Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 176

BORI CE: 05-176-001

अकृतव्रण उवाच
दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि
प्रतिकर्तव्यमबले तत्त्वं वत्से ब्रवीहि मे

MN DUTT: 03-247-001

अकृतव्रण उवाच दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि
प्रतिकर्तव्यमबले तत् त्वं वत्से वदस्व मे

M. N. Dutt: Akritavrana said For which of these two sorrows do you desire a remedy, O lady. Tell me that truly, 0 child.

BORI CE: 05-176-002

यदि सौभपतिर्भद्रे नियोक्तव्यो मते तव
नियोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया

MN DUTT: 03-247-002

यदि सौभपतिर्भद्र नियोक्तव्यो मतस्तव नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया

M. N. Dutt: If in your opinion gentle lady, the lord of the Suabhas should be urged, the great-souled Rama, desirous of your good, will urge him.

BORI CE: 05-176-003

अथापगेयं भीष्मं तं रामेणेच्छसि धीमता
रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः

MN DUTT: 03-247-003

अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता
रणे विनिर्जितं द्रष्टुं कुर्यात् तदपि भार्गवः

M. N. Dutt: Or if you desire to see the blamable Bhishma vanquished in battle by the wise Rama, he, of Bhrigu's family, will do that too.

BORI CE: 05-176-004

सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते
यदत्रानन्तरं कार्यं तदद्यैव विचिन्त्यताम्

MN DUTT: 03-247-004

सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते
यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम्

M. N. Dutt: Hearing the words of Srinjaya, and of yours, O you of beautiful smiles, let what ought to be done this very day be settled.

BORI CE: 05-176-005

अम्बोवाच
अपनीतास्मि भीष्मेण भगवन्नविजानता
न हि जानाति मे भीष्मो ब्रह्मञ्शाल्वगतं मनः

MN DUTT: 03-247-005

अम्बोवाच अपनीताऽस्मि भीष्मेण भगवन्नविजानता
नाभिजानाति मे भीष्मो ब्रह्मन् शाल्वगतं मनः

M. N. Dutt: Amba said Led away I had been by Bhishma, but he knew not the true state of my feelings. Bhishma did not know, O Brahmana, that my mind learned towards Shalva.

BORI CE: 05-176-006

एतद्विचार्य मनसा भवानेव विनिश्चयम्
विचिनोतु यथान्यायं विधानं क्रियतां तथा

MN DUTT: 03-247-006

एतद् विचार्य मनसा भवानेतद् विनिश्चयम्
विचिनोतु यथान्यायं विधानं क्रियतां तथा

M. N. Dutt: Thinking of this in your mind you should settle about this; do what you think is just.

BORI CE: 05-176-007

भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनः
उभयोरेव वा ब्रह्मन्यद्युक्तं तत्समाचर

MN DUTT: 03-247-007

भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः
उभयोरेव वा ब्रह्मन् युक्त यत् तत् समाच

M. N. Dutt: Do that wish is just and reasonable towards that best among the Kurus and to the king Shalva or to both.

BORI CE: 05-176-008

निवेदितं मया ह्येतद्दुःखमूलं यथातथम्
विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः

MN DUTT: 03-247-008

निवेदितं मया ह्येतद् दुःखमूलं यथातथम्
विधानं तत्र भगवन् कर्तुमर्हसि युक्तितः

M. N. Dutt: The root of my distress, as it is, had now been submitted by me and it is proper that you should do in this matte what is reasonable.

BORI CE: 05-176-009

अकृतव्रण उवाच
उपपन्नमिदं भद्रे यदेवं वरवर्णिनि
धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम

MN DUTT: 03-247-009

अकृतव्रण उवाच उपपन्नमिदं भद्रे यदेवं वरवर्णिनि
धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम

M. N. Dutt: Akritavrana said It is indeed praiseworthy, gentle lady, that you are speaking these words with your eye towards virtue, O you of fair complexion; listen to these words of mine.

BORI CE: 05-176-010

यदि त्वामापगेयो वै न नयेद्गजसाह्वयम्
शाल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः

MN DUTT: 03-247-010

यदि त्वामापगेयो वै न नयेद् गजसाह्वयम्
शाल्वस्त्वां शिरसा भीरु गृह्णीयाद् रामचोदितः

M. N. Dutt: If the blamable one had not led you to the city called after the elephant, Shalva would have accepted you, O timid lady, with his head bowed down, urged by Rama.

BORI CE: 05-176-011

तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि
संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे

MN DUTT: 03-247-011

तेन त्वं निर्जिता भद्रे यस्मानीताऽसि भाविनि
संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे

M. N. Dutt: But since you, gentle lady, had been taken away by him after gaining a victory, O romantic lady, the king Shalva has therefore doubts in you, o you of beautiful waist.

BORI CE: 05-176-012

भीष्मः पुरुषमानी च जितकाशी तथैव च
तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया

MN DUTT: 03-247-012

भीष्मः पुरुषमानी च जितकाशी तथैव च
युक्ता भीष्मे कारयितुं तव

M. N. Dutt: Bhishma is proud of his bravery and success and therefore it stands to reason that your remedy lies in Bhishma.

BORI CE: 05-176-013

अम्बोवाच
ममाप्येष महान्ब्रह्मन्हृदि कामोऽभिवर्तते
घातयेयं यदि रणे भीष्ममित्येव नित्यदा

MN DUTT: 03-247-013

अम्बोवाच ममाप्येष सदा ब्रह्मन् हृदि कामोऽमिवर्तते
घातयेयं यदि रणे भीष्ममित्येव नित्यदा

M. N. Dutt: Amba said This desire has ever obtained in my heart. O Brahmana, that I would have but Bhishma slain in battle.

BORI CE: 05-176-014

भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि
प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता

MN DUTT: 03-247-014

भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि
प्रशाधि तं महाबाहो यत्कृतेहं सुदुःखिता

M. N. Dutt: Whoever is blamable, Bhishma to the king of the Shalvas, punish him who has brought about this great distress, O you of long arms.

BORI CE: 05-176-015

भीष्म उवाच
एवं कथयतामेव तेषां स दिवसो गतः
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता

MN DUTT: 03-247-015

भीष्म उवाच एवं कथयतामेव तेषां स दिवसो गतः
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता

M. N. Dutt: Bhishma said The day passed away while they were conversing on this as also the night which was marked by pleasant breezes that were neither too hot nor too cold, O chief among the Bharatas.

BORI CE: 05-176-016

ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा
शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः

MN DUTT: 03-247-016

ततो रामः प्रादुरासीत् प्रज्वलन्निव तेजसा
शिष्यैः परिवृतो राजन् जटाचीरधरो मुनिः

M. N. Dutt: Then did Rama come there as if blazing with energy, the anchorite having matted hairs wearing deer skin was surrounded by his disciples.

BORI CE: 05-176-017

धनुष्पाणिरदीनात्मा खड्गं बिभ्रत्परश्वधी
विरजा राजशार्दूल सोऽभ्ययात्सृञ्जयं नृपम्

MN DUTT: 03-247-017

धनुष्पाणिरदीनात्मा खङ्गं बिभ्रत् परश्वधी
विरजा राजशार्दूल सृञ्जयं सोऽभ्ययानृपम्

M. N. Dutt: The great-souled one came, bow in hand, and holding a sword and battle-axe; and the sinless one approached that ruler of men, Srinjaya, O best among kings.

BORI CE: 05-176-018

ततस्तं तापसा दृष्ट्वा स च राजा महातपाः
तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी

MN DUTT: 03-247-018

ततस्तं तापसा दृष्ट्वा स च राजा महातपाः
तस्थुः प्राञ्चलयो राजन् सा च कन्या तपस्विनी

M. N. Dutt: Seeing him the ascetics and the king of great asceticism stood up with clasped hands; so also did that girl.

BORI CE: 05-176-019

पूजयामासुरव्यग्रा मधुपर्केण भार्गवम्
अर्चितश्च यथायोगं निषसाद सहैव तैः

MN DUTT: 03-247-019

पूजयामासुरव्यचा मधुपर्केण भार्गवम्
अर्चितश्च यथान्यायं न पिसाद सहैव तैः

M. N. Dutt: Earnestly they adored him of the Bhrigu race, with honey and curds and being duly honored he sat down with them.

BORI CE: 05-176-020

ततः पूर्वव्यतीतानि कथयेते स्म तावुभौ
सृञ्जयश्च स राजर्षिर्जामदग्न्यश्च भारत

MN DUTT: 03-247-020

ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ
आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत

M. N. Dutt: Then the two Srinjaya and the son of Jamadagna, sat together conversing on past matters.

BORI CE: 05-176-021

ततः कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम्
उवाच मधुरं काले रामं वचनमर्थवत्

MN DUTT: 03-247-021

तथा कथान्ते राजर्षि गुश्रेष्ठं महाबलम्
उवाच मधुरं काले रामं वचनमर्थवत्

M. N. Dutt: At the end of their discourse, the royal sage in proper time said these sweet words pregnant with meaning to Rama, the foremost in the race of Bhrigu, endued with great strength.

BORI CE: 05-176-022

रामेयं मम दौहित्री काशिराजसुता प्रभो
अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद

MN DUTT: 03-247-022

रामेयं मम दौहित्री काशिराजसुता प्रभो
अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद

M. N. Dutt: O Rama this is my grand daughter, the daughter of the king of the Kashis, my lord; hear what she has to say and settle what can be done for her, O you skillful in deeds.

BORI CE: 05-176-023

परमं कथ्यतां चेति तां रामः प्रत्यभाषत
ततः साभ्यगमद्रामं ज्वलन्तमिव पावकम्

MN DUTT: 03-247-023

परमं कथ्यतां चेति तां रामः प्रत्यभाषत
तत: साभ्यगमद् रामं ज्वलन्तमिव पावकम्

M. N. Dutt: Rama said to her, “Repeat your grand story"; thereupon she said to Rama who was blazing like fire.

BORI CE: 05-176-024

सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता

MN DUTT: 03-247-024

ततोऽभिवाद्य चरणौ रामस्य शिरसा शुभौ
स्पृष्ट्वा पद्मदलामाभ्यां पाणिभ्यामग्रतः स्थिता

M. N. Dutt: Saluting the holy feet of Rama with her head she touched them with her lotus like hands and stood in front of him.

BORI CE: 05-176-025

रुरोद सा शोकवती बाष्पव्याकुललोचना
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम्

MN DUTT: 03-247-025

सरोद सा शोकवती बाष्पव्याकुललोचना
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम्

M. N. Dutt: Being stricken with grief she wept aloud and with her eyes bathed in tears she betook herself to the refuge of the delighter of Bhrigu's race who was of a worthy refuge.

BORI CE: 05-176-026

राम उवाच
यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे
ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव

MN DUTT: 03-247-026

राम उवाच यथा त्वं सृञ्जयस्यास्य तथा मे त्वं नृपात्मजे
ब्रूहि यत् ते मनोदुःखं करिष्ये वचनं तव

M. N. Dutt: Rama said You are the same to me, O princess, as you are to Srinjaya; speak out the grief you have in your mind, I shall act up to your words.

BORI CE: 05-176-027

अम्बोवाच
भगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रत
शोकपङ्कार्णवाद्घोरादुद्धरस्व च मां विभो

MN DUTT: 03-247-027

अम्बोवाच भगवशरणं त्वाद्य प्रपन्नाऽस्मि महाव्रतम्
शोकपङ्कार्णवान्मग्नां घोरादुद्धर मां विभो

M. N. Dutt: Amba said My lord, I be take myself now to your refuge for you are of great vows, Tell me, my lord, who am fallen into the mire of grief and liberate me from the heavy calamity.

BORI CE: 05-176-028

भीष्म उवाच
तस्याश्च दृष्ट्वा रूपं च वयश्चाभिनवं पुनः
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत्

MN DUTT: 03-247-028

भीष्म उवाच तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत्

M. N. Dutt: Bhishma said Seeing her beauty and again her youthful person and her extreme delicacy of mold, Rama became engaged in deep thought.

BORI CE: 05-176-029

किमियं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमः
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः

MN DUTT: 03-247-029

किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः

M. N. Dutt: "What shall this one say?" So thought Bhrigu; thinking thus Rama was silent for a long time filled with pity.

BORI CE: 05-176-030

कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता
सर्वमेव यथातत्त्वं कथयामास भार्गवे

MN DUTT: 03-247-030

कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता
सर्वमेव यथातत्त्वं कथयामास भार्गवे

M. N. Dutt: The lady, of sweet smiles being again asked to recite her story, said everything as had happened to him of Bhrigu's race.

BORI CE: 05-176-031

तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम्

MN DUTT: 03-247-031

तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा
उवाच ता वरारोहां निश्चित्यार्थविनिश्चयम्

M. N. Dutt: The son of Jamadagni too hearing those words of the princess first settled as to what he should do and then said to her of beautiful hips.

BORI CE: 05-176-032

प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि
करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः

MN DUTT: 03-247-032

राम उवाच प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भाविनि
करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः

M. N. Dutt: Rama said O beautiful lady, I shall send words to that foremost among the Kurus, Bhishma, and that ruler among men. Hearing them will do, my bidding.

BORI CE: 05-176-033

न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः
धक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा

MN DUTT: 03-247-033

न चेत् करिष्यति वचो मयोक्तं जाह्नवीसुतः
धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा

M. N. Dutt: If the son of Jahnavi does not do what I say then shall I consume him in battle, O gentle lady, along with his ministers, by the blaze of my weapons.

BORI CE: 05-176-034

अथ वा ते मतिस्तत्र राजपुत्रि निवर्तते
तावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि

MN DUTT: 03-247-034

अथवा ते मतिस्तत्र राजपुत्रि न वर्तते
यावच्छाल्वपतिं वीरं योजनयाम्यत्र कर्माणि

M. N. Dutt: If, O princess, you are not of that opinion, I shall urge that hero, the king of the Shalvas, to the present matter.

BORI CE: 05-176-035

अम्बोवाच
विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन
शाल्वराजगतं चेतो मम पूर्वं मनीषितम्

MN DUTT: 03-247-035

अम्बोवाच विसर्जिताऽहं भीष्मेण श्रुत्वैव भृगुनन्दन
शाल्वराजगतं भावं मम पूर्वं मनीषितम्

M. N. Dutt: Amba said O delighter of Bhrigu's race, I had been dismissed by Bhishma as soon as he heard that my mind already had been to the king of the Shalvas.

BORI CE: 05-176-036

सौभराजमुपेत्याहमब्रुवं दुर्वचं वचः
न च मां प्रत्यगृह्णात्स चारित्रपरिशङ्कितः

MN DUTT: 03-247-036

सौमराजमुपेत्याहमवोचं दुर्वचं वचः
न च मां प्रत्यगृह्णात् स चारित्र्यपरिशङ्कितः

M. N. Dutt: Approaching then the king of Saubha I addressed him in improper words, but he did not accept me being suspicious of my character.

BORI CE: 05-176-037

एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि

MN DUTT: 03-247-037

एतत् सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि

M. N. Dutt: Thinking on all this, it is proper should think of the means of remedying this by your own knowledge, O delighter of Bhrigu's that you race.

BORI CE: 05-176-038

ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः
येनाहं वशमानीता समुत्क्षिप्य बलात्तदा

MN DUTT: 03-247-038

मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः
येनाहं वशमानीता समुक्षिप्य बलात् तदा

M. N. Dutt: The root of this distress of mine is Bhishma of great vows, since by him was I brought under subjection taking me up by force.

BORI CE: 05-176-039

भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम्
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम्

MN DUTT: 03-247-039

भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम्
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम्

M. N. Dutt: Slay Bhishma, O you of long arms, for it is by his doings that I am fallen into such distress, O you foremost among the race of Bhrigu, and that I continue in this growing distress.

BORI CE: 05-176-040

स हि लुब्धश्च मानी च जितकाशी च भार्गव
तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ

MN DUTT: 03-247-040

स हि लुब्धश्च नीचश्च जितकाशी च भार्गव
तस्मात् प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयाऽघ

M. N. Dutt: He is covetous, mean, spirited, and boastful of success, O you of Bhrigu's race; therefore is it reasonable that you should take revenge on him, O sinless one.

BORI CE: 05-176-041

एष मे ह्रियमाणाया भारतेन तदा विभो
अभवद्धृदि संकल्पो घातयेयं महाव्रतम्

MN DUTT: 03-247-041

एष मे क्रियमाणाया भारतेन तदा विभो
अभवद्भदि संकल्पो घातयेयं महाव्रतम्

M. N. Dutt: When I was being taken away by Bharata, my lord, I made this resolution in my heart, namely, that I should cause this one of great vows to be slain.

BORI CE: 05-176-042

तस्मात्कामं ममाद्येमं राम संवर्तयानघ
जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः

MN DUTT: 03-247-042

तस्मात् कामं ममायेमं राम सम्पादयानघ
जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः

M. N. Dutt: Therefore do you fulfill this desire of mine, O sinless Rama; slay Bhishma, O you of long arms, as Purandara slew Vritra.

Home | About | Back to Book 05 Contents | ← Chapter 175 | Chapter 177 →