Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 174

BORI CE: 05-174-001

भीष्म उवाच
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा
तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः

MN DUTT: 03-245-001

भीष्म उवाच ततस्ते तपासाः सर्वे कार्यवन्तोऽभवंस्तदा
तां कन्यां चिन्तयन्तस्ते किं कार्यमिति धर्मिणः

M. N. Dutt: Bhishma said Then did all those anchorites engage themselves in their respective duties and those virtuous ones thought as to what they should do for that lady.

BORI CE: 05-174-002

केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः
केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः

MN DUTT: 03-245-002

केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः
केचिदस्मदुपालम्भे मतिं चक्रुर्हि तापसाः

M. N. Dutt: Some among them then said “Let us take her to her father's place," and some of the anchorites thought of finding fault with ourselves.

BORI CE: 05-174-003

केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा

MN DUTT: 03-245-003

केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे
नेति केचिद् व्यवस्यन्ति प्रत्याख्याता हि तेन सा

M. N. Dutt: Some thought of going to the king of the Shalvas and ask him to accept the girl: some said 'nay' to this proposal for she was rejected by him.

BORI CE: 05-174-004

एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः
पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः

MN DUTT: 03-245-004

एवं गते तु किं शक्यं भद्रे कर्तुं मनीषिभिः
पुनरूचुश्च तां सर्वे तापसाः संशितव्रताः

M. N. Dutt: Then did all those anchorites say again to her:-It being so, gentle lady, what can these anchorites do for you, endued with intelligence and self-control though they are?

BORI CE: 05-174-005

अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम्

MN DUTT: 03-245-005

अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः
इतो गच्छस्व भनं ते पितुरेव निवेशनम्

M. N. Dutt: There is no need for you to roam about in these woods: Listen to wards that are of benefit to you and go hence to your father's place; may you fare well.

BORI CE: 05-174-006

प्रतिपत्स्यति राजा स पिता ते यदनन्तरम्
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता

MN DUTT: 03-245-006

प्रतिपत्स्यति राजा स पिता ते यदनन्तरम्
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता

M. N. Dutt: The king, your father, will do what is proper for you and, O blessed lady, you will live there in happiness, endued with all accomplishments as you are.

Corresponding verse not found in BORI CE

MN DUTT: 03-245-007

न च तेऽन्या गतिाय्या भवेद् भद्रे यथा पिता
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि

M. N. Dutt: There is no other proper refuge for you, O gentle lady, save your father; for either the father or the husband is the refuge of a woman, O you or fair complexion.

BORI CE: 05-174-007

पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि
गतिः पतिः समस्थाया विषमे तु पिता गतिः

BORI CE: 05-174-008

प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः
राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि

BORI CE: 05-174-009

भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे

MN DUTT: 03-245-007

न च तेऽन्या गतिाय्या भवेद् भद्रे यथा पिता
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि

MN DUTT: 03-245-008

गतिः पतिः समस्थाया विषमे च पिता गतिः
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः

MN DUTT: 03-245-009

राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि

MN DUTT: 03-245-010

आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गुहे
ततस्त्वन्येऽब्रुवन् वाक्यं तापसास्तां तपस्विनीम्

M. N. Dutt: There is no other proper refuge for you, O gentle lady, save your father; for either the father or the husband is the refuge of a woman, O you or fair complexion. A husband is a woman's refuge under smoother circumstances and in a difficult situation a father is the refuge; roaming about is a hard task, especially for those brought up in luxury. Being a princess, you are naturally delicate, O romantic lady; there are many disadvantages, O you of beautiful complexion, In a life in the hermitage while there will be none in your father's place. Then did other anchorites say to that female devotee these

BORI CE: 05-174-010

ततस्तु तेऽब्रुवन्वाक्यं ब्राह्मणास्तां तपस्विनीम्
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने
प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः

MN DUTT: 03-245-011

त्वामिहैकाकिनी दृष्ट्वा निर्जने गहने वने
प्रार्थयिष्यन्ति राजानस्तस्मान्मैवं मनः कृथाः

M. N. Dutt: Seeing yourself alone in these dreary and solitary woods kings will court you; therefore do not set your heart on such a life.

BORI CE: 05-174-011

अम्बोवाच
न शक्यं काशिनगरीं पुनर्गन्तुं पितुर्गृहान्
अवज्ञाता भविष्यामि बान्धवानां न संशयः

MN DUTT: 03-245-012

अम्बोवाच न शक्यं काशिनगरं पुनर्गन्तुं पितुर्ग्रहान्
अवज्ञाता भविष्यामि बान्धवानां न संशयः

M. N. Dutt: Amba said I cannot go to the city of Kashi to my father's place for I shall doubtless to disgraced by my friends.

BORI CE: 05-174-012

उषिता ह्यन्यथा बाल्ये पितुर्वेश्मनि तापसाः
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम
तपस्तप्तुमभीप्सामि तापसैः परिपालिता

MN DUTT: 03-245-013

उषिताऽस्मि तथा बाल्ये पितुर्वेश्मनि तापसाः
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम
तपस्तप्तुमभीप्सामि तापसैः परिरक्षिता

M. N. Dutt: O ascetics, in my childhood did I live in my father's place but now I shall not go where my father is; may you fare well.

BORI CE: 05-174-013

यथा परेऽपि मे लोके न स्यादेवं महात्ययः
दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः

MN DUTT: 03-245-014

यथा परेऽपि मे लोके न स्यादेवं महात्ययः
दौर्भाग्यं तापसश्रेष्ठास्तस्मात् तप्स्याम्यहं तपः

M. N. Dutt: I desire to practice asceticism protected by anchorites so that in the next world too I may not meet with such dire calamities. O foremost among ascetics, therefore am I desirous of practicing asceticism.

BORI CE: 05-174-014

भीष्म उवाच
इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा
राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः

MN DUTT: 03-245-015

भीष्म उवाच इत्येवं तेषु विप्रेषु चिन्तयत्सु यथातथम्
राजर्षिस्तद् वनं प्राप्तस्तपस्वी होत्रवाहनः

M. N. Dutt: Bhishma said While those regenerate persons were thus thinking of the merit of the case, the royal sage Hotravahana came into that forest.

BORI CE: 05-174-015

ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम्
पूजाभिः स्वागताद्याभिरासनेनोदकेन च

MN DUTT: 03-245-016

ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम्
पूजाभिः स्वागताधाभिरासनेनोदकेन च

M. N. Dutt: Then did all those ascetics worship that ruler of men and welcome him with their greetings, seat and water.

BORI CE: 05-174-016

तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः

MN DUTT: 03-245-017

तस्योपविष्टस्य सतो विश्रान्तस्योपशृण्वतः
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः

M. N. Dutt: Then did those dwellers of the forest again address that lady in the hearing of that sage after he had taken his seat and rested himself a little.

BORI CE: 05-174-017

अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत
स वेपमान उत्थाय मातुरस्याः पिता तदा
तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-245-018

अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत
राजर्षिः स महातेजा बभूवोद्विग्नमानसः
पिता तदा

M. N. Dutt: Hearing those words of Amba, the daughter of the king of the Kashis, O Bharata, that royal sage of great energy became filled with pity.

Corresponding verse not found in BORI CE

MN DUTT: 03-245-019

तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः
राजर्षिः कृपयाऽऽविष्टो महात्मा होत्रवाहनः

M. N. Dutt: That king of great austerities, the greatsouled royal sage Hotravahana, seeing her and hearing her speak in that way, became filled with pity.

Corresponding verse not found in BORI CE

MN DUTT: 03-245-020

स वेपमान उत्थाय मातुस्तस्याः तां कन्यामङ्कमारोप्य पर्यश्वासयत् प्रभो

M. N. Dutt: The father of her mother then rose trembling (with rage) and placing her on his lap began to comfort her.

BORI CE: 05-174-018

स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत्

MN DUTT: 03-245-021

स तामपृच्छत् कात्स्येन व्यसनोत्पत्तिमादितः
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत्

M. N. Dutt: He asked her the story of her wrongs from its origin and in detail and she too submitted to him everything as it had happened in detail.

BORI CE: 05-174-019

ततः स राजर्षिरभूद्दुःखशोकसमन्वितः
कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः

MN DUTT: 03-245-022

ततः स राजर्षिरभूद् दुःखशोकसमन्वितः
कार्यः च प्रतिपेदे तन्मनसा सुमहातपाः

M. N. Dutt: Then was that royal sage filled with grief and distress and that one of great asceticism resolved, within himself, on his course of action.

BORI CE: 05-174-020

अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः
मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम्

MN DUTT: 03-245-023

अब्रवीद् वेषमानश्च कन्यामाः सुदुःखितः
मा गाः पितुर्गृहं भद्रे मातुस्ते जनको ह्यहम्

M. N. Dutt: Trembling, he said to that distressed and sorrowful girl: "Do not go to your father's place, gentle lady. I am the father of your mother.

BORI CE: 05-174-021

दुःखं छेत्स्यामि तेऽहं वै मयि वर्तस्व पुत्रिके
पर्याप्तं ते मनः पुत्रि यदेवं परिशुष्यसि

MN DUTT: 03-245-024

दुःखं छिन्द्यामहं ते वै मयि वर्तस्व पुत्रिके
पर्याप्तं ते मनो वत्से यदेवं परिशुष्यसि

M. N. Dutt: I shall remove your sorrow, depend on me, dear daughter. You have enough of grief, child, since you are so lean.

BORI CE: 05-174-022

गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम्
रामस्तव महद्दुःखं शोकं चापनयिष्यति
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः

MN DUTT: 03-245-025

गच्छ मद्वचनाद् रामं जामदग्न्यं तपस्विनम्
रामस्ते सुमहद् दुःखं शोकं चैवापनेष्यति

M. N. Dutt: By my advice go to the ascetic Rama, the son of Jamadagni. Rama will remove this heavy and horrible grief of yours.

Corresponding verse not found in BORI CE

MN DUTT: 03-245-026

हनिष्यति रणे भीष्मं न करिष्यति चेद् वचः
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम्

M. N. Dutt: He will slay Bhishma in battle if he does not act up to his words; go to him, that foremost of the Bhrigu race, who, in energy, is equal to the fire that rages at the time of the universal destruction.

BORI CE: 05-174-023

तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम्
प्रतिष्ठापयिता स त्वां समे पथि महातपाः

BORI CE: 05-174-024

ततस्तु सस्वरं बाष्पमुत्सृजन्ती पुनः पुनः
अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम्

MN DUTT: 03-245-026

हनिष्यति रणे भीष्मं न करिष्यति चेद् वचः
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम्

MN DUTT: 03-245-027

प्रतिष्ठापयिता स त्वां समे पथि महातपाः
ततस्तु सुखरं बाष्पमुत्सृजन्ती पुनः पुनः

MN DUTT: 03-245-028

अब्रवीत् पितरं मातुः सा तदा होत्रवाहनम्
अभिवादयित्वा शिरसा गमिष्ये तव शासनात्

M. N. Dutt: He will slay Bhishma in battle if he does not act up to his words; go to him, that foremost of the Bhrigu race, who, in energy, is equal to the fire that rages at the time of the universal destruction. That great anchorite will place you on the even path.” Then shedding tears profusely, And saluting with her head the father of her mother, Hotravahana, she said "By your command I shall go there.

BORI CE: 05-174-025

अभिवादयित्वा शिरसा गमिष्ये तव शासनात्
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-174-026

कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः
एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै

MN DUTT: 03-245-029

अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम्
कथं च तीव्र दुःखं मे नाशयिष्यति भार्गवः
एतदिच्छाम्यहं ज्ञातुं यथा यास्यामि तत्र वै

M. N. Dutt: But shall I be able to see that respected man known throughout the world and how shall he of Bhrigu's race remove my grave sorrow? I desire to know this since I am going there.

Home | About | Back to Book 05 Contents | ← Chapter 173 | Chapter 175 →