Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 173

BORI CE: 05-173-001

भीष्म उवाच
सा निष्क्रमन्ती नगराच्चिन्तयामास भारत
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया
बान्धवैर्विप्रहीनास्मि शाल्वेन च निराकृता

MN DUTT: 03-244-026

भीष्म उवाच निष्क्रामन्ती तु नगराच्चिन्तयामास दुःखिता
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया

M. N. Dutt: Bhishma said As she sorrowfully issued out of the capital she thought within herself: “In this world there is no young woman in a more difficult situation than myself.

Corresponding verse not found in BORI CE

MN DUTT: 03-244-027

बन्धुभिर्विप्रहीणास्मि शाल्वेन च निराकृता
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम्

M. N. Dutt: I have been robbed of my friends and wronged by Shalva nor am I capable of going back to the city called after the elephant.

BORI CE: 05-173-002

न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम्
अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम्

BORI CE: 05-173-003

किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम्
आहोस्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम्

MN DUTT: 03-244-027

बन्धुभिर्विप्रहीणास्मि शाल्वेन च निराकृता
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम्

MN DUTT: 03-244-028

अनुज्ञाता तु भीष्मेण शाल्वमुद्दिश्य कारणम्
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम्

MN DUTT: 03-244-029

अथवा पितरं मूढं यो मेऽकार्षीत् स्वयंवरम्
मयाऽयं स्वकृतो दोषो याऽहं भीष्मरथात् तदा

M. N. Dutt: I have been robbed of my friends and wronged by Shalva nor am I capable of going back to the city called after the elephant. The reason being that I was permitted by Bhishma to leave him with the object of going to Shalva. Whom shall I blame, myself or Bhishma who is hard to be approached, Or that foolish father who made arrangements for the selection of a husband by myself. It was a fault of mine own that at that time from Bhishma's chariot,

BORI CE: 05-173-004

ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा
प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा
तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत्

MN DUTT: 03-244-030

प्रवृत्ते दारुणे युद्धे शाल्वार्थं नापतं पुरा
तस्येयं
ननिर्वृत्तिर्यदापन्नाऽस्मि मूढवत्

M. N. Dutt: I did not leap down to join Shalva, when Bhishma was engaged in fierce battle. The result of that is this, namely that I have been made a fool of.

BORI CE: 05-173-005

धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम्
येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता

MN DUTT: 03-244-031

धिग् भीष्मं धिक् च मे मन्दं पितरं मूढचेतसम्
येनाहं वीर्यशुल्केन पण्यस्त्रीव प्रचोदिता

M. N. Dutt: Shame on Bhishma, shame on my idiotic father of foolish heart that fixed velour to be my dower as if I were a woman who could be sold at a price,

BORI CE: 05-173-006

धिङ्मां धिक्शाल्वराजानं धिग्धातारमथापि च
येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम्

MN DUTT: 03-244-032

धिमां धिक् शाल्वराजानं धिग् धातारमथापि वा
येषां दुर्नीतभावे प्राप्ताऽस्यापदमुत्तमाम्

M. N. Dutt: Shame on myself, shame on king Shalva, shame also on the creator through whose fault I am now placed in this difficulty.

BORI CE: 05-173-007

सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः
अनयस्यास्य तु मुखं भीष्मः शांतनवो मम

MN DUTT: 03-244-033

सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः
अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम

M. N. Dutt: In all circumstances does a man go through his share of worldly happiness and misery but Bhishma, the son of Shantanu, is the prime cause of this difficulty.

BORI CE: 05-173-008

सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम्
तपसा वा युधा वापि दुःखहेतुः स मे मतः
को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः

MN DUTT: 03-244-034

सा भीष्मे प्रतिकर्तव्यमहं पश्यामि साम्प्रतम्
तपसा वा युधा वाऽपि दुःखहेतुः स मतः

M. N. Dutt: I now see that for the present I should have revenge on that Bhishma either by austerities or by battle, for in my opinion he is the cause of my misery.

Corresponding verse not found in BORI CE

MN DUTT: 03-244-035

को नु भीष्मं युधा चेदुमुत्सहेत महीपतिः
एवं सा परिनिश्चित्य जगाम नगराद् बहिः

M. N. Dutt: What ruler of the earth would venture to fight with Bhishma." Thinking thus she went out of the city,

BORI CE: 05-173-009

एवं सा परिनिश्चित्य जगाम नगराद्बहिः
आश्रमं पुण्यशीलानां तापसानां महात्मनाम्
ततस्तामवसद्रात्रिं तापसैः परिवारिता

MN DUTT: 03-244-036

आश्रमं पुण्यशीलानां तापसानां महात्मनाम्
ततस्तामवसद् रात्रिं तापसैः परिवारिता

M. N. Dutt: To a hermitage of a great souled anchorite of virtuous ways of life and she stayed there for the night surrounded by anchorites.

BORI CE: 05-173-010

आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत
विस्तरेण महाबाहो निखिलेन शुचिस्मिता
हरणं च विसर्गं च शाल्वेन च विसर्जनम्

MN DUTT: 03-244-037

मे आचख्यौ च यथावृत्तं सर्वमात्मनि भारत
विस्तरेण महाबाहो निखिलेन शुचिस्मिता
हरणं च विसर्गं च शाल्वेन च विसर्जनम्

M. N. Dutt: That lady of sweet smiles told them, everything about herself in due order, O Bharata, in detail, the story of her abduction, her liberation and her abandonment by Shalva.

BORI CE: 05-173-011

ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः
शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः

MN DUTT: 03-244-038

ततस्तत्र महानासीद् ब्राह्मणः संशितव्रतः
शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः

M. N. Dutt: There lived a great Brahmana of rigid vows Shaikhavatya by name, old in devotion and a preceptor of the holy books and the Arariyakas.

BORI CE: 05-173-012

आर्तां तामाह स मुनिः शैखावत्यो महातपाः
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम्

MN DUTT: 03-244-039

आर्ती तामाह स मुनिः शैखावत्यो महातपाः
निःश्वसन्ती सती बालां दुःखशोकपरायणाम्

M. N. Dutt: That anchorite, of eminent devotion, said to that chaste lady who was in extreme difficuity and who was sighing in grief and distress.

BORI CE: 05-173-013

एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः
आश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः

MN DUTT: 03-244-040

एवं गते तु किं भद्रे शक्यं कर्तुं तपस्विभिः
आश्रमस्थैर्महाभागे तपोयुक्तर्महात्मभिः

M. N. Dutt: Such being the case, gentle lady, what can be done by devotees residing in this hermitage, of great parts and great souled though they be?

BORI CE: 05-173-014

सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः
प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्चरम्

MN DUTT: 03-244-041

सा त्वेनमब्रवीद् राजन् क्रियतां मदनुग्रहः
प्राव्राज्यमहमिच्छामि तपस्तप्स्यामि दुश्चरम्

M. N. Dutt: She however thus replied, O king: "Show me this favour. I desire to wander about and to practice hard devotion.

BORI CE: 05-173-015

मयैवैतानि कर्माणि पूर्वदेहेषु मूढया
कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम्

MN DUTT: 03-244-042

मयैव यानि कर्माणि पूर्वदेहे तु मूढया
कृतानि नूनं पापानि तेषामेतत् फलं ध्रुवम्

M. N. Dutt: The deeds that had been done by me in a previous life out of folly are certainly misdeeds and this is surely the result of that.

BORI CE: 05-173-016

नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः
प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता

MN DUTT: 03-244-043

नोत्सहे तु पुनर्गन्तुं स्वजनं प्रति तापसाः
प्रत्याग्याता निरानन्दा शाल्वेन च निराकृता

M. N. Dutt: I do not venture to go back to my kindred, O devctees, rejected and rendered cheerless and y. nged by Shalva.

BORI CE: 05-173-017

उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः
युष्माभिर्देवसंकाशाः कृपा भवतु वो मयि

MN DUTT: 03-244-044

उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः
युष्माभिर्देवसंकाशैः कृपा भवतु वो मयि

M. N. Dutt: I wish to be instructed here (in asceticism), O ascetics, whose sins have been washed off by you who are god-like; let kindness be shown to me."

BORI CE: 05-173-018

स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह

MN DUTT: 03-244-045

स तामाश्वासयत् कन्यां दृष्टान्तागमहेतुभिः
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह

M. N. Dutt: He then comforted that lady by citing instances and examples and consoled her by promising to do her work along with others among the twice-born.

Home | About | Back to Book 05 Contents | ← Chapter 172 | Chapter 174 →