Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 144

BORI CE: 05-144-001

वैशंपायन उवाच
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम्
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम्

MN DUTT: 03-216-001

वैशम्पायन उवाच ततः सूर्यानिश्चरितां कर्णः शुश्राव भारतीम्
दुरत्ययां प्रणयिनी पितृवद् भास्करेरिताम्

M. N. Dutt: Vaishampayana said Then did Karna hear an affectionate voice issue from the solar disc from afar, spoken with the affection of a father by Surya himself.

BORI CE: 05-144-002

सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा

MN DUTT: 03-216-002

सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा

M. N. Dutt: O Karna, Pritha has spoken the truth; act according to the advice of your mother; then will you get benefit, O best among men, namely by acting in that way in every detail.

BORI CE: 05-144-003

एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा

MN DUTT: 03-216-003

वैशम्पायन उवाच एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना
चचाल नैव कर्णसय मतिः सत्यधृतेस्तदा

M. N. Dutt: Vaishampayana said Being thus spoken to by his mother, and by his father Bhanu himself, the resolve, formed by Karna, who was ever devoted to truth, did not undergo any change.

BORI CE: 05-144-004

कर्ण उवाच
न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव

MN DUTT: 03-216-004

कर्ण उवाच न चैतच्छ्रद्दधे वाक्यं क्षत्रिये त्वया
धर्मद्वारं ममैतत् स्यान्नियोगकरणं तव

M. N. Dutt: Karna said O Kshatriya, lady, I do not respect the words spoken by you, namely the way to virtue lies in my case to do what you urge me to do.

BORI CE: 05-144-005

अकरोन्मयि यत्पापं भवती सुमहात्ययम्
अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम्

MN DUTT: 03-216-005

अकरोन्मयि यत् पापं भवती सुमहात्ययम्
अपाकीर्णोऽस्मि यन्मातस्तद् यशःकीर्तिनाशनम्

M. N. Dutt: The behaviour that you adopted towards me was a greatly sinful one, and (owing to that) I have sustained what is tantamount to the destruction of fame and renown.

BORI CE: 05-144-006

अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम्
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम्

MN DUTT: 03-216-006

अहं चेत् क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम्
त्वत्कृते किं पापीयः शत्रुः कुर्यान्ममाहितम्

M. N. Dutt: Myself being born of a Kshatriya I did not obtain rites of a Kshatriya (for my birth); it was all on account of your doings; what enemy can possibly do me a greater injury?

BORI CE: 05-144-007

क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम
हीनसंस्कारसमयमद्य मां समचूचुदः

MN DUTT: 03-216-007

क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम
हीनसंस्कारसमयमद्य मां समचूचुदः

M. N. Dutt: Without showing any mercy to me when it ought to have been shown, you now come to me, deprived of my due rites, when an opportunity arises for you, to urge me.

BORI CE: 05-144-008

न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया
सा मां संबोधयस्यद्य केवलात्महितैषिणी

MN DUTT: 03-216-008

न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया
सा मां सम्बोधयस्यद्य केवलात्महितैषिणी

M. N. Dutt: My good was never sought for by you as a mother and you now come to address me desiring the good of yourself,

BORI CE: 05-144-009

कृष्णेन सहितात्को वै न व्यथेत धनंजयात्
कोऽद्य भीतं न मां विद्यात्पार्थानां समितिं गतम्

MN DUTT: 03-216-009

कृष्णेन सहितात् को वै न व्यथेत धनंजयात्
कोऽद्य भीतं न मां विद्यात् पार्थानां समितिं गतम्

M. N. Dutt: Who am not afraid of Dhananjaya united with Krishna; and who would not consider me to be struck with fear if I go over to the side of the sons of the Pritha.

BORI CE: 05-144-010

अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति

MN DUTT: 03-216-010

अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः
पाण्डवान् यदि गच्छामि किं मां क्षत्रं वदिष्यति

M. N. Dutt: Unknown as a brother before, and known to be so on the eve of battle, if I go over to the side of the sons of Pandu who will call me a Kshatriya.

BORI CE: 05-144-011

सर्वकामैः संविभक्तः पूजितश्च सदा भृशम्
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम्

MN DUTT: 03-216-011

सर्वकामैः संविभक्तः पूजितश्च यथासुखम्
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम्

M. N. Dutt: All my my desires were granted and worshipped by them; I was happy and comfortable; how can I make that worship of the sons of Dhritarashtra vain?

BORI CE: 05-144-012

उपनह्य परैर्वैरं ये मां नित्यमुपासते
नमस्कुर्वन्ति च सदा वसवो वासवं यथा

MN DUTT: 03-216-012

उपनह्य परैर्वैरं ये मां नित्यमुपासते
नमस्कुर्वन्ति च सदा वसवो वासवं यथा

M. N. Dutt: They, who having declared hostilities with others, ever seek to please me and ever bow down before me as the Vasus bow down to Vasava,

BORI CE: 05-144-013

मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम्
मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम्

MN DUTT: 03-216-013

मम प्राणेन ये शत्रूशक्ताः प्रतिसमासितुम्
मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम्

M. N. Dutt: They, think that with my help they can withstand their enemies-how can I act against their cherished desire.

BORI CE: 05-144-014

मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम्
अपारे पारकामा ये त्यजेयं तानहं कथम्

MN DUTT: 03-216-014

मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम्
अपारे पारकामा ये त्यजेयं तानहं कथम्

M. N. Dutt: Making me as their boat, they desire to cross the sea of war, which is broad and expansive; how can I abandon them that are desirous of crossing that which can not be crossed.

BORI CE: 05-144-015

अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम्
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता

MN DUTT: 03-216-015

अयं हि कालः सम्प्राप्तो धार्तराष्ट्रोपजीविनाम्
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता

M. N. Dutt: This is the time come for those who have earned their living from the son of Dhritarashtra, (to show their fidelity) and I should engaged in that even at the risk of my life.

BORI CE: 05-144-016

कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः

MN DUTT: 03-216-016

कृतार्थाः सुभृता ये हि कृत्यकाले झुपस्थिते
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः

M. N. Dutt: Those wretches who, well cared for and well-supported, at the approach of the time when something should be done in return for these acts of kindness, act in an ungraceful manner,

BORI CE: 05-144-017

राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम्
नैवायं न परो लोको विद्यते पापकर्मणाम्

MN DUTT: 03-216-017

राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम्
नैवायं न परो लोको विद्यते पापकर्मणाम्

M. N. Dutt: Untrue to the bread of their lord, as they are, these faithless servants of their kings have neither this world nor the next for their good.

BORI CE: 05-144-018

धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे

MN DUTT: 03-216-018

धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे

M. N. Dutt: On the side of the sons of Dhritarashtra, shall I fight with your sons with all my might and prowess; I do not speak untruely to you.

BORI CE: 05-144-019

आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम्
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः

MN DUTT: 03-216-019

आनृशंस्यमथो वृत्तं रक्षन् सत्पुरुषोचितम्
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः

M. N. Dutt: At the same time however showing due kindness and observing proper duties which ought to be observed by good men, I shall not act up to your words now as they are beneficial.

BORI CE: 05-144-020

न तु तेऽयं समारम्भो मयि मोघो भविष्यति
वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान्
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते

MN DUTT: 03-216-020

न च तेऽयं समारम्भो मयि मोघो भविष्यति
वध्यान् विषह्यान् संग्रामे न हनिष्यामि ते सुतान्

M. N. Dutt: But at the same time this appeal to me by you shall not be entirely useless. I shall not kill such of your sons as are capable of being withstood and killed by me, in the battle.

Corresponding verse not found in BORI CE

MN DUTT: 03-216-021

युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते
अर्जुनेन समं युद्धमपि यौधिष्ठिरे बले

M. N. Dutt: There are Yudhishthira, Bhima, and the twins, in fact every one save Arjuna; Arjuna alone in the army of Yudhishthira is worthy to fight with me.

BORI CE: 05-144-021

अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले
अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया
यशसा चापि युज्येयं निहतः सव्यसाचिना

MN DUTT: 03-216-022

अर्जुनं हि निहत्याजौ सम्प्राप्तं स्यात् फलं मया
यशसा चापि युज्येयं निहत: सब्यसाचिना

M. N. Dutt: Having killed Arjuna I shall achieve a reputation for great prowess; or being myself killed by Savyasachin I shall endued with renown.

BORI CE: 05-144-022

न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि

MN DUTT: 03-216-023

न ते जातु न शिष्यन्ति पुत्राः पञ्च यशस्विनि
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि

M. N. Dutt: O lady of renown, your five sons will not decrease; either you will be with Karna and not Arjuna or if I am slain, you will be with Arjuna (and without Karna).

BORI CE: 05-144-023

वैशंपायन उवाच
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम्

MN DUTT: 03-216-024

इति कर्णवचः श्रुत्वा दुःखात् प्रवेपती
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पनम्

M. N. Dutt: Hearing these words of Karna Kunti trembled with sorrow and said to his after embracing him who being possessed of fortitude trembled not.

BORI CE: 05-144-024

एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम्

MN DUTT: 03-216-025

एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम्

M. N. Dutt: What you say may happen; the Kurus will meet with destruction, O Karna, destiny is the most powerful.

BORI CE: 05-144-025

त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन
दत्तं तत्प्रतिजानीहि संगरप्रतिमोचनम्

MN DUTT: 03-216-026

त्वया चतुर्णां भ्रातृणामभयं शत्रुकर्शन
दत्तं तत् प्रतिजानीहि संगरप्रतिमोचनम्

M. N. Dutt: By you has the pledge of safety been given to four of your brothers, O grinder of foes; remember the boon therefore which you have granted when weapons are being shot in the battle.

BORI CE: 05-144-026

अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत्
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक्

MN DUTT: 03-216-027

अनामयं स्वस्ति चेति पृथाऽथो कर्णमब्रवीत्
तां कर्णोऽथ तथेत्युक्त्वा ततस्तौ जग्मतुः पृथक्

M. N. Dutt: Pritha at last said to Karna “May you be blessed and may all be well with you” and Karna too saying the same thing to her, the two went in separate directions.

Home | About | Back to Book 05 Contents | ← Chapter 143 | Chapter 145 →