Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 178

BORI CE: 05-178-001

भीष्म उवाच
ततस्तृतीये दिवसे समे देशे व्यवस्थितः
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः

MN DUTT: 03-248-024

भीष्म उवाच ततस्तृतीये दिवसे संदिदेश व्यवस्थितः
कुरु प्रियं स मे राजन् प्राप्तोऽस्मीति महाव्रतः

M. N. Dutt: Bhishma said On the third day of their encampment, the one of great vows sent me words: "I am come, do what is agreeable to me.”

BORI CE: 05-178-002

तमागतमहं श्रुत्वा विषयान्तं महाबलम्
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम्

MN DUTT: 03-248-025

तमागतमहं श्रुत्वा विषयान्तं महाबलम्
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम्

M. N. Dutt: Hearing of the arrival of that one endued with great strength at the boundary of my kingdom I went to that lord, the ocean of energy, with great cheerfulness,

BORI CE: 05-178-003

गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः

MN DUTT: 03-248-026

गां पुरस्कृत्य राजेन्द्रं ब्राह्मणैः परिवारितः
ऋत्विभिर्देवकल्पैश्च तथैव च पुरोहितैः

M. N. Dutt: With a cow before me and surrounded by Brahmanas, priests and preceptors who were equal to the gods themselves.

BORI CE: 05-178-004

स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान्
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत्

MN DUTT: 03-248-027

स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान्
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत्

M. N. Dutt: The son of Jamadagni, endued with luster, seeking me, accepted that worship and said these words,

BORI CE: 05-178-005

भीष्म कां बुद्धिमास्थाय काशिराजसुता त्वया
अकामेयमिहानीता पुनश्चैव विसर्जिता

MN DUTT: 03-248-028

राम उवाच भीष्म कां बुद्धिमास्थाय काशिराजसुता तदा
अकामेन त्वयाऽऽनीता पुनश्चैव विसर्जिता

M. N. Dutt: Rama said I Bhishma, in what frame of mind was the daughter of the king of Kashis led away by you though you wanted her not; and why was she again sent away.

BORI CE: 05-178-006

विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात्
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति

MN DUTT: 03-248-029

विभ्रंशिता त्वया हीयं धर्मादास्ते यशस्विनी
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति

M. N. Dutt: By you has this lady of spotless fame been robbed of virtue; for touched by you as she has been, for whom would it be proper to marry her?

BORI CE: 05-178-007

प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत

MN DUTT: 03-248-030

प्रत्याख्याता हि शाल्वेन त्वयाऽऽनीतेति भारत
तस्मादिमा मन्नियोगात् प्रतिगृह्णीष्व भारत

M. N. Dutt: Having been once led away by you she has been rejected by Shalva; therefore do at my words accept her, O Bharata.

BORI CE: 05-178-008

स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्
न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ

MN DUTT: 03-248-031

स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्
न युक्तस्त्ववमानोऽयं राज्ञां कर्तुं त्वयानघ

M. N. Dutt: Let this princess fulfill her object, О best among men, and it is not proper, O king, that she should be disgraced by you, O sinless one.

BORI CE: 05-178-009

ततस्तं नातिमनसं समुदीक्ष्याहमब्रुवम्
नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथंचन

MN DUTT: 03-248-032

ततस्तं वै विमनसमुदीक्ष्याहमथाब्रुवम्
नाहमेनां पुनर्दद्यां ब्रह्मन् भ्रात्रे कथंचन

M. N. Dutt: Seeing him absent-minded on her account I said, “I cannot again offer her to my brother by any means, O Brahmana,"

BORI CE: 05-178-010

शाल्वस्याहमिति प्राह पुरा मामिह भार्गव
मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति

MN DUTT: 03-248-033

शाल्वस्याहमिति प्राह पुरा मामेव भार्गव
मया चैवाभ्यनुज्ञाता गतेयं नगरं प्रति

M. N. Dutt: To me she said before, I belong to Shalva, you of the Bhrigu race, and permitted by me went towards his capital.

BORI CE: 05-178-011

न भयान्नाप्यनुक्रोशान्न लोभान्नार्थकाम्यया
क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम्

MN DUTT: 03-248-034

न भयान्नाप्यनुक्रोशान्नार्थलोभान्न काम्यया
क्षात्रं धर्ममहं जह्यामिति मे व्रतमाहितम्

M. N. Dutt: Not out of fear, nor out of pity, nor out of avarice and nor out of a desire to gain my object shall I abandon the duties of the Kshatriya order, such has been the vow made by me.

BORI CE: 05-178-012

अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः
न करिष्यसि चेदेतद्वाक्यं मे कुरुपुंगव

MN DUTT: 03-248-035

अथ मामब्रवीद् रामः क्रोधपर्याकुलेक्षणः
न करिष्यसि चेदेतद् वाक्यं मे नरपुङ्गव

M. N. Dutt: Then did Rama say to me with eyes expanded with wrath:-“If you do not act up to my words, O best among men,

BORI CE: 05-178-013

हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः

MN DUTT: 03-248-036

हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः
संरम्भादब्रवीद् रामः क्रोधपर्याकुलेक्षणः

M. N. Dutt: I shall slay you along with your ministers;" he said thus to me again and again with eyes expanded with anger.

BORI CE: 05-178-014

तमहं गीर्भिरिष्टाभिः पुनः पुनररिंदमम्
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः

MN DUTT: 03-248-037

तमहं गीीरिष्टाभि पुनः पुनररिंदम
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः

M. N. Dutt: I again and again entreated that best among the Bhrigu race with sweet words, O chastiser among foes, but could not calm him down.

BORI CE: 05-178-015

तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम्
अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि

MN DUTT: 03-248-038

प्रणम्य तमहं मूर्धा भूयो ब्राह्मणसत्तमम्
अब्रूवं कारणं किं तद् यत् त्वं युद्धं मयेच्छसि

M. N. Dutt: I then bowing my head to him said again to the best among the Brahmanas; "What is the reason of your proclaiming war with me?

BORI CE: 05-178-016

इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव

MN DUTT: 03-248-039

इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव

M. N. Dutt: In my childhood had you taught me the use of four kinds of arms, and I am thus your pupil, O you of Bhrigu race."

Corresponding verse not found in BORI CE

MN DUTT: 03-248-040

ततो मामब्रवीद् रामः क्रोधसंरक्तलोचनः
जानी मां गुरुं भीष्म गृह्णासीमां न चैव ह

M. N. Dutt: Then did Rama say to me with eyes red with anger, “You know me to be your preceptor, O Bhishma, and yet you will not accept this lady,

BORI CE: 05-178-017

ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः
जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते

MN DUTT: 03-248-040

ततो मामब्रवीद् रामः क्रोधसंरक्तलोचनः
जानी मां गुरुं भीष्म गृह्णासीमां न चैव ह

MN DUTT: 03-248-041

सुतां काश्यस्य कौरव्य मत्प्रियार्थं महामते
न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन

M. N. Dutt: Then did Rama say to me with eyes red with anger, “You know me to be your preceptor, O Bhishma, and yet you will not accept this lady, The daughter of the king of the Kashis for my gratification, O son of Kuru, endued with great intelligence. There is no other way of gratifying me, O delighter of Kuru's race.

BORI CE: 05-178-018

न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः
त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति

MN DUTT: 03-248-042

गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः
त्वया विभ्रंशिता हीयं भर्तारं नाधिगच्छति

M. N. Dutt: Accept this lady, O you of long arms, and perpetuate your family. Being severed from the path of rectitude by yourself she gets no husband."

BORI CE: 05-178-019

तथा ब्रुवन्तं तमहं रामं परपुरंजयम्
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते

MN DUTT: 03-248-043

तथा ब्रूवन्तं तमहं रामं पुरपुरंजयम्
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते

M. N. Dutt: I said to Rama, the conqueror of hostile cites who was speaking thus: “This will not be, O regenerate Rishi, what is the use of labouring towards it.

BORI CE: 05-178-020

गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम्
प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया

MN DUTT: 03-248-044

गुरुत्वं त्वयि सम्प्रेक्ष्य जामदग्न्य पुरातनम्
प्रसादये त्वां भगवस्त्यक्तैषा तु पुरा मया

M. N. Dutt: O son of Jamadagni, considering that you were my preceptor in days of old I sought to gratify you before, my lord.

BORI CE: 05-178-021

को जातु परभावां हि नारीं व्यालीमिव स्थिताम्
वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान्

MN DUTT: 03-248-045

को जातु परभावां हि नारी व्यालीमव स्थिताम्
वासयेत गृहे जानन् स्त्रीणां दोषो महात्ययः

M. N. Dutt: Who will permit a woman, who sighs for another and who is therefore like a poisonous snake, to remain in his house knowing the great evils thereof.

BORI CE: 05-178-022

न भयाद्वासवस्यापि धर्मं जह्यां महाद्युते
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम्

MN DUTT: 03-248-046

न भयाद् वासवस्यापि धर्म जह्यां महाव्रत
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु मा चिरम्

M. N. Dutt: O you of great vows, I shall not for fear of Vasava even forsake my duties; either be gratified with me or do what you please without loss of time.

BORI CE: 05-178-023

अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना

MN DUTT: 03-248-047

अयं चापि विशुद्धात्मन् पुराणे श्रूयते विभो
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना

M. N. Dutt: My lord of pure heart, even this Sloka is heard in the Puranas, sung by Maruta endued with a large soul.

BORI CE: 05-178-024

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथप्रतिपन्नस्य कार्यं भवति शासनम्

MN DUTT: 03-248-048

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथप्रतिपन्नस्य परित्यागो विधीयते

M. N. Dutt: The abandonment of a preceptor is provided when he is vain or has swerved from the right path or who does not know what his duties are.

BORI CE: 05-178-025

स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम्
गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया

MN DUTT: 03-248-049

स त्व गुरुरिति प्रेम्णा मया सम्मानितो भृशम्
गुरुवृत्तिं न जीनीघे तस्माद योत्स्यामि वै त्वया

M. N. Dutt: I respected you very much so long because you were my preceptor; but since you do not know the duties of a preceptor, therefore shall I fight with you.

BORI CE: 05-178-026

गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव

MN DUTT: 03-248-050

गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव

M. N. Dutt: I shall not slay a preceptor in battle, especially as he is a Brahmana and you have been forgiven by me since you are old in devotion.

BORI CE: 05-178-027

उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्
यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम्
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः

MN DUTT: 03-248-051

उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्
यो हन्यात् समरे क्रुद्धं युध्यन्तमपलायिनम्

M. N. Dutt: One, who seeing a Brahmana, ready to fight like a friend of the Kshatriyas, wrathfully slays him who flies not from the fled,

Corresponding verse not found in BORI CE

MN DUTT: 03-248-052

ब्रह्महत्या न तस्य स्यादिति धर्मेषू निश्चयः
क्षत्रियाणां स्थितो धर्मं क्षत्रियोऽस्मि तपोधन

M. N. Dutt: Is not guilty of slaying a Brahmana, such has been authoritatively laid down in the holy books, O you whose only wealth is asceticism, I am a Kshatriya observing the duties of my order.

BORI CE: 05-178-028

क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन
यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन्
नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति

MN DUTT: 03-248-053

यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवयर्तयन्
नाधर्मं समवाप्नोति न चाश्रेयश्च विन्दति

M. N. Dutt: Such a one as myself who treats such according to his merit does not act unrighteously and does not come by evils.

BORI CE: 05-178-029

अर्थे वा यदि वा धर्मे समर्थो देशकालवित्
अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च

MN DUTT: 03-248-054

अर्थं वा यदि वा धर्म समर्थो देशकालवित्
अर्थसंशयमापन्नः श्रेयान्निः संशयो नरः

M. N. Dutt: When one, able to discriminate the propriety of time and place and knowing both virtue and worldly good, is doubtful of his course, he should without hesitation do that which is virtuous.

BORI CE: 05-178-030

यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम्

MN DUTT: 03-248-055

यस्मात् संशयितेऽप्यर्थेऽयथान्यायं प्रवर्तसे
तस्माद् योत्स्यामि सहितस्त्वया राम महाहवे

M. N. Dutt: Since you act unrighteously towards me in a matter connected with profit, I shall certainly fight with you in a great battle.

Corresponding verse not found in BORI CE

MN DUTT: 03-248-056

पश्य मे बाहुवीर्यं विक्रमं चातिमानुषम्
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन

M. N. Dutt: Behold the strength of my arms and superhuman prowess and what I am capable of, under such circumstances.

BORI CE: 05-178-031

एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह
द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने

MN DUTT: 03-248-057

तत् करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह
द्वन्द्वे राम यथेष्टं मे सज्जीभव महाद्युते

M. N. Dutt: I shall do what I can and O regenerate one, I shall fight with you in Kurukshetra; and since you are desirous to fight, be prepared for battle.

BORI CE: 05-178-032

तत्र त्वं निहतो राम मया शरशताचितः
लप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे

MN DUTT: 03-248-058

तत्र त्वं निहतो राम मया शरशतार्दितः
प्राप्स्यसे निर्जिताँल्लोकान् शस्त्रपूतो महारणे

M. N. Dutt: Go, O you who are fond of war, and return to the field of Kurukshetra and I shall go there to fight with you, O you whose only wealth is devotion.

BORI CE: 05-178-033

स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय
तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन

MN DUTT: 03-248-059

स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय
तत्रैष्यामि महाबाहो युद्धाय त्वांत पोधन

M. N. Dutt: Being slain by a hundred arrows shot by me, you will obtain those regions earned by your asceticism, being sanctified by my weapons in the battle.

BORI CE: 05-178-034

अपि यत्र त्वया राम कृतं शौचं पुरा पितुः
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव

MN DUTT: 03-248-060

अपि तत्र त्वया राम कृतं शौचं पुरा पितुः
तत्राहमपि हत्वा त्वां शौचं कर्ताऽस्मि भार्गव

M. N. Dutt: Where in days of days of old, you sanctified the name of your fathers, even there shall I sanctify you, O you of Bhrigu's race.

BORI CE: 05-178-035

तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव

MN DUTT: 03-248-061

तत्र राम समागच्छ त्वरितं युद्धदुर्मदा व्यपनेष्यामि ते दर्थं पौराणं ब्राह्मणब्रुव

M. N. Dutt: Therefore come there quickly, O you who are hard to vanquish in battle and I shall destroy your boast of days of old, which is even now referred to by Brahmanas,

BORI CE: 05-178-036

यच्चापि कत्थसे राम बहुशः परिषत्सु वै
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु

MN DUTT: 03-248-062

यच्चापि कत्थसे परिवत्सरे
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु

M. N. Dutt: The boast that you have indulged in for a long time past, namely the entire body of Kshatriyas have been conquered by me alone, listen to the cause thereof.

BORI CE: 05-178-037

न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-248-063

न तदा जातवान् भीष्मः क्षत्रियो वापि मद्विधः
पश्चाज्जातानि तेजांसि तृणेषु ज्वलितं त्वया

M. N. Dutt: At that time Bhishma was not born not even a Kshatriya like myself, energetic beings were created afterwards, you consumed only straw.

BORI CE: 05-178-038

सोऽहं जातो महाबाहो भीष्मः परपुरंजयः
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः

MN DUTT: 03-248-064

यस्ते युद्धमयं दधैं कामं च व्यपनाशयेत्
सोऽहं जातो महाबाहो भीष्मः परपुरंजयः
व्यपनेष्यामि ते दर्प युद्धे राम न संशयः

M. N. Dutt: He, who will remove your boasts of velour and desire for war, is now born. He is myself, Bhishma, the subjugator of hostile cities and I shall destroy your pride in battle. There is no doubt about it.

Home | About | Back to Book 05 Contents | ← Chapter 177 | Chapter 179 →