Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 168

BORI CE: 05-168-001

भीष्म उवाच
पाञ्चालराजस्य सुतो राजन्परपुरंजयः
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत

MN DUTT: 03-240-001

भीष्म उवाच पञ्चालराजस्य सुतो राजन् परपुरंजयः
शिखण्डि रथमुख्यो मे मतः पार्थस्य भारत

M. N. Dutt: Bhishma said The son of the king of Panchala, that conqueror of enemy's cities, Shikhandin is one of the foremost of Rathas on the side of the son of Pritha, in my opinion, O Bharata.

BORI CE: 05-168-002

एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितिम्
परं यशो विप्रथयंस्तव सेनासु भारत

MN DUTT: 03-240-002

एष योत्स्यति संग्रामे नाशयन् पूर्वसंस्थितम्
परं यशो विप्रथयंस्तव सेनासु भारत

M. N. Dutt: He will fight in battle destroying what he was before (a woman) and earning great fame in your army, O Bharata.

BORI CE: 05-168-003

एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः
तेनासौ रथवंशेन महत्कर्म करिष्यति

MN DUTT: 03-240-003

एतस्य बहुलाः सेनाः पञ्चालाश्च प्रभद्रकाः
तेनासौ रथवंशेन महत् कर्म करिष्यति

M. N. Dutt: His large army consists of the Panchalas and the Prabhadrakas and with the help of these groups of cars he will do great deeds.

BORI CE: 05-168-004

धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत
मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः

MN DUTT: 03-240-004

धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत
मतो मेऽतिरथो राजन् द्रोणशिष्यो महारथः

M. N. Dutt: Dhrishtadyumna, the leader of all the (Pandava) armies, O Bharata, that great carwarrior, the pupil of Drona, is also an Atiratha, in my opinion, O king.

BORI CE: 05-168-005

एष योत्स्यति संग्रामे सूदयन्वै परान्रणे
भगवानिव संक्रुद्धः पिनाकी युगसंक्षये

MN DUTT: 03-240-005

एष योत्स्यति संग्रामे सूदयन् वै परान् रणे
भगवानिव संक्रुद्धः पिनाकी युगसंक्षये

M. N. Dutt: He will fight in the battle destroying the enemies in the fight like the wrathful god, bearing the Pinaka at the time of the universal destruction.

BORI CE: 05-168-006

एतस्य तद्रथानीकं कथयन्ति रणप्रियाः
बहुत्वात्सागरप्रख्यं देवानामिव संयुगे

MN DUTT: 03-240-006

एतस्य तदु स्थानीकं कथयन्ति रणाप्रियाः
बहुत्वात् सागरप्रख्यं देवानामिव संयुगे

M. N. Dutt: Those, who are fond of fights, will speak of the chariot arrangement of his army resembling that of the very gods engaged in battle and as also the ocean in its numerical strength. son

BORI CE: 05-168-007

क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप
धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः

MN DUTT: 03-240-007

क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप
धृष्टद्युम्नस्य तनयो बाल्यानातिकृतश्रमः

M. N. Dutt: The of Dhrishtadyumna, Kshatradharman, O chief among kings, is in my opinion only half a Ratha, O ruler of men, owing to his youth and want of training.

BORI CE: 05-168-008

शिशुपालसुतो वीरश्चेदिराजो महारथः
धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह

MN DUTT: 03-240-008

शिशुपालसुतो वीश्चेदिराजो महारथः
धृष्टकेतुर्महेष्वासः सम्बन्धी पाण्डवस्य ह

M. N. Dutt: Dhrishtaketu, the king of the Chedis, the son of Shishupala, is a Maharatha and is also a mighty bowman; besides he is related to the Pandu king.

BORI CE: 05-168-009

एष चेदिपतिः शूरः सह पुत्रेण भारत
महारथेनासुकरं महत्कर्म करिष्यति

MN DUTT: 03-240-009

एष चेदिपतिः शूरः सह पुत्रेण भारत
महारथानां सुकरं महत् कर्म करिष्यति

M. N. Dutt: This hero, the king of the Chedis, along with his son, O Bharata, will do great deeds which can be done by Maharathas alone.

BORI CE: 05-168-010

क्षत्रधर्मरतो मह्यं मतः परपुरंजयः
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः
जयन्तश्चामितौजाश्च सत्यजिच्च महारथः

MN DUTT: 03-240-010

क्षत्रधर्मरतो मह्यं मतः परपुरंजयः
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः

M. N. Dutt: Kshatradharman, in my opinion, O king, is a conquerror of the enemies towns, and Kshatradeva, O chief of kings, is the best of Rathas among the Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 03-240-011

जयन्तश्चामितौजाश्च सत्यजिच्च महारथः
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः

M. N. Dutt: All those best among the Panchalas, namely Jayanta, Amitauja and the mighty carwarrior Satyajit are Maharathas and have great souls.

BORI CE: 05-168-011

महारथा महात्मानः सर्वे पाञ्चालसत्तमाः
योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः

BORI CE: 05-168-012

अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ
पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः
शीघ्रास्त्रौ चित्रयोद्धारौ कृतिनौ दृढविक्रमौ

MN DUTT: 03-240-011

जयन्तश्चामितौजाश्च सत्यजिच्च महारथः
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः

MN DUTT: 03-240-012

योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः
अजो भोजश्च विक्रान्तौ पाण्डवार्थं महारथौ

MN DUTT: 03-240-013

योत्स्येते बलिनौ शूरौ परं शक्त्या क्षयिष्यतः
शीघ्रास्त्राश्चित्रयोद्धारः कृतिनो दृढविक्रमाः

M. N. Dutt: All those best among the Panchalas, namely Jayanta, Amitauja and the mighty carwarrior Satyajit are Maharathas and have great souls. They will fight in the battle, my dear son, like infuriated elephants. The two powerful men, Aja and Bhoja, in the side of the Pandavas, are Maharathas. The two powerful heroes will fight with all their might and the two, who are quick in arms, who can fight with diverse weapons, are skillful and of firm strength will mete out destruction.

BORI CE: 05-168-013

केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः
सर्व एते रथोदाराः सर्वे लोहितकध्वजाः

MN DUTT: 03-240-014

केकयाः पञ्च राजेन्द्रः भ्रातरो दृढविक्रमाः
सर्वे चैव रथोदाराः सर्वे लोहितकध्वजाः

M. N. Dutt: The five brothers, the Kaikeyas, O chief among kings, are of great prowess. All of them are mighty car-warriors and all of them have blood-red banners.

BORI CE: 05-168-014

काशिकः सुकुमारश्च नीलो यश्चापरो नृपः
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः

MN DUTT: 03-240-015

काशिकः सुकुमारश्च नीलो यश्चापरो नृप
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः

M. N. Dutt: Kashika, Sukumara, and the other ruler of men Nila and Suryadatta and Shankha and he who goes by the name of Madirashva,

BORI CE: 05-168-015

सर्व एते रथोदाराः सर्वे चाहवलक्षणाः
सर्वास्त्रविदुषः सर्वे महात्मानो मता मम

MN DUTT: 03-240-016

सर्व एव रथोदाराः सर्वे चाहवलक्षणाः
सर्वास्त्रविदुषः सर्वे महात्मानो मता मम

M. N. Dutt: All of these are mighty car-warriors and possessed of every accomplishment that goes towards making a good soldier, conversant with all sciences, and in my opinion large souled.

BORI CE: 05-168-016

वार्धक्षेमिर्महाराज रथो मम महान्मतः
चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः
स हि संग्रामशोभी च भक्तश्चापि किरीटिनः

MN DUTT: 03-240-017

वार्धक्षेमिर्महाराज मतो मम महारथः
चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः

M. N. Dutt: Vardhakshemi, O great king, in my opinion, is a Maharatha; that ruler of men can fight with diverse weapons and is the best of car-warriors in my opinion.

BORI CE: 05-168-017

चेकितानः सत्यधृतिः पाण्डवानां महारथौ
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम

MN DUTT: 03-240-018

स हि संग्रामशोभी च भक्तश्चापि किरीटिनः
चेकितानः सत्यधृति पाण्डवानां महारथौ
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम

M. N. Dutt: He is an ornament in battle and an admirer of Arjuna. Chekitana and Satyadhriti are two Maharathies, among the Pandavas and these two foremost of men are mighty car-warriors in my opinion.

BORI CE: 05-168-018

व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत
मतौ मम रथोदारौ पाण्डवानां न संशयः

MN DUTT: 03-240-019

व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत
मतौ मम रथोदारौ पाण्डवानां न संशयः

M. N. Dutt: Vyaghradatta, O king among kings, and Chandrasena, O Bharata, are in my opinion two Maharathas on the side of the Pandavas, there is no doubt about it.

BORI CE: 05-168-019

सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः
यः समो वासुदेवेन भीमसेनेन चाभिभूः
स योत्स्यतीह विक्रम्य समरे तव सैनिकैः

MN DUTT: 03-240-020

सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः
यः समो वासुदेवेन भीमसेनेन वा विभो

M. N. Dutt: Senabindu, O chief among kings, and he who is named 'Krodhahanta who is equal to Vasudeva or Bhimasena, O lord,

Corresponding verse not found in BORI CE

MN DUTT: 03-240-021

स योत्स्यति हि विक्रम्य समरे तव सैनिकैः
मां च द्रोणं कृपं चैव यथा सम्मन्यते भवान्

M. N. Dutt: Will fight with your soldiers with all his might in the battle. As you think myself Drona and Kripa,

BORI CE: 05-168-020

मां द्रोणं च कृपं चैव यथा संमन्यते भवान्
तथा स समरश्लाघी मन्तव्यो रथसत्तमः

BORI CE: 05-168-021

काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः
रथ एकगुणो मह्यं मतः परपुरंजयः

BORI CE: 05-168-022

अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः
सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा

BORI CE: 05-168-023

गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः
पाण्डवानां यशस्कामः परं कर्म करिष्यति

MN DUTT: 03-240-021

स योत्स्यति हि विक्रम्य समरे तव सैनिकैः
मां च द्रोणं कृपं चैव यथा सम्मन्यते भवान्

MN DUTT: 03-240-022

तथा स समरश्लाघी मन्तव्यो रथसत्तमः
काश्यः परमशीघ्रास्त्रः श्लाघनीयो नरोत्तमः

MN DUTT: 03-240-023

रथ एकगुणो मह्यं ज्ञेयः परपुरंजयः
अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः

MN DUTT: 03-240-024

सत्यजित् समरश्लाघी दुपदस्यात्मजो युवा
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन सम्मितः

MN DUTT: 03-240-025

पाण्डवानां यशस्कामः परं कर्म करिष्यति
अनुरक्तश्च शूरच रथोऽयमपरो महान्

M. N. Dutt: Will fight with your soldiers with all his might in the battle. As you think myself Drona and Kripa, So should also that best among carwarriors, who is proud of his velour in battle should be thought by you. That best among men Kashya is endued with extreme quickness of hand and is worthy of praise. Myself ought to be known as being equal to a single Ratha but this conqueror, of enemies' town who is very powerful in battle, should be regarded as equal to eight times a Ratha. The youthful son of Drupada, Satyajit, is proud of velour in battle, and being equal to Dhrishtadyumna should be included among the Atirathas. Being desirous of the fame of the sons of Pandu he will do great deeds. Here is another great Ratha, a hero who is their follower.

BORI CE: 05-168-024

अनुरक्तश्च शूरश्च रथोऽयमपरो महान्
पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-240-026

पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः
दृढधन्वा महेष्वासः पाण्डवानां महारथः

M. N. Dutt: The king Pandya endued with great energy and foremost among the Pandavas. Of firm grasp on the bow is he a Maharatha on the side of the Pandavas.

BORI CE: 05-168-025

दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः
श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः
उभावेतावतिरथौ मतौ मम परंतप

MN DUTT: 03-240-026

पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः
दृढधन्वा महेष्वासः पाण्डवानां महारथः

MN DUTT: 03-240-027

श्रेणिमान् कौरवश्रेष्ठ वसुदानश्च पार्थिवः
उभावेतावतिरथौ मतौ परपुरंजयौ

M. N. Dutt: The king Pandya endued with great energy and foremost among the Pandavas. Of firm grasp on the bow is he a Maharatha on the side of the Pandavas. Shrenimat, that foremost among the Kurus, and Vasudeva that ruler of the earth, both of these are Atirathas in my opinion and both are the conquerors of enemy's towns.

Home | About | Back to Book 05 Contents | ← Chapter 167 | Chapter 169 →