Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 171

BORI CE: 05-171-001

भीष्म उवाच
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम्
अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम्

MN DUTT: 03-243-001

भीष्म उवाच ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम्
अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम्

M. N. Dutt: Bhishma said Approaching then, chief among the Bharatas, my mother, the mother of heroes, who was the daughter of the Dasha race and saluting her I said these words.

BORI CE: 05-171-002

इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान्
विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः

MN DUTT: 03-243-002

इमाः काशिपतेः कन्या मया निर्जत्य पार्थिवान्
विचित्रवीर्यस्य कृते वीर्यशुल्का हृता इति

M. N. Dutt: These daughters, of the king of the Kashis having prowess for their dower, have been taken away by me after vanquishing the ruler of the earth.

BORI CE: 05-171-003

ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप
आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया

MN DUTT: 03-243-003

ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप
आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया

M. N. Dutt: Then smelling my head, with eyes full of tears Satyavati cheerfully said to me. “By luck you have conquered them, my son."

BORI CE: 05-171-004

सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते
उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता

MN DUTT: 03-243-004

सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते
उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता

M. N. Dutt: The wedding day fixed by permission of Satyavati being near at hand the eldest of the girls of the king of Kashis said these words with modesty.

BORI CE: 05-171-005

भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः
श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुमिहार्हसि

MN DUTT: 03-243-005

भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः
श्रुत्वा च वचनं धर्म्यं मह्यं कर्तुमिहार्हसि

M. N. Dutt: O Bhishma, you are conversant with virtue and all sciences and it is proper that you should do the right thing after hearing me.

BORI CE: 05-171-006

मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः
तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः

MN DUTT: 03-243-006

मया शाल्वपतिः पूर्वं मनसाऽभिवृतो वरः
तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः

M. N. Dutt: By me was the king of the Shalvas chosen as my bridegroom in my mind and by him before was I selected (as his future wife) in private, unknown to my father.

BORI CE: 05-171-007

कथं मामन्यकामां त्वं राजञ्शास्त्रमधीत्य वै
वासयेथा गृहे भीष्म कौरवः सन्विशेषतः

MN DUTT: 03-243-007

कथं माम न्यकामां त्वं राजधर्ममतीत्य वै
वासयेथा गृहे भीष्म कौरवः सन् विशेषतः

M. N. Dutt: How, O king, acting against the dictates of virtue will you make me, who am desirous of being united with another, reside in your household, O Bhishma, especially born as you are in the Kaurava race.

BORI CE: 05-171-008

एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ
यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि

MN DUTT: 03-243-008

एतद् बुद्ध्या विनिश्चित्य मनसा भरतर्षभ
यत् क्षमं ते महाबाहो तदिहारब्धुमर्हसि

M. N. Dutt: Setting, in your mind, something suitable to this turn of affairs, 0 best among the Bharatas, it is proper that you should do what you can for me, O you of long arms.

Corresponding verse not found in BORI CE

MN DUTT: 03-243-009

स मां प्रतिक्षते व्यक्तं शाल्वराजो विशाम्पते
तस्मान्मां त्वं कुरुश्रेष्ठ समनुज्ञातुमर्हसि

M. N. Dutt: It is evident, O lord of the universe, that the king of the Shalvas is expecting me; it is proper for you therefore to permit me to go, O foremost among the Kurus.

BORI CE: 05-171-009

स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते
कृपां कुरु महाबाहो मयि धर्मभृतां वर
त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम्

MN DUTT: 03-243-010

कृपां कुरु महाबाहो मयि धर्मभृतां वर
त्वं हि सत्यव्रतो वीर पृथिव्यामित नः श्रुतम्

M. N. Dutt: Act towards me with kindness, O you of long arms, O foremost among the supporters of virtue. It has been heard by us that you are a hero of truthful vows in this world.

Home | About | Back to Book 05 Contents | ← Chapter 170 | Chapter 172 →