Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 177

BORI CE: 05-177-001

भीष्म उवाच
एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो
उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः

MN DUTT: 03-248-001

भीष्म उवाच एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो
उवाच रुदती कन्यां चोदयन्तीं पुनः पुनः

M. N. Dutt: Bhishma said “O Rama, slay Bhishma, “having been thus addressed, my lord, he said to that weeping girl who urged him again and again.

BORI CE: 05-177-002

काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि
ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते

MN DUTT: 03-248-002

काश्ये न कामं गृह्णामि शस्त्रं वै वरवर्णिनि
ऋते ब्रह्मविदां हेतोः किमन्यत् करवाणि ते

M. N. Dutt: "O princess of Kashi, I do not take up arms from my own desire, O you of fair complexion, except at the bidding of those conversant with the Vedas; what else shall I do for you?

BORI CE: 05-177-003

वाचा भीष्मश्च शाल्वश्च मम राज्ञि वशानुगौ
भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः

MN DUTT: 03-248-003

वाचा भीष्मश्च शाल्वश्च मम राज्ञि वसानुगौ
भविष्यतोऽनवद्याङ्गि तत् करिष्यामि मा शुचः

M. N. Dutt: O Princess, both Bhishma and Shalva act up to my words and I shall accomplish this work, Do not grieve.

BORI CE: 05-177-004

न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भामिनि
ऋते नियोगाद्विप्राणामेष मे समयः कृतः

MN DUTT: 03-248-004

न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भाविनि
ऋते नियोगाद् विप्राणामेष मे समयः कृतः

M. N. Dutt: But I shall not on any account take up arms except at the bidding of regenerate persons; for this is the vow I have made.

BORI CE: 05-177-005

अम्बोवाच
मम दुःखं भगवता व्यपनेयं यतस्ततः
तत्तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम्

MN DUTT: 03-248-005

अम्बोवाच मम दुःखं भगवता व्यपनेयं यतस्ततः
तच्च भीष्मप्रसूतं मे तं जहीश्वर मा चिरम्

M. N. Dutt: Amba said By some means or other, my distress has its origin in Bhishma; slay him therefore without delay, my lord.

BORI CE: 05-177-006

राम उवाच
काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ
शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम

MN DUTT: 03-248-006

राम उवाच काशिकन्ये पुनर्बंहि भीष्मस्ते चरणावुभौ
शिरसा वन्दना.ऽपि ग्रहीयष्यति गिरा मम

M. N. Dutt: Rama said O princess of Kashi, I tell you again that thought Bhishma is worthy of your worship, he will, at my word, take up both your feet on his head.

BORI CE: 05-177-007

अम्बोवाच
जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम्
प्रतिश्रुतं च यदि तत्सत्यं कर्तुमिहार्हसि

MN DUTT: 03-248-007

अम्बोवाच जहि भीष्मं रणे राम गर्जन्तमसुरं यथा
समाहूतो रणे राम मम चेदिच्छसि प्रियम्
प्रतिश्रुतं च यदपि तत् सत्यं कर्तुमर्हसि

M. N. Dutt: Amba said Kill Bhishma in battle, O Rama, for he roars like an Asura, after challenging him to fight if you desire, what is pleasing to me, O Rama; besides it is proper that you should perform what you have promised.

BORI CE: 05-177-008

भीष्म उवाच
तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा
अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत्

MN DUTT: 03-248-008

भीष्म उवाच तयोः संवदतोरेवं राजन् रामाम्बयोस्तदा
ऋषिः परमधर्मात्मा इदं वचनमब्रवीत्

M. N. Dutt: Bhishma said While the two, Amba and Rama, were thus conversing together, the Rishi, of extremely virtuous soul, said these words:

BORI CE: 05-177-009

शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि
जहि भीष्मं रणे राम गर्जन्तमसुरं यथा

MN DUTT: 03-248-009

शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि
यदि भीष्मो रणे राम समाहूतस्त्वया मृधे

M. N. Dutt: This is not proper for you, O you of long arms, to abandon a girl who has taken refuge with you. If, O Rama, Bhishma being challenged by you in fight,

BORI CE: 05-177-010

यदि भीष्मस्त्वयाहूतो रणे राम महामुने
निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-248-010

निर्जितोऽस्मीति वा ब्रूयात् कुर्याद् वा वचनं तव
कृतमस्या भवेत् कार्यं कन्याया भृगुनन्दन

M. N. Dutt: Either says “I am vanquished" or acts !p to your words then the object of this lady will be fulfilled, O delighter of the Bhrigu race.

BORI CE: 05-177-011

कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन
वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो

BORI CE: 05-177-012

इयं चापि प्रतिज्ञा ते तदा राम महामुने
जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुतम्

BORI CE: 05-177-013

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि
ब्रह्मद्विड्भविता तं वै हनिष्यामीति भार्गव

BORI CE: 05-177-014

शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम्
न शक्ष्यामि परित्यागं कर्तुं जीवन्कथंचन

MN DUTT: 03-248-010

निर्जितोऽस्मीति वा ब्रूयात् कुर्याद् वा वचनं तव
कृतमस्या भवेत् कार्यं कन्याया भृगुनन्दन

MN DUTT: 03-248-011

वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो
इयं चापि प्रतिज्ञा ते तदा राम महामुने

MN DUTT: 03-248-012

जित्वा वै क्षत्रियान् सर्वान् ब्राह्मणेषु प्रतिश्रुता
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि

MN DUTT: 03-248-013

ब्रह्मद्विड भविता तं वै हनिष्यामीति भार्गव
शरणार्थं प्रपन्नानां भीतानां शरणार्थिनाम्

MN DUTT: 03-248-014

न शक्ष्यामि परित्यागं कर्तुं जीवन् कथंचन
यश्च कृत्स्नं रणे क्षत्रं विजेष्यति समागतम्

M. N. Dutt: Either says “I am vanquished" or acts !p to your words then the object of this lady will be fulfilled, O delighter of the Bhrigu race. And your promise, my lord, will be redeemed, At the time (of war with the Kshatriyas), this was your promise, O Rama, O great sage. Having conquered all the Kshatriyas at the time you made this promise to the Brahmanas. "If a Brahmana or a Kshatriya or a Vaishya or a Shudra in battle, Becomes the destroyer of a Brahmana I shall slay him" O you of Bhrigu's race, Then, who out of fear will take refuge with me, I shall never be able to abandon by any means so long I have some alive, even if a Kshatriyas comes to war with me.

BORI CE: 05-177-015

यश्च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम्
दृप्तात्मानमहं तं च हनिष्यामीति भार्गव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-177-016

स एवं विजयी राम भीष्मः कुरुकुलोद्वहः
तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन

MN DUTT: 03-248-015

दीप्तात्मानमहं तं च हनिष्यामीति भार्गव
स एवं विजयी राम भीष्मः कुरुकुलोद्वहः
तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन

M. N. Dutt: "I shall slay that one, of blazing self though he be" O you of Bhrigu's race. O Rama, that Bhishma, the supporter of the Kuru race, is even such, Fight with him in battle therefore, O Rama.

BORI CE: 05-177-017

राम उवाच
स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम
तथैव च करिष्यामि यथा साम्नैव लप्स्यते

MN DUTT: 03-248-016

राम उवाच स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम
तथैव च चरिष्यामि यथा साम्नैव लप्स्यते

M. N. Dutt: Rama said I remember the promise that I made before, O you best among the Rishis, but in this instance I shall act in such a way that I may gain my object by peaceful means.

BORI CE: 05-177-018

कार्यमेतन्महद्ब्रह्मन्काशिकन्यामनोगतम्
गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः

MN DUTT: 03-248-017

कार्यमेतन्महद् ब्रह्मन् काशिकन्यामनोगतम्
गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः

M. N. Dutt: This work, aimed at by the princess of Kashis, is indeed great, Taking this lady, I shall go myself there where he is.

BORI CE: 05-177-019

यदि भीष्मो रणश्लाघी न करिष्यति मे वचः
हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः

MN DUTT: 03-248-018

यदि भीष्मो रणश्लाघी न करिष्यति मे वचः
हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः

M. N. Dutt: If Bhishma, proud of his feats in war, does not act up to my commands I shall certainly slay that arrogant one.

BORI CE: 05-177-020

न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम्
कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे

MN DUTT: 03-248-019

न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम्
कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे

M. N. Dutt: The arrows, shot forth by me, do not stick in the body of living creatures (but pass clearly through them); it is known to you in the with the Kshatriyas.

BORI CE: 05-177-021

भीष्म उवाच
एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः
प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः

MN DUTT: 03-248-020

एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः
प्रयाणाय मतिं कृत्वा समुत्तस्थौ महातपाः

M. N. Dutt: Rama saying this, along with those conversant with Brahma, those great devotees rose up intending to depart.

BORI CE: 05-177-022

ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः
हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया

MN DUTT: 03-248-021

ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः
हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया

M. N. Dutt: Then those devotees, staying there for the night, performed their Homa and other ceremonies and went away with the desire of taking my life.

BORI CE: 05-177-023

अभ्यगच्छत्ततो रामः सह तैर्ब्राह्मणर्षभैः
कुरुक्षेत्रं महाराज कन्यया सह भारत

MN DUTT: 03-248-022

अभ्यगच्छत् ततो रामः सह तैब्रह्मवादिभिः
कुरुक्षेत्रं महाराज कन्यया सह भारत

M. N. Dutt: Then did Rama depart accompanied by those utters of Brahma, making for Kurukshetra, O great king, and taking that girl with him.

BORI CE: 05-177-024

न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम्
तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः

MN DUTT: 03-248-023

न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम्
तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः

M. N. Dutt: All of them, namely those great-souled ascetics with that foremost among the race of Bhrigu at their head, having reached the river Sarasvati, encamped there.

Home | About | Back to Book 05 Contents | ← Chapter 176 | Chapter 178 →