Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 170

BORI CE: 05-170-001

दुर्योधन उवाच
किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम्
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम्

MN DUTT: 03-242-001

दुर्योधन उवाच किमर्थं भरतश्रेष्ठ नैव हन्याः शिखण्डिनम्
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम्

M. N. Dutt: Duryodhana said For what reason, ( chief among the Bharatas, will you not slay Shikhandin even though you see him ready to strike you in battle.

BORI CE: 05-170-002

पूर्वमुक्त्वा महाबाहो पाण्डवान्सह सोमकैः
वधिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह

MN DUTT: 03-242-002

पूर्वमुक्त्वा महाबाहो पञ्चालान् सह सोमकैः
हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामहः

M. N. Dutt: You said before, O you of long arms: I shall slay the Panchalas with the Somakas. O son of Ganga, tell me how is this, O grand father.

BORI CE: 05-170-003

भीष्म उवाच
शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः
यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम्

MN DUTT: 03-242-003

भीष्म उवाच शृणु दुर्योधन कथां सहैभिर्वसुधाधिपः
यदर्थं युधि सम्प्रेक्ष्य नाहं हन्यां शिखण्डिनम्

M. N. Dutt: Bhishma said Listen, O Duryodhana, to that story along with these rulers of the universe, namely the reason for which I shall not slay Shikhandin even though I see him in battle.

BORI CE: 05-170-004

महाराजो मम पिता शंतनुर्भरतर्षभः
दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ

MN DUTT: 03-242-004

महाराजो मम पिता शान्तनुर्लोकविश्रुतः
दिष्टान्तमाप धर्मात्मा समये भरतर्षभ

M. N. Dutt: 0 great king, my father the virtuoussouled Shantanu, well known in this world, went the way of the world in due time, O best among the Bharatas.

BORI CE: 05-170-005

ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन्
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम्

MN DUTT: 03-242-005

ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन्
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम्

M. N. Dutt: Then did I, O chief among the Bharatas, observing my vows, install my brother Chitrangada on the throne.

BORI CE: 05-170-006

तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि

MN DUTT: 03-242-006

तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः
विचित्रवीर्यं राजानमभ्यषिञ्च यथाविधि

M. N. Dutt: He too being dead, following the wishes of Satyavati 1 duly appointed Vichitravirya in the kingship.

BORI CE: 05-170-007

मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत

MN DUTT: 03-242-007

मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत

M. N. Dutt: Installed by me, O chief among kings, my younger brother the virtuous souled Vichitravirya looked up to me in everything.

BORI CE: 05-170-008

तस्य दारक्रियां तात चिकीर्षुरहमप्युत
अनुरूपादिव कुलादिति चिन्त्य मनो दधे

MN DUTT: 03-242-008

तस्य दारक्रियां तात चिकीर्षुरहमप्युत
अनुरूपादिव कुलादित्येव च मनो दधे

M. N. Dutt: I, too being desirous of getting his wives, set my heart on procuring suitable girls from good families.

BORI CE: 05-170-009

तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे
रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा
अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा

MN DUTT: 03-242-009

तथाऽश्रौषं महाबाहो तिस्रः कन्याः स्वयंवराः
रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा

M. N. Dutt: At the time, I heard, O you of long arms, that these were three girls, the daughters of the king of the Kashis going to elect bridegrooms, all of whom were unrivaled in beauty.

Corresponding verse not found in BORI CE

MN DUTT: 03-242-010

अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि
राजानश्च समाहूताः पृथिव्यां भरतर्षभ
अम्बा ज्येष्ठाभवत् तासामम्बिकात्वथ मध्यमा

M. N. Dutt: They were Amba, Ambika, and Ambalika and all the rulers of the earth were invited, O foremost of the Bharatas. Amba was the elder among them, Ambika the second,

BORI CE: 05-170-010

राजानश्च समाहूताः पृथिव्यां भरतर्षभ
अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा
अम्बालिका च राजेन्द्र राजकन्या यवीयसी

MN DUTT: 03-242-010

अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि
राजानश्च समाहूताः पृथिव्यां भरतर्षभ
अम्बा ज्येष्ठाभवत् तासामम्बिकात्वथ मध्यमा

MN DUTT: 03-242-011

अम्बालिका च राजेन्द्र राजकन्या यवीयसी
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम्

M. N. Dutt: They were Amba, Ambika, and Ambalika and all the rulers of the earth were invited, O foremost of the Bharatas. Amba was the elder among them, Ambika the second, And Ambalika, O chief among kings, was the youngest princess. Then did I on a single chariot, go to the capital of the king of the Kashis,

BORI CE: 05-170-011

सोऽहमेकरथेनैव गतः काशिपतेः पुरीम्
अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताः
राज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते

MN DUTT: 03-242-012

अपश्यं ता महाबाहो तिस्रः कन्या: स्वलंकृताः
राज्ञश्चैव समाहूतान् पार्थिवान् पृथिवीपते

M. N. Dutt: And saw, O you of long arms, the three girls with their persons ornamented and the kings of the carth who were invited, O lord of the world

BORI CE: 05-170-012

ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान्
रथमारोपयां चक्रे कन्यास्ता भरतर्षभ

MN DUTT: 03-242-013

ततोऽहं तान् नृपान् सर्वानाहूय समरे स्थितान्
रथमारोपयांचने कन्यास्ता भरतर्षभ

M. N. Dutt: Then did I, challenging all those rulers of the earth to fight, carried by force, the girls to my chariot, O best of the Bharatas.

BORI CE: 05-170-013

वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा
अवोचं पार्थिवान्सर्वानहं तत्र समागतान्
भीष्मः शांतनवः कन्या हरतीति पुनः पुनः

MN DUTT: 03-242-014

वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा
अवोचं पार्थिवान् सर्वानहं तत्र समागतान्

M. N. Dutt: Knowing that prowess constituted their dower, I took them over to my chariot and said to all those rulers of the earth who were assembled there.

BORI CE: 05-170-014

ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः
प्रसह्य हि नयाम्येष मिषतां वो नराधिपाः

MN DUTT: 03-242-015

भीष्मः शान्तनवः कन्या हरतीति पुनः पुनः
ये यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः
प्रसह्य हि हराम्येष मिषतां वो नरर्षभाः

M. N. Dutt: Bhishma, the son of Shantanu, again and again takes these girls away by force; try, 0 rulers of the earth, with all your might to liberate them. By force do I take them away, O best among men, in your very sight,

BORI CE: 05-170-015

ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः
योगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन्

MN DUTT: 03-242-016

ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः
योगो योग इति क्रुद्धाः सारथीनभ्यचोदयन्

M. N. Dutt: Then did those lords of the earth rise up with weapons open and wrathfully they urged their drivers, saying, “Make ready the cars, make ready the cars."

BORI CE: 05-170-016

ते रथैर्मेघसंकाशैर्गजैश्च गजयोधिनः
पृष्ठ्यैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः

MN DUTT: 03-242-017

ते स्थैर्गजसंकाशैर्गजैश्च गजयोधिनः
पुष्टैश्चाश्चैर्महीपालाः समुत्पेतुरुदायुधाः

M. N. Dutt: Then did they rise up with weapons ready, car-warriors on chariots resembling herds of elephant-warriors on elephants and others ruler of the earth on plump horses.

BORI CE: 05-170-017

ततस्ते मां महीपालाः सर्व एव विशां पते
रथव्रातेन महता सर्वतः पर्यवारयन्

MN DUTT: 03-242-018

ततस्ते मां महीपाला: सर्व एवं विशाम्पते
रथवातेन महता सर्वतः पर्यवारयन्

M. N. Dutt: Then did all those rulers of the earth, O lord of the universe, surround me on an all sides with a large troupe of chariots.

BORI CE: 05-170-018

तानहं शरवर्षेण महता प्रत्यवारयम्
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान्

MN DUTT: 03-242-019

तानहं शरवर्षेण समन्तात् पर्यवारयम्
सर्वान् नृपांश्चाप्यजयं देवराडिव दानवान्

M. N. Dutt: Then, with a shower of arrows I arrested their rush and vanquished all those rulers of the earth like of the gods vanquishing the Danavas.

Corresponding verse not found in BORI CE

MN DUTT: 03-242-020

अपातयं शरैर्दीप्तैः प्रहसन् भरतर्षभ
तेषामापततां चित्रान् ध्वजान् हेमपरिष्कृतान्

M. N. Dutt: By blazing arrows did I laughingly fell down their diverse banners ornamented with gold, O best among the Bharatas.

BORI CE: 05-170-019

तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान्
एकैकेन हि बाणेन भूमौ पातितवानहम्

MN DUTT: 03-242-020

अपातयं शरैर्दीप्तैः प्रहसन् भरतर्षभ
तेषामापततां चित्रान् ध्वजान् हेमपरिष्कृतान्

MN DUTT: 03-242-021

एकैकेन हि बाणेन भूमौ पातितवानहम्
हयांस्तेषां गजांश्चैव सारथींचाप्यहं रणे

M. N. Dutt: By blazing arrows did I laughingly fell down their diverse banners ornamented with gold, O best among the Bharatas. By one arrow did I lay each to the ground with their horses, elephants, and drivers in battle.

BORI CE: 05-170-020

हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणे
अपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-170-021

ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम
अथाहं हास्तिनपुरमायां जित्वा महीक्षितः

MN DUTT: 03-242-022

ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम
अथाहं हास्तिनपुरमायां जित्वा महीक्षितः

M. N. Dutt: Seeing that lightness of hand on my part, they broke up and turned back and vanquishing those kings I came to the city called after the elephant.

BORI CE: 05-170-022

अतोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम्

MN DUTT: 03-242-023

ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम्

M. N. Dutt: Then did I make over, O Bharata, those girls to my brother, and submitted that deed, O you of long arms, to Satyavati for information.

Home | About | Back to Book 05 Contents | ← Chapter 169 | Chapter 171 →