Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 180

BORI CE: 05-180-001

भीष्म उवाच
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः

MN DUTT: 03-249-001

भीष्म उवाच तमहं स्मयन्निव रणे प्रत्यभाष व्यवस्थितम्
भूमिष्ठं नोत्सहे योद्धं भवन्तं रथमास्थितः

M. N. Dutt: Bhishma said Laughingly I said to him who stood there for battle: Myself riding on a chariot I do not venture to fight with you who are on the ground.

BORI CE: 05-180-002

आरोह स्यन्दनं वीर कवचं च महाभुज
बधान समरे राम यदि योद्धुं मयेच्छसि

MN DUTT: 03-249-002

आरोह स्यन्दनं वीर कवचं च महाभुजा बधान समरे राम यदि यो« मयेच्छसि

M. N. Dutt: Mount on a chariot, O hero, and adjust your coat of mail, O you of long arms if, O Rama, you desire to fight with me.

BORI CE: 05-180-003

ततो मामब्रवीद्रामः स्मयमानो रणाजिरे
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत्

MN DUTT: 03-249-003

ततो मामब्रवीद् रामः स्मयमानो रणाजिरे
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत्

M. N. Dutt: Then did Rama say to me laughingly in the field of battle: "The earth is chariot, O Bhishma, and the Vedas carry me like good horses.

BORI CE: 05-180-004

सूतो मे मातरिश्वा वै कवचं वेदमातरः
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन

MN DUTT: 03-249-004

सूतश्च मातरिश्वा वै कवचं वेदमातरः
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन

M. N. Dutt: The wind is my driver, and the mothers of the Vedas (Gayatri, Savitri and Sarasvati) constitute my coat of mail. Well protected by these, in battle, I shall fight, O you delighter of the Kurus."

BORI CE: 05-180-005

एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः
शरव्रातेन महता सर्वतः पर्यवारयत्

MN DUTT: 03-249-005

एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः
शरवातेन महता सर्वतः प्रत्यवारयत्

M. N. Dutt: Saying thus, O son of Gandhari, Rama of true prowess covered me on all sides with a thick shower of arrows.

BORI CE: 05-180-006

ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम्
सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने

MN DUTT: 03-249-006

ततोऽपश्यं जामदग्न्यं रथमध्ये व्यवस्थितम्
सर्वायुधवरे श्रीमत्यद्भुतोपमदर्शने

M. N. Dutt: Then did I see the son of Jamadagni seated on a car holding all the principal weapons, endued with beauty and appearing wonderful to the sight.

BORI CE: 05-180-007

मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे
दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते

MN DUTT: 03-249-007

मनसा विहते पुण्ये विस्तीर्णे नगरोपमे
दिव्याश्चयुजि संनद्धे काञ्चनेन विभूषिते

M. N. Dutt: The car was created by his will force and was like a holy and spacious city with celestial horses yoked to it and well protected and ornamented with gold.

BORI CE: 05-180-008

ध्वजेन च महाबाहो सोमालंकृतलक्ष्मणा
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान्

MN DUTT: 03-249-008

कवचेन महाबाहो सोमार्ककृतलक्ष्मणा
धनुर्धरो बद्धतूणो बद्धगोधाङ्गलित्रवान्

M. N. Dutt: He was also clad in a coat of mail, O you of long arms, looking like the sun and moon, wielding a bow furnished with a quiver and with his fingers protected by gloves.

BORI CE: 05-180-009

सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह

MN DUTT: 03-249-009

सारथ्यं कृतवांस्त्र युयुत्सोरकृतव्रणः
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह

M. N. Dutt: Akritavrana, desirous of fighting, performed the office of the charioteer in that battle. He was the dear friend of that descendant Bhrigu and very well versed in Vedas.

BORI CE: 05-180-010

आह्वयानः स मां युद्धे मनो हर्षयतीव मे
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः

MN DUTT: 03-249-010

आह्वयानः स मां युद्धे मनो हर्षयतीव मे
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः

M. N. Dutt: When he challenged me to fight my heart was very much pleased. The descendant of Bhrigu said to me again and again "come, come.”

BORI CE: 05-180-011

तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम्
क्षत्रियान्तकरं राममेकमेकः समासदम्

MN DUTT: 03-249-011

तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम्
क्षत्रियान्तकरं राममेकमेकः समासदम्

M. N. Dutt: Then did I approach him who was blazing like the sun, incapable of being vanquished and endued with great strength. Alone I approached Rama, the exterminator of the Kshatriya race.

BORI CE: 05-180-012

ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै
अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम्

MN DUTT: 03-249-012

ततोऽहं बाणपातेषु त्रिषु वाहान् निगृह्य वै
अवतीर्यं धनुय॑स्य पदातिर्ऋषिसत्तमम्

M. N. Dutt: After receiving three showers of arrows I stopped my horses and dismounting and putting aside my bow, I went on foot to that best among the Rishis.

BORI CE: 05-180-013

अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम्
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम्

MN DUTT: 03-249-013

अभ्यागच्छं तदा राममर्चिष्यन् द्विजसत्तमम्
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम्

M. N. Dutt: And coming before him I worshipped Rama the best among the twice born and after saluting him addressed him suitably in these excellent words.

BORI CE: 05-180-014

योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च
गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो

MN DUTT: 03-249-014

योत्स्ये त्वया रणे राम सदृशेनाधिकेन वा
गुरुणा धर्मशीलेन जयमाशास्व मे विभो

M. N. Dutt: Whether you are equal to me or superior I shall fight with you, my lord, though you are my virtuous preceptor. Bless me that I may obtain victory.

BORI CE: 05-180-015

राम उवाच
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम्

MN DUTT: 03-249-015

राम उवाच एवमेतत् कुरुश्रेष्ठ कर्तव्य भूतिमिच्छता! धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम्

M. N. Dutt: Rama said O foremost among the Kurus, such should be done by one who desires prosperity. It is virtuous, O you of long arms, to fight with those that are well known.

BORI CE: 05-180-016

शपेयं त्वां न चेदेवमागच्छेथा विशां पते
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव

MN DUTT: 03-249-016

शपेयं त्वां न चेदेवमागच्छेथा विशाम्पते
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव

M. N. Dutt: If, O lord of the universe, you had not thus come to me I would have cursed you; fight you in battle with patience, O son of Kuru.

BORI CE: 05-180-017

न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते

MN DUTT: 03-249-017

न तु ते जयमाशासे त्वां विजेतुमहं स्थितः
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते

M. N. Dutt: I cannot bless you for victory, for I myself am standing here to vanquish you Go, fight fairly, I am pleased with your conduct.

BORI CE: 05-180-018

भीष्म उवाच
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः
प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम्

MN DUTT: 03-249-018

ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः
प्राध्यापयं रणे शङ्ख पुनर्हेमपरिष्कृतम्

M. N. Dutt: Then did I, after saluting him, quickly mount my chariot and again blew loudly my conch in the field of battle, a conch set with gold.

BORI CE: 05-180-019

ततो युद्धं समभवन्मम तस्य च भारत
दिवसान्सुबहून्राजन्परस्परजिगीषया

MN DUTT: 03-249-019

ततो युद्धं समभवन्मम तस्य च भारत
दिवसान् सुबहून् राजन् परस्परजिगीषया

M. N. Dutt: Then did the fight take place between myself and him, O Bharata for a great many days, O king, during which each was desirous of vanquishing the other.

BORI CE: 05-180-020

स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः
षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम्

MN DUTT: 03-249-020

स मे तस्मिन् रणे पूर्वं प्राहरत् कङ्कपत्रिभिः
षष्ट्या शतैश्च नवभिः शराणां नतपर्वणाम्

M. N. Dutt: In the battle, he first struck me with straight arrows with wings of vulture to the number of six hundred and nine.

BORI CE: 05-180-021

चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः

MN DUTT: 03-249-021

चत्वारस्तेन मे वाहाः सूतश्चैव विशाम्पते
पर्तिरुद्धास्तथैवाहं समरे दंशितः स्थितः

M. N. Dutt: By that shower, my four horses as also my chariot, O lord of the universe, completely covered; but clad in a coat of mail, I myself remained calm.

BORI CE: 05-180-022

नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्

MN DUTT: 03-249-022

नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यो विशेषतः
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्

M. N. Dutt: Bowing to the gods and especially to the Brahmanas I laughingly said to him who was standing there for battle. were

BORI CE: 05-180-023

आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि
भूयस्तु शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे

MN DUTT: 03-249-023

ते आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि
भूयश्च शृणु मे ब्रह्मन् सम्पदं धर्मसंग्रह

M. N. Dutt: I have shown sufficient respect to yourself as a preceptor, though you have paid little regard to me. Listen again, O Brahmana, to what should be done if you want to acquire virtue.

BORI CE: 05-180-024

ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत्
तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम्

MN DUTT: 03-249-024

ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत्
तपश्च महत् तप्तं न तेभ्यः प्रहराम्यहम्

M. N. Dutt: The Vedas that are in your body and the great spirit of Brahma that is there and the great asceticism practiced by you, I do not strike at.

BORI CE: 05-180-025

प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्

MN DUTT: 03-249-025

प्रहरे क्षत्रधर्मस्य यं राम त्वं समाश्रितः
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्

M. N. Dutt: I shall strike at your Kshatriya-hood since, O Rama, you have adopted the life of a Kshatriya; a Brahmana becomes a Kshatriya owing to his taking up arms.

BORI CE: 05-180-026

पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे
एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम्

MN DUTT: 03-249-026

पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं मम
एष ते कार्मुकं वीर छिनधि निशितेषुणा

M. N. Dutt: Behold now the strength of my bow; and behold the might of my arms. O hero, I shall cut asunder this bow of yours by my arrows.

BORI CE: 05-180-027

तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ
तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत्

MN DUTT: 03-249-027

तस्याहं निशितं मल्लं चिक्षेप भरतर्षभ
तेनास्य धनुषः कोटि छित्त्वा भूमावपातयम्

M. N. Dutt: Then did I hurl towards him a broad headed arrow and by it his bow broke into a million pieces and fell to the ground.

BORI CE: 05-180-028

नव चापि पृषत्कानां शतानि नतपर्वणाम्
प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति

MN DUTT: 03-249-028

तथैव च पृषत्कानां शतानि नतपर्वणाम्
चिक्षेप कङ्कपत्राणां जामदग्न्यरथं प्रति

M. N. Dutt: In the same way, I shot a hundred arrows furnished with the wings of a vulture on the son of Jamadagni.

BORI CE: 05-180-029

काये विषक्तास्तु तदा वायुनाभिसमीरिताः
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः

MN DUTT: 03-249-029

काये विषक्तास्तु तदा वायुना समुदीरिताः
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः

M. N. Dutt: Piercing through his body and carried along by the wind the arrows sped along dropping blood and acting like serpents.

BORI CE: 05-180-030

क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः
बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन्

MN DUTT: 03-249-030

क्षतजोक्षितसर्वाङ्गः क्षरन् स रुधिरं रणे
बभौ रामस्तदा राजन् मेरुातुमिवोत्सृजन्

M. N. Dutt: Rama, then with all his body wondered and covered all over with blood, shone in battle like a mountain dropping melted metal.

BORI CE: 05-180-031

हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः
बभौ रामस्तदा राजन्क्वचित्किंशुकसंनिभः

MN DUTT: 03-249-031

हेमन्तान्तेऽशोक एव रक्तस्तबकमण्डितः
बभौ रामस्तथा राजन् प्रफुल्ल इव किंशुकः

M. N. Dutt: He looked like the Ashoka tree, at the end of winter, covered with bunches of red flowers or, O king, like the Kinshuka tree when laden with flowers.

BORI CE: 05-180-032

ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः

MN DUTT: 03-249-032

ततोऽन्यद् धनुरादाय रामः क्रोधसमन्वितः
हेमपुङ्कान् सुनिशिताशरांस्तान् हि ववर्ष सः

M. N. Dutt: Then did Rama, wrathfully taking up another bow, shoot forth arrows well sharpened and furnished with golden wings.

BORI CE: 05-180-033

ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः
अकम्पयन्महावेगाः सर्पानलविषोपमाः

MN DUTT: 03-249-033

ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः
अकम्पयन् महावेगाः सर्पानलविषोपमाः

M. N. Dutt: Those fierce arrows, which were like flames and poisonous serpents coming from several sides, caused me to tremble at their great force and pierced my very vitals.

BORI CE: 05-180-034

ततोऽहं समवष्टभ्य पुनरात्मानमाहवे
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम्

MN DUTT: 03-249-034

तमहं समवष्टभ्य पुनरात्मानमाहवे
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम्

M. N. Dutt: Then did I, with wrath, shoot on Rama arrows, hundred in number after summoning all my patience and addressing myself to battle.

BORI CE: 05-180-035

स तैरग्न्यर्कसंकाशैः शरैराशीविषोपमैः
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत्

MN DUTT: 03-249-035

स तैरग्न्यर्कसंकाशैः शरैराशीविषोपमैः
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत्

M. N. Dutt: Rama, struck with those arrows which were like fire or the sun and like poisonous snakes, became like one senseless.

BORI CE: 05-180-036

ततोऽहं कृपयाविष्टो विनिन्द्यात्मानमात्मना
धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ

MN DUTT: 03-249-036

ततोऽहं कृपयाऽऽविष्टो विष्टभ्यात्मानमात्मना
धिग्धिगित्यब्रुवं युद्धं क्षत्रधर्मं च भारत

M. N. Dutt: Then was I filled with pity and stopped of my own will and said: "Fie, fie on battle and on Kshatriya practices." O Bharata.

BORI CE: 05-180-037

असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः
अहो बत कृतं पापं मयेदं क्षत्रकर्मणा

MN DUTT: 03-249-037

असकृच्चाब्रुवं राजन् शोकवेगपरिप्लुतः
अहो बत कृतं पापं मयेदं क्षत्रधर्मणा

M. N. Dutt: Being filled with grief I said, “I am a vicious man and what sins have been committed by me for observing the duties of a Kshatriya. one

BORI CE: 05-180-038

गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः
ततो न प्राहरं भूयो जामदग्न्याय भारत

MN DUTT: 03-249-038

गुरुर्द्विजातिधर्मात्मा यदेवं पीडितः शरैः
ततो न प्राहरं भूयो जामदग्न्याय भारत

M. N. Dutt: For I have hurt with my arrows my preceptor who is a Brahmana of a virtuous soul. After that O Bharata I did not strike at Jamadagni's son.

BORI CE: 05-180-039

अथावताप्य पृथिवीं पूषा दिवससंक्षये
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत्

MN DUTT: 03-249-039

अथावताप्य पृथिवीं पूषा दिवससंक्षये
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत्

M. N. Dutt: At this time, at the end of day, the sun of a thousand rays after heating the earth, went to his rooms and the fight too closed for the day.

Home | About | Back to Book 05 Contents | ← Chapter 179 | Chapter 181 →