Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 145

BORI CE: 05-145-001

वैशंपायन उवाच
आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः
पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान्

MN DUTT: 03-217-001

वैशम्पायन उवाच आगम्य हास्तिनपुरादुप्लव्यमरिंदमः
पाण्डवानां यथावृतं केशवः सर्वमुक्तवान्

M. N. Dutt: Vaishampayana said The chastiser of foes having come to Upaplavya from Hastinapura, Keshava told all about what had happened to the sons of Pandu.

BORI CE: 05-145-002

संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः
स्वमेवावसथं शौरिर्विश्रामार्थं जगाम ह

MN DUTT: 03-217-002

सम्भाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः
स्वमेव भवनं शौरिर्विश्रामार्थं जगाम ह

M. N. Dutt: Consulting together for a long time and holding repeated conferences Shouri went to his own place for rest.

BORI CE: 05-145-003

विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा
पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति

MN DUTT: 03-217-003

विसृज्य सर्वान् नृपतीन् विराटप्रमुखांस्तदा
पाण्डवा भ्रातरः पञ्च भानावस्तं गते सति

M. N. Dutt: Then after sending all the rulers of men headed by king Virata, the five Pandavas brothers, when the sun had set,

BORI CE: 05-145-004

संध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः
आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन्

MN DUTT: 03-217-004

संध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः
आनाय्य कृष्णं दाशार्ह पुनमन्त्रममन्त्रयन्

M. N. Dutt: Having said their evening prayers began to think of him (Krishna) with their minds fixed on him, and getting Krishna of the Dasharha race, they again held a consultation.

BORI CE: 05-145-005

युधिष्ठिर उवाच
त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि

MN DUTT: 03-217-005

युधिष्ठिर उवच त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि

M. N. Dutt: Yudhishthira said Having gone to Nagapur what did you, O you of lotus eyes, say to him who is born of Dhritarashtra in the council? It is proper that you should tell us that.

BORI CE: 05-145-006

वासुदेव उवाच
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः

MN DUTT: 03-217-006

वासुदेव उवाच मया नागपुरं गत्वा सभायां धृतराष्ट्रजः
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः

M. N. Dutt: Vasudeva said Going to Nagapur I said to him who is born of Dhritarashtra words which are true, opportune and conducive to his interests but he of wicked mind did not accept them.

BORI CE: 05-145-007

युधिष्ठिर उवाच
तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः
किमुक्तवान्हृषीकेश दुर्योधनममर्षणम्
आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत्

MN DUTT: 03-217-007

युधिष्ठिर उवाच तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः
किमुक्तवान् हृषीकेश दुर्योधनममर्पणम्

M. N. Dutt: Yudhishthira said To the one who is following the wrong course, namely the wrathful Duryodhana what did the oldest among the Kurus, our grandfather, say, O Hrishikesha?

Corresponding verse not found in BORI CE

MN DUTT: 03-217-008

आचार्यो वा महाभाग भारद्वाजः किमब्रवीत्
पिता वा धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत्

M. N. Dutt: What did the preceptor, endued with noble attributes, the son of Bharadvaja, what did his father and mother-or Dhritarashtra and Gandhari say?

BORI CE: 05-145-008

पिता यवीयानस्माकं क्षत्ता धर्मभृतां वरः
पुत्रशोकाभिसंतप्तः किमाह धृतराष्ट्रजम्

MN DUTT: 03-217-009

पिता यवीयानस्माकं क्षत्ता धर्मविदां वरः
पुत्रशोकाभिसंतप्तः किमाह धृतराष्ट्रजम्

M. N. Dutt: What did our uncle Kshattri, that foremost among those conversant with virtue, who is stricken with grief for his sons (at our exile) say to him who is born of Dhritarashtra?

BORI CE: 05-145-009

किं च सर्वे नृपतयः सभायां ये समासते
उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन

MN DUTT: 03-217-010

किं च सर्वे नृपतयः सभायां ये समासते
उक्तवन्तो यथातत्त्वं तद् ब्रूहि त्वं जनार्दन

M. N. Dutt: What also did all those rulers of men who were seated in the council say? You tell us, O Janardana, exactly how they happened.

BORI CE: 05-145-010

उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः
कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-145-011

अप्रियं हृदये मह्यं तन्न तिष्ठति केशव
तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-217-011

उक्तवान् हि भवान् सर्वं वचनं कुरुमुख्ययोः
धार्तराष्ट्रस्य तेषां हि वचनं कुरुसंसदि

M. N. Dutt: You have already told us all the world spoken by the principal members of the Kuru race in the assembly of the Kurus to the son of Dhritarashtra,

Corresponding verse not found in BORI CE

MN DUTT: 03-217-012

कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः
अप्रियं हृदये मह्यं तन्न तिष्ठति केशव

M. N. Dutt: Who is overpowered by lust and avarice, who is a fool and who is vain of his wisdom; but as they are not fit, they do not yet retain a place in my mind.

BORI CE: 05-145-012

यथा च नाभिपद्येत कालस्तात तथा कुरु
भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः

MN DUTT: 03-217-013

तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो
यथा च नाभिपद्येत कालस्तात तथा कुरु
भवान् हि नो गतिः कृष्ण भवान् नाथो भवान् गुरुः

M. N. Dutt: Their words, O Govinda, do I desire to hear O lord, and act in such a way that time may not be lost, my dear friend; you are our refuge, O Krishna, you are lord, and you are our preceptor.

BORI CE: 05-145-013

वासुदेव उवाच
शृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे

MN DUTT: 03-217-014

वासुदेव उवाच शृणु राजन् यथा वाक्यमुक्तो राजा सुयोधनः
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे

M. N. Dutt: Vasudeva said Hear, O king, the words that were said by me to the king Suyodhana in the midst of the kings in that council; listen to them, O chief among kings.

BORI CE: 05-145-014

मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः
अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत्

MN DUTT: 03-217-015

मया विश्राविते वाक्ये जहास धृतराष्ट्रजः
अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत्

M. N. Dutt: The one born of Dhritarashtra however laughed at them; and then Bhishma, being excited with wrath, said these words.

BORI CE: 05-145-015

दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु

MN DUTT: 03-217-016

दुर्योधन निबोधेदं कुलार्थं यद् ब्रवीमि ते
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु

M. N. Dutt: O Duryodhana, listen to these words, which I say for the benefit of my race and hearing that, O best among kings, effect the benefit of your race.

BORI CE: 05-145-016

मम तात पिता राजञ्शंतनुर्लोकविश्रुतः
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः

MN DUTT: 03-217-017

मम तात पिता राजन् शान्तनुर्लोकविश्रुतः
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः

M. N. Dutt: My father, my dear son, was Shantanu, well known in this world, O king. I was his only son at first-of that best among those who had sons.

BORI CE: 05-145-017

तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः

MN DUTT: 03-217-018

तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात् कथं सुतः
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः

M. N. Dutt: A desire rose in his mind "How shall I have a second son, for wise men speak of one son as no son at all.

BORI CE: 05-145-018

न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः
तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम्

MN DUTT: 03-217-019

न चोच्छेदं कुलं यायाद् विस्तीर्येच्च कथं यशः
तस्याहमीप्सितं बुद्ध्वा काली मातरमावहम्

M. N. Dutt: Let my family be not extinct; how can my fame spread?” I coming to know of this desire of his got Kali as my stepmother.

BORI CE: 05-145-019

प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन्

MN DUTT: 03-217-020

प्रतिज्ञां दुष्करां कृत्वा पितुरर्थं कुलस्य च
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन्

M. N. Dutt: My hard determination, for the sake of my father and for the sake of my race, of never being a king and of never throw in down vital fluid by the regular passage, is well known to you; observing these vows I am now living in joy.

BORI CE: 05-145-020

तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः
विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः

MN DUTT: 03-217-021

तस्यां जज्ञे महाबाहुः श्रीमान् कुरुकुलोद्वहः
विचित्रवीर्यो धर्मात्मा कनीयान् मम पार्थिव

M. N. Dutt: In her was born my younger brother endued with prosperity, of long arms and the supporter of the Kuru race, the virtuous-souled Vichitravirya, O ruler of this eartlı.

BORI CE: 05-145-021

स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशयम्
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः

MN DUTT: 03-217-022

स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशयम्
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः

M. N. Dutt: My father having gone to heaven I placed that Vichitravirya at the head of my own kingdom and myself become a subordinate to him.

BORI CE: 05-145-022

तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम्
जित्वा पार्थिवसंघातमपि ते बहुशः श्रुतम्

MN DUTT: 03-217-023

तस्याहं सदृशान् दारान् राजेन्द्र समुपाहरम्
जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम्

M. N. Dutt: I found out suitable wives for him, O chief among kings, after conquering an assemblage of the rulers of the earth; you heave heard of all that many times.

BORI CE: 05-145-023

ततो रामेण समरे द्वन्द्वयुद्धमुपागमम्
स हि रामभयादेभिर्नागरैर्विप्रवासितः
दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत

MN DUTT: 03-217-024

ततो रामेण समरे द्वन्द्वयुद्धमुपागमम्
स हि रामभयादेभिर्नागरैर्विप्रवासितः

M. N. Dutt: Then did I engage myself in a single combat with Rama and he fled away from the city from fear of Rama.

BORI CE: 05-145-024

यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः
तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः

MN DUTT: 03-217-025

दारेष्वप्यतिसक्तश्च यक्ष्माणं समपद्यता यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः
तदाभ्यधावन् मामेव प्रजाः क्षुद्भयपीडिताः

M. N. Dutt: He was soon attacked with pthysis for being too much attached to his wives, and in that kingdom without a king the lord of the gods did not pour rain."

BORI CE: 05-145-025

प्रजा ऊचुः
उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः
ईतयो नुद भद्रं ते शंतनोः कुलवर्धन

MN DUTT: 03-217-026

प्रजा ऊचुः उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः
ईतीः प्रणुद भद्रं ते शान्तनोः कुलवर्धन

M. N. Dutt: The subjects said All the subjects are weakened, you be our king for our good and put an end to this draught and other calamities; and it will be well with you, O son of Shantanu, O perpetuator of your race.

BORI CE: 05-145-026

पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः
अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि

MN DUTT: 03-217-027

पीड्यन्ते ते प्रजाः सर्वा व्याधिभिभृशदारुणैः
अल्पावशिष्ठा गाङ्गेय ताः परित्रातुमर्हसि

M. N. Dutt: All your subjects are being very much troubled by serve diseases and 0 son of Ganga, it is proper that you should save the few that are alive.

BORI CE: 05-145-027

व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय
त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु

MN DUTT: 03-217-028

व्याधीनं प्रणुद् वीर त्वं प्रजा धर्मेण पालय
त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु

M. N. Dutt: Put an end to these calamities, O hero, and rule over your subjects with justice; yourself being alive let not this kingdom meet destruction.

BORI CE: 05-145-028

भीष्म उवाच
प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः
प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा

MN DUTT: 03-217-029

भीष्म उवाच प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः
प्रतिज्ञां रक्षमाणस्य सद् वृत्तं स्मरतस्तथा
ततः पौरा महाराज माताकाली च मे शुभा

M. N. Dutt: Bhishma said My heart remained unmoved at that grief of the subjects remembering that the observance of a vow is the duty of a good man. Then did my citizens, O great king, and my mother, the blessed Kali,

BORI CE: 05-145-029

ततः पौरा महाराज माता काली च मे शुभा
भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः
मामूचुर्भृशसंतप्ता भव राजेति संततम्

MN DUTT: 03-217-030

भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः
मामूचु शसंतप्ता भव राजेति संततम्

M. N. Dutt: My servants, my priests, my preceptors and other Brahmanas well versed in holy books said to me, being struck with great sorrow "Yourself be the king.

BORI CE: 05-145-030

प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति
स त्वमस्मद्धितार्थं वै राजा भव महामते

MN DUTT: 03-217-031

प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति
स त्वमस्मद्धितार्थं वै राजा भव महामते

M. N. Dutt: The kingdom protected by Pratipa is being ruined, though it can claim you as its ruler; therefore do you, for the good of ourselves, be the king, O you of great intelligence.”

BORI CE: 05-145-031

इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः
तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात्
ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः

MN DUTT: 03-217-032

इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः
तेभ्यो न्यवेदयं तत्र प्रतिज्ञां पितृगौरवात्

M. N. Dutt: Being thus spoken to an having joined my hands and being very much stuck with sorrow I represented to them the vow I was observing for the respect of my father.

Corresponding verse not found in BORI CE

MN DUTT: 03-217-033

ऊर्ध्वरेता राजा च कुलस्यार्थं पुनः पुनः
विशेषतस्त्वदर्थं च धुरि मा मां नियोजय

M. N. Dutt: Namely that I would not throw my seminal fluid through the regular passage and that I would not be a king for the sake of my race; I said this again and again, and requested them not to yoke me to the kingdom especially for their good.

BORI CE: 05-145-032

ततोऽहं प्राञ्जलिर्भूत्वा मातरं संप्रसादयम्
नाम्ब शंतनुना जातः कौरवं वंशमुद्वहन्
प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः

MN DUTT: 03-217-034

ततोऽहं प्राञ्जलिर्भूत्वा मातरं सम्प्रसादयम्
नाम्ब शान्तनुना जातः कौरवं वंशमुद्वहन्

M. N. Dutt: Then clasping my hands I gratified my mother by saying thus “O mother, I shall not, being begotten by Shantanu and being a supporter of the Kuru family.

Corresponding verse not found in BORI CE

MN DUTT: 03-217-035

प्रतिज्ञां वितयां कुर्यामिति राजन् पुनः पुनः
विशेषतस्त्वदर्थं च प्रतिज्ञां कृतवानहम्

M. N. Dutt: Be false to my determination;" O king, I said this again and again and also said-"It was especially for your sake that I made that determination.

BORI CE: 05-145-033

विशेषतस्त्वदर्थं च धुरि मा मां नियोजय
अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले

BORI CE: 05-145-034

एवं तामनुनीयाहं मातरं जनमेव च
अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम्

MN DUTT: 03-217-035

प्रतिज्ञां वितयां कुर्यामिति राजन् पुनः पुनः
विशेषतस्त्वदर्थं च प्रतिज्ञां कृतवानहम्

MN DUTT: 03-217-036

अहं प्रेष्यश्च दासश्च तवाद्य सुतवत्सले
एवं तामनुनीयाहं मातरं जनमेव च

MN DUTT: 03-217-037

अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम्
सह मात्रा महाराज प्रसाद्य तमृषिं तदा

M. N. Dutt: Be false to my determination;" O king, I said this again and again and also said-"It was especially for your sake that I made that determination. I am now your slave, waiting to be commanded by you, O you who are very affectionate to your children.” Having thus respectfully addressed my mother and my subjects, I begged the great Muni Vyasa, along with my mother, O great king, after having gratified that Rishi, with the wives of my brother,

BORI CE: 05-145-035

सह मात्रा महाराज प्रसाद्य तमृषिं तदा
अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सः
त्रीन्स पुत्रानजनयत्तदा भरतसत्तम

MN DUTT: 03-217-038

अपत्यार्थ महाराज प्रसादं कृतवांश्च सः
त्रीन् स पुत्रानजनयत् तदा भरतसत्तम

M. N. Dutt: To beget children, and great king he too complied with our request and then did he beget children, O you best among the Bharatas.

BORI CE: 05-145-036

अन्धः करणहीनेति न वै राजा पिता तव
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः

MN DUTT: 03-217-039

अधः करणहीनत्वान्न वै राजा पिता तव
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः

M. N. Dutt: Being blind and therefore deprived of the usual rites, your father could not be a king and the great souled Pandu, well known in this world, became the king.

BORI CE: 05-145-037

स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम्

MN DUTT: 03-217-040

स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम्

M. N. Dutt: Himself being a king these sons of his must get a share of their paternal wealth; do not, my dear son, quarrel over the matter but give them half of the kingdom.

BORI CE: 05-145-038

मयि जीवति राज्यं कः संप्रशासेत्पुमानिह
मावमंस्था वचो मह्यं शममिच्छामि वः सदा

MN DUTT: 03-217-041

मयि जीवति राज्यं कः सम्प्रशासेत् पुमानिह
मावमंस्था वचो मां शममिच्छामि वः सदा

M. N. Dutt: When I am alive what other man can rule over this kingdom? Do not treat slightingly my words for we ever wish peace.

BORI CE: 05-145-039

न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव
मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च

MN DUTT: 03-217-042

न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव
मतमेतत् पितुस्तुभ्यं गान्धार्या विदुरस्य च

M. N. Dutt: There is no difference between my treatment to you and that to them, o ruler of the earth; and the same is the opinion of your father, of Gandhari, as also of Vidura.

BORI CE: 05-145-040

श्रोतव्यं यदि वृद्धानां मातिशङ्कीर्वचो मम
नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा

MN DUTT: 03-217-043

श्रोतव्यं खलु वृद्धानां नाभिशङ्कीर्वचो मम
नाशयिष्यसि मा सर्वमात्मानं पृथिवी तथा

M. N. Dutt: The words of the aged should be listened to; and do not treat slightingly these words of mine for otherwise will you destroy all that have, as also this earth."

Home | About | Back to Book 05 Contents | ← Chapter 144 | Chapter 146 →