Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 181

BORI CE: 05-181-001

भीष्म उवाच
आत्मनस्तु ततः सूतो हयानां च विशां पते
मम चापनयामास शल्यान्कुशलसंमतः

MN DUTT: 03-250-001

भीष्म उवाच आत्मनस्तु ततः सूतो हयानां च विशाम्पते
मम चापनयामास शल्यान् कुशलसम्मतः

M. N. Dutt: Bhishma said Then did the charioteer, o lord of the universe, who was regarded as being skillful in such matters, draw forth the arrows from his own body and those of the horses as well as that of myself.

BORI CE: 05-181-002

स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः
प्रभात उदिते सूर्ये ततो युद्धमवर्तत

MN DUTT: 03-250-002

स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः
प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत

M. N. Dutt: In the morning, the sun having risen the fight commenced again, the horses (of both parties) having been bathed and allowed to roll on the ground, and given water and thereby refreshed,

BORI CE: 05-181-003

दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान्

MN DUTT: 03-250-003

दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्
अकरोद् रथमत्यर्थं रामः सज्ज प्रतापवान्

M. N. Dutt: Seeing me coming quickly with my coat of mail on and seated on my chariot Rama, of great luster, got ready his car very carefully.

BORI CE: 05-181-004

ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम्
धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात्

MN DUTT: 03-250-004

ततोऽहं राममायान्तं दृष्ट्वा समरकाक्षिणम्
धनुः श्रेष्ठं समुत्सृज्य सहसाऽवतरं स्थात्

M. N. Dutt: I too, seeing Rama, who was desirous of fight, approaching, keeping aside that best of bows, at once dismounted from my chariot.

BORI CE: 05-181-005

अभिवाद्य तथैवाहं रथमारुह्य भारत
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः

MN DUTT: 03-250-005

अभिवाद्य तथैवाहं रथमारुह्य भारत
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभी: स्थितः

M. N. Dutt: Having bowed down to him I got on it again and desirous of fight stood before Jamadgna, past the reach of fear.

BORI CE: 05-181-006

ततो मां शरवर्षेण महता समवाकिरत्
अहं च शरवर्षेण वर्षन्तं समवाकिरम्

MN DUTT: 03-250-006

ततोऽहं शरवर्षेण महता समवाकिरम्
स च मां शरवर्षेण वर्षन्तं समवाकिरत्

M. N. Dutt: Then did I, all on a sudden, cover him with a great shower of arrows: and he too covered me with shower of arrows.

BORI CE: 05-181-007

संक्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः
प्रेषयामास मे राजन्दीप्तास्यानुरगानिव

MN DUTT: 03-250-007

संक्रुद्धो जामदग्न्यस्तु पुनरेव सुतेजितान्
सम्प्रेषीन्मे शरान् घोरान् दीप्तास्यानुरगानिवा

M. N. Dutt: The son of Jamadagni worked up with wrath, again shot forth on me fearful and sharp arrows having months blazing like those of serpents.

BORI CE: 05-181-008

तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशः
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः

MN DUTT: 03-250-008

ततोऽहं निशितैर्भल्लैः शतशोऽथ सहस्रशः
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः

M. N. Dutt: Then did I at once again and again cut them asunder, O king, by my hundred and thousands of arrows, when they were still in the air.

BORI CE: 05-181-009

ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान्
मयि प्रचोदयामास तान्यहं प्रत्यषेधयम्

MN DUTT: 03-250-009

ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान्
मयि प्रयोजयामास तान्यहं प्रत्यषेधयम्

M. N. Dutt: Then did the illustrious son of Jamadagni shoot at me celestial weapons but I thwarted them off, O you of long arms.

BORI CE: 05-181-010

अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्
ततो दिवि महान्नादः प्रादुरासीत्समन्ततः

MN DUTT: 03-250-010

अस्त्रैरेव महाबाहो चिकीर्षनधिकां क्रियाम्
ततो दिवि महान् नादः प्रादुरासीत् समन्ततः

M. N. Dutt: In fact, O you of long arms, I performed mightier tasks by my weapons on which there was a loud commotion all about, oking.

BORI CE: 05-181-011

ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत

MN DUTT: 03-250-011

ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्
प्रत्याजघ्ने च तद् रामो गुह्यकास्त्रेण भारत

M. N. Dutt: Then did I shoot at the son of Jamadagni the weapons called Vayavya but Rama, O Bharata, warded if off by the weapon called Guhyaka.

BORI CE: 05-181-012

ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान्
वारुणेनैव रामस्तद्वारयामास मे विभुः

MN DUTT: 03-250-012

ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान्
वारुणेनैव तद् रामो वारयामास मे विभुः

M. N. Dutt: Then did I after repeating suitable incantations shoot the weapon called Agneya ine was but Rama thwarted that weapon called Agneya but Rama thwarted that weapon of mine by one called Varuna, O lord.

BORI CE: 05-181-013

एवमस्त्राणि दिव्यानि रामस्याहमवारयम्
रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः

MN DUTT: 03-250-013

एवमस्त्राणि दिव्यानि रामस्याहमवारयम्
रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः

M. N. Dutt: In this way did I ward off the heavenly weapons of Rama and the energetic Rama too, that chastiser of enemies, conversant with celestial weapons, thwarted off the weapons of mine.

BORI CE: 05-181-014

ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः
उरस्यविध्यत्संक्रुद्धो जामदग्न्यो महाबलः

MN DUTT: 03-250-014

ततो मां सव्यतो राजन् रामः कुर्वन् द्विजोत्तमः
उरस्यविध्यत् संक्रुद्धो जामदग्न्यः प्रतापवान्

M. N. Dutt: There did that best among the twice-born, Rama, the son of Jamadagni, suddenly turning to the right, pierce me in my breast.

BORI CE: 05-181-015

ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे
अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत्
गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम्

MN DUTT: 03-250-015

ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे
ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत्

M. N. Dutt: Then did I foremost among the Bharatas, faint on that best of cars. My charioteer quickly removed who deprived of consciousness.

Corresponding verse not found in BORI CE

MN DUTT: 03-250-016

ग्लायन्तं भरतश्रेष्ठ रामबाणप्रपीडितम्
ततो मामपयातं वै भृशं विद्धमचेतसम्

M. N. Dutt: O chief among the Bharatas, seeing me afflicted and struck with the arrows of Rama and removed, being deprived of consciousness,

BORI CE: 05-181-016

ततो मामपयातं वै भृशं विद्धमचेतसम्
रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः
अकृतव्रणप्रभृतयः काशिकन्या च भारत

MN DUTT: 03-250-017

रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा विचुक्रुशुः
अकृतव्रणप्रभृतयः काशिकन्या च भारत

M. N. Dutt: All the followers of Rama, Akri avrana and others and the daughter of the king of the Kashis all set up a loud shout.

BORI CE: 05-181-017

ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम्
याहि सूत यतो रामः सज्जोऽहं गतवेदनः

MN DUTT: 03-250-018

ततस्तु लब्धसंज्ञोऽहं ज्ञात्रा सूतमथाब्रुवम्
याहि सूत यतो राम; सज्जोऽहं गतवेदनः

M. N. Dutt: My consciousness (after a time) having come back I said to my charioteer "O charioteer go where Rama is, I am prepared (for battle) for I have now no pains.”

BORI CE: 05-181-018

ततो मामवहत्सूतो हयैः परमशोभितैः
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ

MN DUTT: 03-250-019

ततो मामवहत् सूतो हयैः परमशोभितैः
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ

M. N. Dutt: Then did the charioteer bear me by means of exceedingly beautiful horses which went on dancing as it were, O scion of the Kuru race, and which were of the speed similar of that of the wind.

BORI CE: 05-181-019

ततोऽहं राममासाद्य बाणजालेन कौरव
अवाकिरं सुसंरब्धः संरब्धं विजिगीषया

MN DUTT: 03-250-020

ततोऽहं राममासाद्य बाणवर्षेच कौरव
अवाकिरं सुसंरब्धः संरब्धं च जिगीषया

M. N. Dutt: Having then come near Rama and being wrathful I shot forth a shower of arrows, O Kaurava, with the desire of gaining victory over that wrathful one.

BORI CE: 05-181-020

तानापतत एवासौ रामो बाणानजिह्मगान्
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे

MN DUTT: 03-250-021

तानापतत एवासौ रामो बाणानजिह्मगान्
बाणैरेवाच्छिनत् तूर्णमेकैकं त्रिभिराहवे

M. N. Dutt: But that Rama cut asunder those arrows which went along in straight lines, when they were in still in the air, by shooting three arrows for each of mine.

BORI CE: 05-181-021

ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः
रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे

MN DUTT: 03-250-022

ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः
रामबाणैर्द्विधा छिन्नाः शतशोऽथ सहस्रशः

M. N. Dutt: Then were all of them (Rama's followers) rejoiced at seeing my well furnished arrows cut asunder in two by hundreds and thousands.

BORI CE: 05-181-022

ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम्
असृजं जामदग्न्याय रामायाहं जिघांसया

MN DUTT: 03-250-023

ततः पुनः शरं दीप्तं सुप्रभं कालसम्मितम्
असृजं जामदग्न्याय रामायाहं जिघांसया

M. N. Dutt: Then did I shoot at Rama, the son of Jamadgna with the desire of killing him, blazing arrows of good appearance, guided by death itself.

BORI CE: 05-181-023

तेन त्वभिहतो गाढं बाणच्छेदवशं गतः
मुमोह सहसा रामो भूमौ च निपपात ह

MN DUTT: 03-250-024

तेन त्वभिहतो गाढं बाणवेगवशं गतः
मुमोह समरे रामो भूमौ च निपपात ह

M. N. Dutt: Struck with its force and owing to its impetus, Rama fainted in the field and fell on the ground.

BORI CE: 05-181-024

ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते
जगद्भारत संविग्नं यथार्कपतनेऽभवत्

MN DUTT: 03-250-025

ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते
जगद् भारत संविग्नं यथार्कपतने भवेत्

M. N. Dutt: Rama falling on the ground all began to cry out Alas, Alas, as might be the case, O Bharata, if the sun were to fall on the earth.

BORI CE: 05-181-025

तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः
तपोधनास्ते सहसा काश्या च भृगुनन्दनम्

MN DUTT: 03-250-026

तत एनं समुद्विग्नाः सर्व एवाभिदुद्रुवुः
तपोधनास्ते सहसा काश्या च कुरुनन्दन

M. N. Dutt: Then did all those ascetics and the princess of Kashi,Odelighter of the race of Kuru, being filled with anxiety, began to comfort him,

BORI CE: 05-181-026

त एनं संपरिष्वज्य शनैराश्वासयंस्तदा
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव

MN DUTT: 03-250-027

तत एनं परिष्वज्य शनैराश्वासयंस्तदा
पाणिभिर्जलशीतैश्च जयाशीभिच कौरव

M. N. Dutt: By embracing him and slowly passing over the palms of their hands rendered cold by water and by blessings of victory, OKaurava.

BORI CE: 05-181-027

ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत्
तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके

MN DUTT: 03-250-028

ततः स विह्वलं वाक्यं राम उत्थाय चाब्रवीत्
तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके

M. N. Dutt: Then did Rama, rising up, give vent to these wrathful words:-"Stay, O Bhishma, you are already killed" fixing an arrow to his bow.

BORI CE: 05-181-028

स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवे
येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः

MN DUTT: 03-250-029

स मुक्तो न्यपतत् तूर्णं सव्ये पार्श्वे महाहवे
येनाहं भृशमुद्विग्नो व्याघूर्णित इव दुमः

M. N. Dutt: In that great battle that arrow, shot by him, quickly fell on my right side owing to which I was as much agitated as a tree is shaken by a gale.

BORI CE: 05-181-029

हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवे
अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः

MN DUTT: 03-250-030

हत्वा हयांस्ततो रामः शीघ्रास्त्रेण महाहवे
अवाकिरन्मां विस्रब्धो बाणैस्तैोमवाहिभिः

M. N. Dutt: Then did Rama, after killing my horses in that great battle, cover me up with clusters of arrows shot with lightness of hand and with such precision that each could carry away with it a single hair of my body,

BORI CE: 05-181-030

ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम्
अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः
रामस्य मम चैवाशु व्योमावृत्य समन्ततः

MN DUTT: 03-250-031

ततोऽहमपि शीघ्रास्त्रं समरप्रतिवारणम्
अवासृज महाबाहो तेऽन्तराधिष्ठिता: शराः

M. N. Dutt: Then did I too shoot my weapons with lightness of hand so as toward off his arrows, O you of long arms, and those arrows (of mine and of Rama) stayed in the air (without falling down.)

Corresponding verse not found in BORI CE

MN DUTT: 03-250-032

रामस्य मम चैवाशु व्योमावृत्य समन्ततः
न स्म सूर्यः प्रतपति शरजालसमावृतः

M. N. Dutt: The arrows shot by Rama and myself completely covered the sky so that even the sun, covered by a net of arrows, could not give forth its heat.

BORI CE: 05-181-031

न स्म सूर्यः प्रतपति शरजालसमावृतः
मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत्

BORI CE: 05-181-032

ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः
अभितापात्स्वभावाच्च पावकः समजायत

BORI CE: 05-181-033

ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना
भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे

MN DUTT: 03-250-032

रामस्य मम चैवाशु व्योमावृत्य समन्ततः
न स्म सूर्यः प्रतपति शरजालसमावृतः

MN DUTT: 03-250-033

मातरिश्वा ततस्तस्मिन् मेघरुद्ध इवाभवत्
ततो वायोः प्रकम्पाच्च सूर्यस्य च गभस्तिभिः

MN DUTT: 03-250-034

अभिघातप्रभावाच्च पावकः समजायत
शराः स्वसमुत्थेन प्रदीप्ताचित्रभानुना

MN DUTT: 03-250-035

भूमौ सर्वे तदा राजन् भस्मभूताः प्रपेदिरे
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च

M. N. Dutt: The arrows shot by Rama and myself completely covered the sky so that even the sun, covered by a net of arrows, could not give forth its heat. The very wind then shut up in that net could not pass through it. Then owing to the wind being shut up, and the sun too not being able to impart its rays, And from the clashing of weapons there sprang up a fire and those arrows were ablaze owing to the fire brought into existence by them. At the time, O king, every body on earth, was reduced to ashes. At that time, hundreds and thousands, and tens of thousands and hundreds of thousands,

BORI CE: 05-181-034

तदा शतसहस्राणि प्रयुतान्यर्बुदानि च
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव
रामः शराणां संक्रुद्धो मयि तूर्णमपातयत्

MN DUTT: 03-250-036

अयुतान्यथ खर्वाणि निखर्वाणि च कौरव
रामः शराणां संक्रुद्धो मयि तूर्णं न्यपातयत्

M. N. Dutt: And millions and hundreds of millions of Rama's arrows were shot by that wrathful one, all in quick succession.

BORI CE: 05-181-035

ततोऽहं तानपि रणे शरैराशीविषोपमैः
संछिद्य भूमौ नृपतेऽपातयं पन्नगानिव

MN DUTT: 03-250-037

ततोऽहं तानपि रणे शरैराशीविषोपमैः
संछिद्य भूमौ नृपते पातयेयं नगानिव

M. N. Dutt: In that battle, I too, by my arrows resembling poisonous snakes, cutting asunder those arrows, made them fill up the earth like snakes cut up in fragments, O ruler of men.

BORI CE: 05-181-036

एवं तदभवद्युद्धं तदा भरतसत्तम
संध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः

MN DUTT: 03-250-038

एवं तदभवद् युद्धं तदा भरतसत्तम
संध्याकाले व्यतीते तु व्यपायात् स च मे गुरुः

M. N. Dutt: Such was the wonderful fight that took place at the time, O best among the Bharatas. Evening having passed away my preceptor also retired.

Home | About | Back to Book 05 Contents | ← Chapter 180 | Chapter 182 →