Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 175

BORI CE: 05-175-001

होत्रवाहन उवाच
रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने
उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम्

MN DUTT: 03-246-001

होत्रवाहन उवाच रामं द्रक्ष्यसि भद्रे त्वं जामदग्न्यं महावने
उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम्

M. N. Dutt: Hotravahana said “You will see Rama, the son of Jamadagni, devoted to truth and endued with great strength in the great forest, practicing hard asceticism.

BORI CE: 05-175-002

महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यमुपासते
ऋषयो वेदविदुषो गन्धर्वाप्सरसस्तथा

MN DUTT: 03-246-002

महेन्द्रं वै गिरिश्रेष्ठं रामो नित्यमुपास्ति ह
ऋषयो वेदविद्वांसो गन्धर्वाप्सरसस्तथा

M. N. Dutt: Rama ever dwells on that highest among the mountains, called Mahendra. Rishis conversant with the Vedas and Gandharavas and Apsaras also live there.

BORI CE: 05-175-003

तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम
अभिवाद्य पूर्वं शिरसा तपोवृद्धं दृढव्रतम्

MN DUTT: 03-246-003

तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम
अभिवाद्य च तं मूर्धां तपोवृद्धं दृढव्रतम्

M. N. Dutt: Go there and may you fare well. Tell him these words of mine after saluting that old devotee of firm vows by bowing down your head.

BORI CE: 05-175-004

ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम्
मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति

MN DUTT: 03-246-004

ब्रूयाचैनं पुनर्भद्रे यत् ते कार्यं मनीषितम्
मयि संकीतिते रामः सर्वं तत् ते करिष्यति

M. N. Dutt: Tell him what you want, gentle ladyhearing my name Rama will do all you ask of him.

BORI CE: 05-175-005

मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः

MN DUTT: 03-246-005

मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः

M. N. Dutt: Rama is my friend, child, and he is my well-wisher and is highly pleased with me that hero, the son Jamadagni and the foremost of all wielders of weapons.

BORI CE: 05-175-006

एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने
अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः

MN DUTT: 03-246-006

एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने
अकृतव्रणः प्रादुरासीद् रामस्यानुचरः प्रियः

M. N. Dutt: While Hotravahana that ruler of the earth was thus speaking to that girl, the devoted follower of Rama, Akritavrana, presented himself there.

BORI CE: 05-175-007

ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः
स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः

MN DUTT: 03-246-007

ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः
स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः

M. N. Dutt: Then did all those Rishis by thousands as also Hotravahana, the king of the Srinjayas, old in years, stand up.

BORI CE: 05-175-008

ततः पृष्ट्वा यथान्यायमन्योन्यं ते वनौकसः
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम्

MN DUTT: 03-246-008

ततो दृष्ट्वा कृतातिथ्यमन्योन्यं ते वनौकसः
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम्

M. N. Dutt: Seeing him those dwellers of the forest united together did him the rites of hospitality and then sat down surrounding him, O chief among the Bharatas.

BORI CE: 05-175-009

ततस्ते कथयामासुः कथास्तास्ता मनोरमाः
कान्ता दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः

MN DUTT: 03-246-009

ततस्ते कथयामासुः कथास्तास्ता मनोरमाः
धन्या दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः

M. N. Dutt: Then they began to converse cheerfully and delightfully on subjects that delighted one's heart and which were blessed and divine, O chief among kings.

BORI CE: 05-175-010

ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम्

MN DUTT: 03-246-010

ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः
राम श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम्

M. N. Dutt: Then at the end of the conversation, the royal sage Hotravahana, endued with a large soul, asked Akritavrana about Rama the foremost among the great Rishis.

BORI CE: 05-175-011

क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान्
अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः

MN DUTT: 03-246-011

क्व सम्प्रति महाबाहो जामदग्न्यः प्रतापवान्
अकृतव्रण शक्यो वै दुष्टुं वेदविदां वरः

M. N. Dutt: “Where can I see at present the mighty son of Jamadagni, O you of long arms, 0 Akritavrana, that foremost among those conversant with the Vedas.

BORI CE: 05-175-012

अकृतव्रण उवाच
भवन्तमेव सततं रामः कीर्तयति प्रभो
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव

MN DUTT: 03-246-012

अकृतव्रण उवाच भवन्तमेव सततं रामः कीर्तयति प्रभो
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव

M. N. Dutt: Akritavrana said Rama ever speaks of you, my lord, saying: The royal sage Srinjaya, that ruler of the earth, is my dear friend.

BORI CE: 05-175-013

इह रामः प्रभाते श्वो भवितेति मतिर्मम
द्रष्टास्येनमिहायान्तं तव दर्शनकाङ्क्षया

MN DUTT: 03-246-013

इह रामः प्रभाते श्वो भवितेति मतिर्मम
द्रष्टास्येनमिहायान्तं तवं दर्शनकाझ्या

M. N. Dutt: I think Rama will be here on the morrow. You will see him come here owing to your desire for seeing him.

BORI CE: 05-175-014

इयं च कन्या राजर्षे किमर्थं वनमागता
कस्य चेयं तव च का भवतीच्छामि वेदितुम्

MN DUTT: 03-246-014

इयं च कन्या राजर्षे किमर्थं वनमागता
कस्य चेयं तव च का भवतीच्छामि वेदितुम्

M. N. Dutt: O royal sage, why is the lady come to the forest, whose daughter is she and what is she to you? I desire to know it.

BORI CE: 05-175-015

होत्रवाहन उवाच
दौहित्रीयं मम विभो काशिराजसुता शुभा
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ

MN DUTT: 03-246-015

होत्रवाहन उवाच दौहित्रीयं मम विभो काशिराजसुता प्रिया
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ

M. N. Dutt: Hotravahana said She is my grand child, my lord, the beloved daughter of the king of the Kashis. O sinless one, she was desirous of choosing her own husband along with her two sisters.

BORI CE: 05-175-016

इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता
अम्बिकाम्बालिके त्वन्ये यवीयस्यौ तपोधन

MN DUTT: 03-246-016

इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता
अम्बिकाम्बालिके कन्ये कनीयस्यौ तपोधन

M. N. Dutt: This eldest daughter of the ruler of the Kashis is known as Amba and, O you whose only wealth is devotion, his two younger daughters are called Ambika and Ambalika.

BORI CE: 05-175-017

समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत्
कन्यानिमित्तं ब्रह्मर्षे तत्रासीदुत्सवो महान्

MN DUTT: 03-246-017

समेतं पार्थिवं क्षत्रं काशिपूर्यां ततोऽभवत्
कन्यानिमित्तं विप्रर्षे तत्रासीदुत्सवो महान्

M. N. Dutt: Then was there assembled in the city of Kashi, the entire body of Kshatriya rulers of the earth and there were great rejoicing there, O regenerate Rishi of those princes.

BORI CE: 05-175-018

ततः किल महावीर्यो भीष्मः शांतनवो नृपान्
अवाक्षिप्य महातेजास्तिस्रः कन्या जहार ताः

MN DUTT: 03-246-018

ततः किल महावीर्यो भीष्मः शान्तनवो नृपान्
अधिक्षिप्य महातेजास्तिस्रः कन्या जहारताः

M. N. Dutt: Then did Bhishma, the son of Shantanu, endued with great heroism and energy overthrowing all those rulers of the earth, take away the three girls by force.

BORI CE: 05-175-019

निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम्
आजगाम विशुद्धात्मा कन्याभिः सह भारत

MN DUTT: 03-246-019

निर्जित्य पृथिवीपालानथं भीष्मो गजाह्वयम्
आजगाम विशुद्धात्मा कन्याभिः सह भारतः

M. N. Dutt: Bhishma of sinless soul, having conquered those rulers of the earth came to the city called after the elephant in company with those girls, OBharata.

BORI CE: 05-175-020

सत्यवत्यै निवेद्याथ विवाहार्थमनन्तरम्
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः

MN DUTT: 03-246-020

सत्यवत्यै निवेद्याथ विवाहं समनन्तरम्
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः

M. N. Dutt: That lord after submitting the case to Satyavati ordered for the wedding of his brother Vichitravirya.

BORI CE: 05-175-021

ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम्
अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ

MN DUTT: 03-246-021

तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम्
अब्रवीत् तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ

M. N. Dutt: This girl, seeing all the arrangements made for the wedding, said there to the son of Ganga in the midst of his councillors, O best among the twice-born.

BORI CE: 05-175-022

मया शाल्वपतिर्वीर मनसाभिवृतः पतिः
न मामर्हसि धर्मज्ञ परचित्तां प्रदापितुम्

MN DUTT: 03-246-022

मया शाल्वपतिर्वीरो मनसाभिवृतः पतिः
न मामर्हसि धर्मज्ञ दातुं भ्रात्रेऽन्यमानसाम्

M. N. Dutt: The heroic king of Shalva has been chosen by me as my husband; O you conversant with virtue, it is not proper that you should give me, who am desirous of another, up in your brother.

BORI CE: 05-175-023

तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः

MN DUTT: 03-246-023

तच्छ्रुत्वा वचनं भीष्मः सम्मन्त्र्य सह मन्त्रिभिः
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः

M. N. Dutt: Bhishma, hearing those words and consulting with his ministers, came to a decision and following the opinion of Satyavati sent her away,

BORI CE: 05-175-024

अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः
कन्येयं मुदिता विप्र काले वचनमब्रवीत्

MN DUTT: 03-246-024

अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः
कन्येयं मुदिता तत्र काले वचनमब्रवीत्

M. N. Dutt: Permitted by Bhishma this girl rejoicing went to Shalva the lord of Saubha in due time and said these words:

BORI CE: 05-175-025

विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय
मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ

MN DUTT: 03-246-025

विसर्जिताऽस्मि भीष्मेण धर्मं मां प्रतिपादय
मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ

M. N. Dutt: I have been dismissed by Bhishma; act righteously towards me for you had before been chosen by me as my husband, O best among the rulers of the earth.

BORI CE: 05-175-026

प्रत्याचख्यौ च शाल्वोऽपि चारित्रस्याभिशङ्कितः
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम्

MN DUTT: 03-246-026

प्रत्याचख्यौ च शाल्वोऽस्याश्चारित्रस्याभिशङ्कितः
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम्

M. N. Dutt: Shalva, however being suspicious about her character, rejected her and she, coming to this hermitage, has become greatly bent on practicing asceticism.

BORI CE: 05-175-027

मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते

MN DUTT: 03-246-027

मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते

M. N. Dutt: She was recognized by me owing to her describing her parentage and she thinks Bhishma as the origin of this calamity of hers.

BORI CE: 05-175-028

अम्बोवाच
भगवन्नेवमेवैतद्यथाह पृथिवीपतिः
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः

MN DUTT: 03-246-028

अम्बोवाच भगवन्नेवमेवेह यथाऽऽह पृथिवीपतिः
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः

M. N. Dutt: Amba said O lord, it is even as this ruler of the earth has said; the progenitor of my mother's self is this Hotravahana of the Srinjaya race.

BORI CE: 05-175-029

न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन
अवमानभयाच्चैव व्रीडया च महामुने

MN DUTT: 03-246-029

न झुत्सहे स्वनगरं प्रतियातुं तपोधन
अपमानभयाच्चैव व्रीडया च महामुने

M. N. Dutt: I do not desire to go back to my father's city, O you whose wealth consists in asceticism, from fear of disgrace and out of shame, O great Muni.

BORI CE: 05-175-030

यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम
तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः

MN DUTT: 03-246-030

यत् तु मां भगवान् रामो वक्ष्यति द्विजसत्तम
तन्मे कार्यतमं कार्यमिति मे भगवन् मतिः

M. N. Dutt: 0 best among the twice-born, it is my opinion that what the lord Rama points out to me would be my supreme duty, my lord.

Home | About | Back to Book 05 Contents | ← Chapter 174 | Chapter 176 →