Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 172

BORI CE: 05-172-001

भीष्म उवाच
ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा
मन्त्रिणश्च द्विजांश्चैव तथैव च पुरोहितान्
समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप

MN DUTT: 03-244-001

भीष्म उवाच ततोऽहं समनुज्ञाप्य काली गन्धवतीं तदा
मन्त्रिणचर्विजश्चैव तथैव च पुरोहितान्

M. N. Dutt: Bhishma said Then did I, submitted the matter before our advisers, priests and spiritual guides,

Corresponding verse not found in BORI CE

MN DUTT: 03-244-002

समनुज्ञासिषं कन्यामम्बां ज्येष्ठां नराधिप
अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम्

M. N. Dutt: Grant that eldest among the girls, Amba to go away, 0 ruler of men; and the girl too, obtaining the permission, went to the capital of the king of the Shalvas.

BORI CE: 05-172-002

अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम्
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा
अतीत्य च तमध्वानमाससाद नराधिपम्

MN DUTT: 03-244-003

वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा
अतीत्य च तमध्वानमासाद्य नृपति तथा

M. N. Dutt: She was escorted by old twice born men and followed by maid servants; and after traveling the whole distance she reached the presence of that king.

BORI CE: 05-172-003

सा तमासाद्य राजानं शाल्वं वचनमब्रवीत्
आगताहं महाबाहो त्वामुद्दिश्य महाद्युते

MN DUTT: 03-244-004

सा तमासाद्य राजानं शाल्वं वचनमब्रवीत्
आगताऽहं महाबाहो त्वामुद्दिश्य महामते

M. N. Dutt: She, going to the king of the “Shalvas, said these words:-"I have come, O you of long arms, expecting to be united with you, O you of great intelligence."

BORI CE: 05-172-004

तामब्रवीच्छाल्वपतिः स्मयन्निव विशां पते
त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि

MN DUTT: 03-244-005

तामब्रवीच्छाल्वपतिः स्मयन्निव विशाम्पते
त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि

M. N. Dutt: The king of the Shalvas, however said to him with a laughter, O lord of the universe, "O you of good complexion, I do not desire to take you for my wife for you had before been taken by another.

BORI CE: 05-172-005

गच्छ भद्रे पुनस्तत्र सकाशं भारतस्य वै
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै

MN DUTT: 03-244-006

गच्छ भद्रे पुनस्तत्र सकाशंभीष्मकस्य वै
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै

M. N. Dutt: Go therefore, gentle lady, again to Bhishma. I dot desire to have you who had been taken away by Bhishma by force.

BORI CE: 05-172-006

त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन्
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि

MN DUTT: 03-244-007

त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन्

M. N. Dutt: At that time were you cheerfully led away by Bhishma who vanquished all the kings.

Corresponding verse not found in BORI CE

MN DUTT: 03-244-008

नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत्

M. N. Dutt: O you of fair complexion, I do not desire as my wife, yourself who had been accepted by another, for how can a king like us accept a girl

BORI CE: 05-172-007

कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत्
नारीं विदितविज्ञानः परेषां धर्ममादिशन्
यथेष्टं गम्यतां भद्रे मा ते कालोऽत्यगादयम्

MN DUTT: 03-244-009

नारी विदितविज्ञानः परेषां धर्ममादिशन्
यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम्

M. N. Dutt: A king, who is familiar with every science and who lays down laws for others. Go wherever you please, gentle lady, and do not waste your time.”

BORI CE: 05-172-008

अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता
मैवं वद महीपाल नैतदेवं कथंचन

MN DUTT: 03-244-010

अम्बा तमब्रवीद् राजन्ननङ्गशरपीडिता
नैवं वद महीपाल नैतदेवं कथंचन

M. N. Dutt: Amba, being struck with the darts of love, said to that king:-“Do not speak thus, O ruler of the earth, it can not be so by any means.

BORI CE: 05-172-009

नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन
बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन्

MN DUTT: 03-244-011

नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन
बलान्नीताऽस्मि रुदती विद्राव्य पृथिवीपतीन्

M. N. Dutt: Never was I cheerfully led away by Bhishma, O chastiser of enemies. Weeping, I was led away by force after he had vanquished the lords of the earth.

BORI CE: 05-172-010

भजस्व मां शाल्वपते भक्तां बालामनागसम्
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते

MN DUTT: 03-244-012

भजस्व मां शाल्वपते भक्ता बालामनागसम्
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते

M. N. Dutt: Accept me, O lord of the Shalvas, accept a girl who is innocent. No religion approves of the direction of the devoted.

BORI CE: 05-172-011

साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम्
अनुज्ञाता च तेनैव तवैव गृहमागता

MN DUTT: 03-244-013

साऽहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम्
अनुज्ञाता च तेनैव ततोऽहं भृशमागता

M. N. Dutt: I have come here without any loss of time after taking leave of the son of Ganga, who never turns back from the field of battle and with his permission.

BORI CE: 05-172-012

न स भीष्मो महाबाहुर्मामिच्छति विशां पते
भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया

MN DUTT: 03-244-014

न स भीष्मो महाबाहुर्मामिच्छति विशाम्पते
भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया

M. N. Dutt: That Bhishma of long arms does not want me, O lord of the universe and this exertion of Bhishma is for the sake of his brother, I have heard.

BORI CE: 05-172-013

भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे

MN DUTT: 03-244-015

भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप
प्रादाद् विचित्रवीर्याय गाङ्गेयो हि यवीयसे

M. N. Dutt: Those two sisters of mine, Ambika, and Ambalika, who had been led away, have been made over by the son of Ganga to his younger brother Vichitravirya.

BORI CE: 05-172-014

यथा शाल्वपते नान्यं नरं ध्यामि कथंचन
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे

MN DUTT: 03-244-016

यथा शाल्वपते नान्यं वरं व्यामि कथंचन
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे

M. N. Dutt: I do not, O lord of the Shalvas, desire any husband save yourself, O foremost among men, I swear by my heart.

BORI CE: 05-172-015

न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता
सत्यं ब्रवीमि शाल्वैतत्सत्येनात्मानमालभे

MN DUTT: 03-244-017

न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता
सत्यं ब्रवीमि शाल्वैतत् सत्येनात्मानमालभे

M. N. Dutt: O chief among kings, I do not come to you as one who has before been ravished by another. I am speaking the truth, O lord of the Shalvas, I swear by my soul and by truth.

BORI CE: 05-172-016

भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम्

MN DUTT: 03-244-018

भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाक्षिणीम्

M. N. Dutt: Accept me, O you of big eyes, who am a girl and have come of my own will desirous of your favours, and without having been ravished by another, O chief among kings."

BORI CE: 05-172-017

तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम्
अत्यजद्भरतश्रेष्ठ त्वचं जीर्णामिवोरगः

MN DUTT: 03-244-019

तामेवं भाषमाणां तु शाल्व: काशिपते: सुताम्
अत्यजद् भरतश्रेष्ठ जीर्णां त्वचमिवोरगः

M. N. Dutt: Shalva however abandoned that daughter of the ruler of the Kashis who spoke thus, O chief among the Bharatas, like a serpent casting off its slough.

BORI CE: 05-172-018

एवं बहुविधैर्वाक्यैर्याच्यमानस्तयानघ
नाश्रद्दधच्छाल्वपतिः कन्याया भरतर्षभ

MN DUTT: 03-244-020

एवं बहुविधैर्वाक्यैर्याच्यमानस्तया नृपः
नाश्रद्दधच्छाल्वपतिः कन्यायां भरतर्षभ

M. N. Dutt: The king of the Shalvas did not look graciously on that girl who spoke in this and several other strains.

BORI CE: 05-172-019

ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता
अब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा

MN DUTT: 03-244-021

ततः सा मन्युनाऽऽविष्टा ज्येष्ठा काशिपतेः सुता
अब्रवीत् साश्रुनयना बाष्यविप्लुतया गिरा

M. N. Dutt: Then did that eldest daughter of the ruler of the Kashis struck with grief say with eyes bathed in tears in a voice choked with tears.

BORI CE: 05-172-020

त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते
तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम्

MN DUTT: 03-244-022

त्वया त्यक्ता गमिष्यामि यत्र तत्र विशाम्पते
तत्र मे गतयः सन्तु सन्तः सत्यं यथा ध्रुवम्

M. N. Dutt: Being abandoned by you I shall go wherever I please, O lord of the universe, making the righteous my refuge, for truth is indestructible.

BORI CE: 05-172-021

एवं संभाषमाणां तु नृशंसः शाल्वराट्तदा
पर्यत्यजत कौरव्य करुणं परिदेवतीम्

MN DUTT: 03-244-023

एवं तां भाषमाणां तु कन्यां शाल्वपतिस्तदा
परितत्याज कौरव्य करुणं परिदेवतीम्

M. N. Dutt: At that time the lord of the Shalvas thus abandoned that girl, O Kaurava, who spoke to him plaintively.

BORI CE: 05-172-022

गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत
बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः

MN DUTT: 03-244-024

गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत
बिभेमि भीष्मात् सुश्रोणि त्वं च भीष्मपरिग्रहः

M. N. Dutt: Shalva said to her again and again “go, go, I fear Bhishma, O you of beautiful hips, for you are Bhishma's capture."

BORI CE: 05-172-023

एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना
निश्चक्राम पुराद्दीना रुदती कुररी यथा

MN DUTT: 03-244-025

एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना
निश्चक्राम पुराद् दीना रुदती कुररी यथा

M. N. Dutt: Being thus spoken to by that Shalva of short foresight, she issued out of that city sorrowing, weeping like a she osprey.

Home | About | Back to Book 05 Contents | ← Chapter 171 | Chapter 173 →