

M. N. Dutt: Birds, with black neck read feet, which are terrible looking, go towards the army, in the evening and these are the signs of a defeat.

BORI CE: 05-141-024

ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम्

MN DUTT: 03-213-027

ब्राह्मणान् प्रथमं द्वेष्टि गुरूंश्च मधुसूदन
भृत्यान् भक्तिमतश्चापि तत् पराभवलक्षणम्

M. N. Dutt: First he treats the Brahmanas with contempt and his elders, O slayer of Madhu, and then his servants who are attached to him and these are the signs if a defeat.

BORI CE: 05-141-025

पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन

MN DUTT: 03-213-028

पूर्वा दिग् लोहिताकारा शस्त्रवर्णा च दक्षिणा
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन
उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः

M. N. Dutt: The eastern direction looks red and the southern is the colour of weapons while the western looks the earth, O slayer of Madhu. North looks like the conch. These are the colours of all directions.

BORI CE: 05-141-026

प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव
महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे

MN DUTT: 03-213-029

प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव
महद् भयं वेदयन्ति तस्मिन्नुत्पातदर्शने

M. N. Dutt: All the directions the encampment of the son of Dhritarashtra are ablaze as if in conflagration, O Madhava and the sight of these disturbances presages a great calamity.

BORI CE: 05-141-027

सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत

MN DUTT: 03-213-030

सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः
अधिरोहन् मया दृष्टं सह भ्रातृभिरच्युत

M. N. Dutt: In a dream dreamt by me, O Achyuta, I saw Yudhishthira in company with his brothers ascending a palace having a thousand pillars.

BORI CE: 05-141-028

श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः
आसनानि च शुभ्राणि सर्वेषामुपलक्षये

MN DUTT: 03-213-031

श्वेतोष्णीषाश्च दृश्यन्ते सर्वे वै शुक्लवाससः
आसनानि च शुभ्राणि सर्वेषामुपलक्षये

M. N. Dutt: They appeared to me all with white headdresses and white garments and Saw all of them on white seats.

BORI CE: 05-141-029

तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन

MN DUTT: 03-213-032

तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला
अन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन

M. N. Dutt: You, O Krishna, were seen by me in that ocean throwing weapons on the earth which was covered with blood, O Janardana.

BORI CE: 05-141-030

अस्थिसंचयमारूढश्चामितौजा युधिष्ठिरः
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम्

MN DUTT: 03-213-033

अस्थिसंचयमारूढचामितौजा युधिष्ठिरः
सुवर्णपात्र्यां संहृष्टो भुक्तवान् घृतपायसम्

M. N. Dutt: Yudhishthira, of immeasurable energy, having ascended a heap of human bones, was cheerfully eating payas (rice boiled in milk and sugar) mixed clarified butter out of a golden vessel.

BORI CE: 05-141-031

युधिष्ठिरो मया दृष्टो ग्रसमानो वसुंधराम्
त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुंधराम्

MN DUTT: 03-213-034

युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम्
त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुन्धराम्

M. N. Dutt: Yudhishthira was seen by me to be swallowing this earth and this indicates that he will enjoy this earth given by you.

BORI CE: 05-141-032

उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः
गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम्

MN DUTT: 03-213-035

उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः
गदापाणिर्नरव्याघ्रो ग्रसन्निव महीमिमाम्

M. N. Dutt: Vrikodara, of terrible actions, having ascended a high mountain, that best among men, mace in hand, stood as if swallowing this earth.

BORI CE: 05-141-033

क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे
विदितं मे हृषीकेश यतो धर्मस्ततो जयः

MN DUTT: 03-213-036

क्षपयिष्यति नः सर्वान् स सुव्यक्तं महारणे
विदितं मे हृषीकेश यतो धर्मस्ततो जयः

M. N. Dutt: This plainly indicates that in the great battle he will kill all of us. It is known to me, O Hrishikesha, that where there is virtue there is victory.

BORI CE: 05-141-034

पाण्डुरं गजमारूढो गाण्डीवी स धनंजयः
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन्

MN DUTT: 03-213-037

पाण्डुरं गजमारूढो गाण्डीवी स धनंजयः
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन्

M. N. Dutt: Dhananjaya, that wielder of the Gandiva with you, O Hrishikesha, shining with great effulgence.

BORI CE: 05-141-035

यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान्

MN DUTT: 03-213-038

यूयं सर्वे वधिष्यध्वं तत्र मे नास्ति संशयः
पार्थिवान् समरे कृष्ण दुर्योधनपुरोगमान्

M. N. Dutt: You will all slay the rulers of the earth having at their head Duryodhana in the battle-I have doubt as to that.

BORI CE: 05-141-036

नकुलः सहदेवश्च सात्यकिश्च महारथः
शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः

MN DUTT: 03-213-039

नकुलः सहदेवश्च सात्यकिश्च महारथः
शुक्लकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः

M. N. Dutt: Nakula and Sahadeva and the great carwarrior Satyaki, decked with white ornaments and putting on white garlands and white garments,

BORI CE: 05-141-037

अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम्
त्रय एते महामात्राः पाण्डुरच्छत्रवाससः

MN DUTT: 03-213-040

अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम्
त्रय एते मया दृष्टाः पाण्डुरच्छत्रवाससः

M. N. Dutt: These best among men ascending a vehicle by human beings which had nothing better than it, were seen by me with a white umbrella over their heads and with white robes on. were

BORI CE: 05-141-038

श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन
धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव

MN DUTT: 03-213-041

श्वेतोष्णीषाश्च दृश्यन्ते त्रय एते जनार्दन धार्तराष्ट्रषु सैन्येषु तान् विजानीहि केशव

M. N. Dutt: These there were seen also with white head gears the army of the son of Dhritarashtra; know their, names, O Keshava.

BORI CE: 05-141-039

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः

MN DUTT: 03-213-042

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः

M. N. Dutt: they Ashvathama, Kripa and Kritavarman of the Satvata race; all other king of the earth were seen with blood coloured dresses, O Madhava.

BORI CE: 05-141-040

उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन
मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो

MN DUTT: 03-213-043

उष्ट्रप्रयुक्तमारूढो भीष्मद्रोणी महारथौ
मया साधु महाबाहो धार्तराष्ट्रेण वा विभो

M. N. Dutt: Ascending camels the ten great carwarriors, Bhishma and Drona along with myself, O you of arms, and also with the son of Dhritarashtra, O lord,

BORI CE: 05-141-041

अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन
अचिरेणैव कालेन प्राप्स्यामो यमसादनम्

MN DUTT: 03-213-044

अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन
अचिरेणैव कालेन प्राप्स्यामो यमसादनम्

M. N. Dutt: Were going towards the direction ruled by Agastya, O Janardana, and in a short time we reached the abode of Yama.

BORI CE: 05-141-042

अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम्
गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः

MN DUTT: 03-213-045

अहं चान्ये च राजानो यच्च तत् क्षत्रमण्डलम्
गाण्डीवाग्नि प्रवेक्ष्याम इति मे नास्ति संशयः

M. N. Dutt: Myself and all those other kings making this assembly of Kshatriyas shall enter the Gandiva fire-in this I have no doubt.

BORI CE: 05-141-043

कृष्ण उवाच
उपस्थितविनाशेयं नूनमद्य वसुंधरा
तथा हि मे वचः कर्ण नोपैति हृदयं तव

MN DUTT: 03-213-046

श्रीकृष्ण उवाच उपस्थितविनाशेयं नूनमद्य वसुन्धरा
यथा हि मे वचः कर्ण नोपैति हृदयं तव

M. N. Dutt: Krishna said This world will truly come to an end, since my words, O Karna, do not seem acceptable to you.

BORI CE: 05-141-044

सर्वेषां तात भूतानां विनाशे समुपस्थिते
अनयो नयसंकाशो हृदयान्नापसर्पति

MN DUTT: 03-213-047

सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते
अनयो नयसंकाशो हृदयानापसर्पति

M. N. Dutt: When the destruction of all creatures, my dear friend, is at hand, that which/is wrong is not removed from the heart, having the appearance of right.

BORI CE: 05-141-045

कर्ण उवाच
अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात्
समुत्तीर्णा महाबाहो वीरक्षयविनाशनात्

MN DUTT: 03-213-048

कर्ण उवाच अपि त्वां कृष्ण पश्याम जीवन्तोऽस्मान्महारणात्
समुत्तीर्णा महाबाहो वीरक्षत्रविनाशनात्

M. N. Dutt: Karna said If I am alive, O Krishna, I shall see you after this great battle, destructive of Kshatriya heroes, which is come on us, O you of long arms.

BORI CE: 05-141-046

अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम्
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ

MN DUTT: 03-213-049

अथवा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम्
तत्रेदानी समेष्यामः पुनः सार्धं त्वयागऽनघ

M. N. Dutt: Else there will be a meeting between us surely in heaven. I now see that I shall meet you there only, O sinless one.

BORI CE: 05-141-047

संजय उवाच
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम्
विसर्जितः केशवेन रथोपस्थादवातरत्

MN DUTT: 03-213-050

संजय उवाच इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम्
विसर्जितः केशवेन रथोपस्थादवातरत्

M. N. Dutt: Sanjaya said Saying this Karna, having having closely embraced Krishna, and been dismissed by Keshava, dismounted from the chariot.

BORI CE: 05-141-048

ततः स्वरथमास्थाय जाम्बूनदविभूषितम्
सहास्माभिर्निववृते राधेयो दीनमानसः

MN DUTT: 03-213-051

ततः स्वरथमास्थाय जाम्बूनदविभूषितम्
सहास्माभिर्निववृते राधेयो दीनमानसः

M. N. Dutt: Then having seated himself on his own car bedecked with gold he returned in company with his own followers, with a sad heart.

BORI CE: 05-141-049

ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः
पुनरुच्चारयन्वाणीं याहि याहीति सारथिम्

MN DUTT: 03-213-052

ततः शीघ्रतरं प्रायात् केशवः सहसात्यकिः
पुनरुच्चारयन् वाणी याहि याहीति सारथिम्

M. N. Dutt: Then did Keshava along with Satyaki proceed with greater speed saying again and again to his driver "go-go”.

Home | About | Back to Book 05 Contents | ← Chapter 140 | Chapter 142 →