Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 169

BORI CE: 05-169-001

भीष्म उवाच
रोचमानो महाराज पाण्डवानां महारथः
योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत

MN DUTT: 03-241-001

भीष्म उवाच रोचमानो महाराज पाण्डवानां महारथः
योत्स्यतेऽमरवत् संख्ये परसैन्येषु भारत

M. N. Dutt: Bhishma said Rochamana, O great king, is a Maharatha on the side of the Pandavas and in the battle he will fight with the inimical hosts like a god, O Bharata.

BORI CE: 05-169-002

पुरुजित्कुन्तिभोजश्च महेष्वासो महाबलः
मातुलो भीमसेनस्य स च मेऽतिरथो मतः

MN DUTT: 03-241-002

पुरुजित् कुन्तिभोजश्च महेष्वासो महाबलः
मातुलो भीमसेनस्य स च मेऽतिरथो मतः

M. N. Dutt: The conqueror of enemies, Kuntibhoja, that great bowman, endued with great strength, the maternal uncle of Bhimasena too, is an Atiratha, in my opinion.

BORI CE: 05-169-003

एष वीरो महेष्वासः कृती च निपुणश्च ह
चित्रयोधी च शक्तश्च मतो मे रथपुंगवः

MN DUTT: 03-241-003

एष वीरो महेष्वासः कृती च निपुणश्च ह
चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः

M. N. Dutt: This hero is a great bowman, is skillful and experienced and can fight with diverse weapons; he is capable too, and in my opinion the foremost of Rathas.

BORI CE: 05-169-004

स योत्स्यति हि विक्रम्य मघवानिव दानवैः
योधाश्चास्य परिख्याताः सर्वे युद्धविशारदाः

MN DUTT: 03-241-004

स योत्स्यति हि विक्रम्य मघवानिव दानवैः
योधा ये चास्य विख्याताः सर्वे युद्धविशारदाः

M. N. Dutt: He will fight, showing his prowess like Indra with the Danavas and those who are soldiers under him are well known names and are all well versed in the science of warfare.

BORI CE: 05-169-005

भागिनेयकृते वीरः स करिष्यति संगरे
सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते नृपः

MN DUTT: 03-241-005

भागिनेयकृते वीरः स करिष्यति संगरे
सुमहत् कर्म पाण्डूनां स्थितः प्रियहिते रतः

M. N. Dutt: For the sake of his nephew the hero will do great deeds in the battle for he is ever on the side of the Pandavas and devoted to their interests.

BORI CE: 05-169-006

भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः
मतो मे बहुमायावी रथयूथपयूथपः

MN DUTT: 03-241-006

भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः
मतो मे बहुमायावी रथयूथपयूथपः

M. N. Dutt: That lord of the Rakshasas, the son of Bhimasena, born of Hidimba, is endued with great powers of illusion and in my opinion is a commander of leaders of groups of chariots.

BORI CE: 05-169-007

योत्स्यते समरे तात मायाभिः समरप्रियः
ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः

MN DUTT: 03-241-007

योत्स्यते समरे तात मायावी समरप्रियः
ये चास्य राक्षसा वीराः सचिवा वशवर्तिनः

M. N. Dutt: The one who has powers of illusions, will fight, my dear son, in battle for he is fond of weapons. Those Rakshasas, too, who follow him, are heroes.

BORI CE: 05-169-008

एते चान्ये च बहवो नानाजनपदेश्वराः
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः

MN DUTT: 03-241-008

एते चान्ये च बहवो नानाजनपदेश्वराः
समेताः पाण्डवस्यार्थं वासुदेवपुरोगमाः

M. N. Dutt: These and many other lords of cities have been united together for the sake of the Pandavas headed by Vasudeva.

BORI CE: 05-169-009

एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः
रथाश्चातिरथाश्चैव ये चाप्यर्धरथा मताः

MN DUTT: 03-241-009

एते प्राधान्यतो राजन् पाण्डवस्य महात्मनः
स्थाश्चातिस्थाश्चैव ये चान्येऽर्धरथा नृप

M. N. Dutt: The great souled ones are the chief Rathas, and Atirathas, O king, on the side of the Pandava and these others are only half a Ratha, O ruler of men.

BORI CE: 05-169-010

नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना

MN DUTT: 03-241-010

नेष्यन्ति समरे सेनां भीमा यौधिष्ठिरी नृप
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना

M. N. Dutt: These will lead the terrible army of Yudhishthira, O ruler of men, protected by Kiritin (Arjuna) as by that hero namely the great Indra.

BORI CE: 05-169-011

तैरहं समरे वीर त्वामायद्भिर्जयैषिभिः
योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे

MN DUTT: 03-241-011

तैरहं समरे वीर मायाविद्भिर्जयैषिभिः
योत्स्यामि जयमाकाङ्क्षनथवा निधनं रणे

M. N. Dutt: With them capable of powers of illusion, and actuated by desire for victory shall I fight in battle, O hero, desiring either victory or death in battle.

BORI CE: 05-169-012

पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ
संध्यागताविवार्केन्दू समेष्ये पुरुषोत्तमौ

MN DUTT: 03-241-012

वासुदेवं च पार्थं च चक्रगाण्डीवधारिणौ
संध्यागताविवार्केन्दू समेष्येते रथोत्तमौ

M. N. Dutt: I shall fight against those two best among car-warriors, Vasudeva and Partha, wielding respectively the discus and the Gandiva, coming together as the Sun and Moon at the evening.

BORI CE: 05-169-013

ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः
सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि

MN DUTT: 03-241-013

ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः
सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि

M. N. Dutt: I shall advance also against these who are mighty car-warriors in the army of the son of Pandu along with their armies at the time of battle.

BORI CE: 05-169-014

एते रथाश्चातिरथाश्च तुभ्यं; यथाप्रधानं नृप कीर्तिता मया
तथा राजन्नर्धरथाश्च केचि;त्तथैव तेषामपि कौरवेन्द्र

MN DUTT: 03-241-014

एते स्थाश्चातिरथाश्च तुभ्यं यथाप्रधानं नृप कीर्तिता मया
तथापरे येऽर्धरथाश्च केचित् तथैव तेषामपि कौरवेन्द्र

M. N. Dutt: These are the more notable Rathas and Atirathas as has been described in due order by me to you, as also these others who are only half Rathas, O chief among the Kauravas.

BORI CE: 05-169-015

अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः
सर्वानावारयिष्यामि यावद्द्रक्ष्यामि भारत

MN DUTT: 03-241-015

अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः
सर्वांस्तान् वारयिष्यामि यावद् द्रक्ष्यामि भारत

M. N. Dutt: Arjuna and Vasudeva and all those rulers of the earth that are on that side, I shall stand against, O Bharata.

BORI CE: 05-169-016

पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम्
उद्यतेषुमभिप्रेक्ष्य प्रतियुध्यन्तमाहवे

MN DUTT: 03-241-016

पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम्
उद्यतेषुमथो दृष्ट्वा प्रतियुध्यन्तमाहवे

M. N. Dutt: But, O you of long arms, I shall not slay Shikhandin, the prince of Panchala even though I see him advancing against me ready to strike.

BORI CE: 05-169-017

लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः

MN DUTT: 03-241-017

लोकस्तं वेद यदहं पितुः प्रियचिकीर्षया
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्यव्रते स्थितः

M. N. Dutt: The word knows the fact that I desirous of doing what was agreeable to my father, abandoned a kingdom which I had obtained and observed the vow of Brahmacharya.

BORI CE: 05-169-018

चित्राङ्गदं कौरवाणामहं राज्येऽभ्यषेचयम्
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम्

MN DUTT: 03-241-018

चित्राङ्गदं कौरवाणामाधिपत्येऽभ्यषेचयम्
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम्

M. N. Dutt: I installed Chitrangada in the lordship over the Kauravas and also installed the infant Vichitravirya as the heir presumptive,

BORI CE: 05-169-019

देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथंचन

MN DUTT: 03-241-019

देवव्रतत्वं विज्ञाप्य पृथिवीं सर्वराजसु! नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन

M. N. Dutt: Having proclaimed my religious vows among all the kings in the earth, “I shall never slay a woman or one that has been a woman.”

BORI CE: 05-169-020

स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः
कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत

MN DUTT: 03-241-020

स हि स्त्रीपूर्वको राजन् शिखण्डी यदि ते कन्या भूत्वा पुमान् जातो न योत्स्ये तेन भारत

M. N. Dutt: That Shikhandin, Oking, has formerly been a woman, perhaps you have heard of it; being originally a female he afterwards became a male and I shall not fight with him, O Bharata.

BORI CE: 05-169-021

सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ
यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप

MN DUTT: 03-241-021

श्रुतः
सर्वांस्त्वन्यान् हनिष्यामि पार्थावान् भरतर्षभ यान् समेष्यामि समरे न तु कुन्तीसुतान् नृप

M. N. Dutt: all other rulers of the earth, I shall slay, O foremost among the Bharatas, those whom I meet in battle, but not the son of Kunti, O ruler of men.

Home | About | Back to Book 05 Contents | ← Chapter 168 | Chapter 170 →