Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 179

BORI CE: 05-179-001

भीष्म उवाच
ततो मामब्रवीद्रामः प्रहसन्निव भारत
दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि संगरे

MN DUTT: 03-248-065

भीष्म उवाच ततो मामब्रवीद् रामः प्रहसन्निव भारत
दिष्ट्या भीष्म मया साधू योद्धुमिच्छसि संगरे

M. N. Dutt: Bhishma said Then did Rama say to me with a laugh, O Bharata:-It is fortunate, O Bhishma that you want to fight with me in battle.

BORI CE: 05-179-002

अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह
भाषितं तत्करिष्यामि तत्रागच्छेः परंतप

MN DUTT: 03-248-066

अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह
भाषितं ते करिष्यामि तत्रागच्छ परंतप

M. N. Dutt: I shall now go, O son of Kuru, to Kurukshetra with you. I shall do what you say. Go there, O chastiser of foes.

BORI CE: 05-179-003

तत्र त्वां निहतं माता मया शरशताचितम्
जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम्

MN DUTT: 03-248-067

तत्र त्वां निहतं माता मया शरशताचितम्
जाह्नवी पश्यतां भीष्म गृध्रकङ्कबलाशनम्

M. N. Dutt: There will your mother Jahnavi see yourself slain by my hundred arrows, O Bhishma, and be made the food of vultures and other birds of prey.

BORI CE: 05-179-004

कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता
मया विनिहतं देवी रोदतामद्य पार्थिव

MN DUTT: 03-248-068

कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता
मया विनिहतं देवी रोदतामद्य पार्थिव

M. N. Dutt: O ruler of the earth, let your mothe worshipped by Siddhas and Charanas seeing yourself slain by me, weep today.

BORI CE: 05-179-005

अतदर्हा महाभागा भगीरथसुता नदी
या त्वामजीजनन्मन्दं युद्धकामुकमातुरम्

MN DUTT: 03-248-069

अतदर्हा महाभागा भगीरथसुताऽधा
या त्वामजीजनन्मन्दं युद्धकामुकमातुरम्

M. N. Dutt: Your mother of great parts, the daughter of Bhagiratha that gave birth to you, fool that you are, and affected by the desire of fight, is however undeserving of such a sight.

BORI CE: 05-179-006

एहि गच्छ मया भीष्म युद्धमद्यैव वर्तताम्
गृहाण सर्वं कौरव्य रथादि भरतर्षभ

MN DUTT: 03-248-070

एहि गच्छ मया भीष्म युद्धकामुद दुर्मद
गृहाण सर्वं कौरव्य रथादि भरतर्षभ

M. N. Dutt: Come and let us go together, O Bhishma, who are hard to vanquish in battle and desirous of war; take, O son of Kuru, your chariots etc. O foremost among the Bharatas,

BORI CE: 05-179-007

इति ब्रुवाणं तमहं रामं परपुरंजयम्
प्रणम्य शिरसा राजन्नेवमस्त्वित्यथाब्रुवम्

MN DUTT: 03-248-071

इति ब्रवाणां तमहं रामं परपुरंजयम्
प्रणम्य शिरसा राममेवमस्त्वित्यथाब्रुवम्

M. N. Dutt: To Rama the conquered of enemies towns who thus said then I bowed my head and said "Be it so."

BORI CE: 05-179-008

एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया
प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम्

MN DUTT: 03-248-072

एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया
प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम्

M. N. Dutt: Rama, saying this, went to Kurukshetra with the desire of war and I too entering the city submitted every thing to Satyavati.

BORI CE: 05-179-009

ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः
द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते

MN DUTT: 03-248-073

ततः कृतस्वस्त्ययनो मात्रा च प्रतिनन्दितः
द्विजातीन् वाच्य पुण्याहं स्वस्ति चैव महाद्युते

M. N. Dutt: Then after performing propitiatory rites and being blessed by my mother and asking the twice born to bless me,

BORI CE: 05-179-010

रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः
सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम्

MN DUTT: 03-248-074

रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः
सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम्

M. N. Dutt: I mounted a beautiful chariot made of silver and drawn by white horses, beautiful to look at, furnished with good seats, and covered with tiger skins.

BORI CE: 05-179-011

उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम्
तत्कुलीनेन वीरेण हयशास्त्रविदा नृप

MN DUTT: 03-248-075

उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम्
तत्कुलीनेन वीरेण हयशास्त्रविदाणे

M. N. Dutt: It was also furnished with great weapons and all other necessary things and guided by a charioteer of good birth well versed in the art of the management of horses,

BORI CE: 05-179-012

युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा
दंशितः पाण्डुरेणाहं कवचेन वपुष्मता

MN DUTT: 03-248-076

यत्तुं सूतेन शिष्टेन बहुशो दृष्टकर्मणा
दंशितः पाण्डुरेणाहं कवचेन वपुष्मता

M. N. Dutt: Careful and well trained in battle and who had seen many deeds of bravery. I too, with my body covered with a white coat of mail,

BORI CE: 05-179-013

पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि

MN DUTT: 03-248-077

पाण्डुरं कार्मुकं गृह्य प्राया भरतसत्तम
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि

M. N. Dutt: And taking a white bow, went out, O best among the Bharatas with a white umbrella held over my head.

BORI CE: 05-179-014

पाण्डुरैश्चामरैश्चापि वीज्यमानो नराधिप
शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः

MN DUTT: 03-248-078

पाण्डुरैश्चापि व्यजनैर्वीज्यमानो नराधिप
शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः

M. N. Dutt: I was also fanned by white fans, O ruler of men. I was clad with white garments, white head dress and all my ornaments were white.

BORI CE: 05-179-015

स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात्
कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ

MN DUTT: 03-248-079

स्तूयमानो जयाशीभिनिष्क्रम्य गजसाह्वयात्
कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ

M. N. Dutt: I went out of the city called after the elephant, being eulogized with prayers for my victory and approached the site of battle namely Kurukshetra.

BORI CE: 05-179-016

ते हयाश्चोदितास्तेन सूतेन परमाहवे
अवहन्मां भृशं राजन्मनोमारुतरंहसः

MN DUTT: 03-248-080

ते हयाश्चोदितास्तेन सूतेन परमाहवे
अवहन् मां भृशं राजन् मनोमारुतरंहसः

M. N. Dutt: Those horses fleet as the mind or the wind, urged by that charioteer, took me, O king, to the great battle.

BORI CE: 05-179-017

गत्वाहं तत्कुरुक्षेत्रं स च रामः प्रतापवान्
युद्धाय सहसा राजन्पराक्रान्तौ परस्परम्

MN DUTT: 03-248-081

गत्वाहं तत् कुरुक्षेत्रं स च रामः प्रतापवान्
युद्धाय सहसा राजन् पराक्रान्तौ परस्परम्

M. N. Dutt: Myself as also that Rama endued with luster having reached Kurukshetra was each desirous of showing our prowess.

BORI CE: 05-179-018

ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः
प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम्

MN DUTT: 03-248-082

ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः
प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम्

M. N. Dutt: Coming within the sight of that excellent ascetic Rama, I took my good conch and loudly blew it.

BORI CE: 05-179-019

ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः
अपश्यन्त रणं दिव्यं देवाः सर्षिगणास्तदा

MN DUTT: 03-248-083

ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः
अपश्यन्त रणं दिव्यं देवाः सेन्द्रगणास्तदा

M. N. Dutt: At the time, O king, there were ascetics and other dwellers of the forest as well as groups of gods with Indra at their head to see that fight.

BORI CE: 05-179-020

ततो दिव्यानि माल्यानि प्रादुरासन्मुहुर्मुहुः
वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह

MN DUTT: 03-248-084

ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः
वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह

M. N. Dutt: There were seen at the time divine garlands and divine music and masses of clouds.

BORI CE: 05-179-021

ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः
प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम्

MN DUTT: 03-248-085

ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः
प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम्

M. N. Dutt: Then did all the devotees, the followers of the scion of Bhrigu's race, become the spectators and surround us.

BORI CE: 05-179-022

ततो मामब्रवीद्देवी सर्वभूतहितैषिणी
माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम्

MN DUTT: 03-248-086

ततो मामब्रवीद् देवी सर्वभूतहितैषिणी
माता स्वरूपिणी राजन् किमिदं ते चिकीर्षितम्

M. N. Dutt: Then did my divine mother, doing good to all creatures, in her own form say to me, O king, "what is this desired by you?

BORI CE: 05-179-023

गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह
भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः

MN DUTT: 03-248-087

गत्वाहं जामदग्न्यं तु प्रयाचिष्ये कुरूद्वह
भीष्मेण सह मा योत्सी: शिष्येणेति पुनः पुनः

M. N. Dutt: O supporter of the Kuru race, going to the son of Jamadagni I shall beg of him again and again saying: Do not fight with Bhishma.

BORI CE: 05-179-024

मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव
जामदग्न्येन समरे योद्धुमित्यवभर्त्सयत्

MN DUTT: 03-248-088

मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव
जामदग्न्येन समरे योद्धमित्येव भद्यत्

M. N. Dutt: Do not, my son fight thus with a Brahmana, O ruler of the earth, do not fight with the son of Jamadagni;" it was thus that she reproved me.

BORI CE: 05-179-025

किं न वै क्षत्रियहरो हरतुल्यपराक्रमः
विदितः पुत्र रामस्ते यतस्त्वं योद्धुमिच्छसि

MN DUTT: 03-248-089

किन्न वै क्षत्रियहणो हरतुल्यपराक्रमः
विदितः पुत्रः रामस्ते यतस्तं योद्भुमिच्छसि

M. N. Dutt: He has strength similar to that of Hara and he is the exterminator of the Kshatriya race, Rama with whom you desire to fight is well known to you.

BORI CE: 05-179-026

ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः
सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे

MN DUTT: 03-248-090

ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः
सर्वं तद् भरतश्रेष्ठ यथावृत्तं स्वयंवरे

M. N. Dutt: Then did I say to that goddess after bowing to her and clasping my hands all that had happened in the election of husband, O foremost among the Bharatas.

BORI CE: 05-179-027

यथा च रामो राजेन्द्र मया पूर्वं प्रसादितः
काशिराजसुतायाश्च यथा कामः पुरातनः

MN DUTT: 03-248-091

यथा च रामो राजेन्द्र मया पूर्वं प्रचोदितः
काशिराजसुतायाश्च यथा कर्म पुरातनम्

M. N. Dutt: I told her also the way Rama had been spoken to by me, O chief among kings, and the old doings of the daughter of the king of the Kashis.

BORI CE: 05-179-028

ततः सा राममभ्येत्य जननी मे महानदी
मदर्थं तमृषिं देवी क्षमयामास भार्गवम्
भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-248-092

ततः सा राममभ्येत्य जननी मे महानदी
मदर्षं तमृर्षि वीक्ष्य क्षमयामास भार्गवम्

M. N. Dutt: Then my mother, the great river, going to Rama and trying to entreat that Rishi, that scion of Bhrigu's race for my sake,

BORI CE: 05-179-029

स च तामाह याचन्तीं भीष्ममेव निवर्तय
न हि मे कुरुते काममित्यहं तमुपागमम्

MN DUTT: 03-248-093

भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत्
स च तामाह याचन्तीं भीष्ममेव निवर्तय
न च मे कुरुते काममित्यहं तमुपागमम्

M. N. Dutt: Said these words: “Do not fight with Bhishma for he is your pupil” and he too said to her who was beseeching him. “Turn back the purpose of Bhishma. I am here because he does not perform what I desire."

BORI CE: 05-179-030

संजय उवाच
ततो गङ्गा सुतस्नेहाद्भीष्मं पुनरुपागमत्
न चास्याः सोऽकरोद्वाक्यं क्रोधपर्याकुलेक्षणः

MN DUTT: 03-248-094

वैशम्पायन उवाच ततो गङ्गा सुतस्नेहाद् भीष्मं पुनरुपागमत्
न चास्याश्चाकरोद् वाक्यं क्रोधपर्याकुलेक्षणः

M. N. Dutt: Vaishampayana said Then did Ganga, out of affection for her son, come again to Bhishma but he with eyes expanded with wrath did not attend to her words.

BORI CE: 05-179-031

अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः
आह्वयामास च पुनर्युद्धाय द्विजसत्तमः

MN DUTT: 03-248-095

अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः
आह्वयामास च तदा युद्धाय द्विजसत्तमः

M. N. Dutt: Then did the great devotee of virtuous soul, the foremost of the race of Bhrigu present himself to his view and that best among the twice born summoned him to fight.

Home | About | Back to Book 05 Contents | ← Chapter 178 | Chapter 180 →