Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 167

BORI CE: 05-167-001

भीष्म उवाच
द्रौपदेया महाराज सर्वे पञ्च महारथाः
वैराटिरुत्तरश्चैव रथो मम महान्मतः

MN DUTT: 03-239-001

भीष्म उवाच द्रौपदेया महाराज सर्वे पञ्च महारथाः
वैराटिरुत्तरचैव रथोदारो मतो मम

M. N. Dutt: Bhishma said O great king, all the five sons of Draupadi are Maharathas. The son of Virata, Uttara is also a mighty Ratha; such is my opinion.

BORI CE: 05-167-002

अभिमन्युर्महाराज रथयूथपयूथपः
समः पार्थेन समरे वासुदेवेन वा भवेत्

MN DUTT: 03-239-002

अभिमन्युर्महाबाहू रथयूथपयूथपः
समः पार्थेन समरे वासुदेवेन चारिहा

M. N. Dutt: Abhimanyu, of long arms, is a leader of commanders of groups of chariots and that slayer of enemies is equal in battle to the son of Pritha or Vasudeva,

BORI CE: 05-167-003

लघ्वस्त्रश्चित्रयोधी च मनस्वी दृढविक्रमः
संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति

MN DUTT: 03-239-003

लब्धास्त्रश्चित्रयोधी च मनस्वी च दृढव्रतः
संस्मरन् वै परिक्लेशं स्वपितुर्विक्रमिष्यति

M. N. Dutt: Quick in the use of arms, capable of using diverse weapons, spirited and of firm vows, he will show forth his prowess today remembering the sufferings of his father.

BORI CE: 05-167-004

सात्यकिर्माधवः शूरो रथयूथपयूथपः
एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः

MN DUTT: 03-239-004

सात्यकिर्माधवः शूरो रथयूथपयूथपः
एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः

M. N. Dutt: The hero, Satyaki of the race of Madhu, is a leader of commanders of groups of chariots. He is wrathful among the heroes of the Vrishni race and has conquered fear.

BORI CE: 05-167-005

उत्तमौजास्तथा राजन्रथो मम महान्मतः
युधामन्युश्च विक्रान्तो रथोदारो नरर्षभः

MN DUTT: 03-239-005

उत्तमौजास्तथा राजन् रथोदारो मतो मम
युधामन्युश्च विक्रान्तो रतोदारो मतो मम

M. N. Dutt: In the same way, O king, Uttamaujas is a mighty Ratha is my opinion; and the powerful Yudhishthira too is a mighty Ratha.

BORI CE: 05-167-006

एतेषां बहुसाहस्रा रथा नागा हयास्तथा
योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया

MN DUTT: 03-239-006

एतेषां बहुसाहस्रा रथा नागा हयास्तथा
योत्स्यन्ते तनुंस्त्यक्त्वा कुन्तीपुत्रप्रियेप्सया

M. N. Dutt: Many thousand chariots, elephants and horses of these will fight, casting away all hopes of life, with the desire of securing the interests of the sons of Kunti,

BORI CE: 05-167-007

पाण्डवैः सह राजेन्द्र तव सेनासु भारत
अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम्

MN DUTT: 03-239-007

पाण्डवैः सह राजेन्द्र तव सेनासु भारत
अग्निमारुतवद् राजन्नाह्वयन्तः परस्परम्

M. N. Dutt: United with the sons of Pandu, O chief among kings, O Bharata, they will sweep through your army like fire and wind challenging them.

BORI CE: 05-167-008

अजेयौ समरे वृद्धौ विराटद्रुपदावुभौ
महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ

MN DUTT: 03-239-008

अजेयौ समरे वृद्धौ विराटदुपदौ तथा
महारथौ महावीर्यो मतौ मे पुरुषर्षभौ

M. N. Dutt: The two, Virata and Drupada, invincible and experienced in battle. They are are great car-warriors and these two foremost among men are endued with great energy.

BORI CE: 05-167-009

वयोवृद्धावपि तु तौ क्षत्रधर्मपरायणौ
यतिष्येते परं शक्त्या स्थितौ वीरगते पथि

MN DUTT: 03-239-009

वयोवृद्धावपि हि तौ क्षत्रधर्मपरायणौ
यतिष्येते परं शक्त्या स्थितौ वीरगते पथि

M. N. Dutt: Though old in age they observe the duties of Kshatriya order and they will try, with all their might, to stay in the path walked over by heroes.

BORI CE: 05-167-010

संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात्
आर्यवृत्तौ महेष्वासौ स्नेहपाशसितावुभौ

MN DUTT: 03-239-010

सम्बन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात्
आर्यवृत्तौ महेष्वासौ स्नेहवीर्यसितावुभौ

M. N. Dutt: Owing to their relationship with the Pandavas, O chief among king, those two great bowmen will get an increase of their energy.

BORI CE: 05-167-011

कारणं प्राप्य तु नराः सर्व एव महाभुजाः
शूरा वा कातरा वापि भवन्ति नरपुंगव

MN DUTT: 03-239-011

कारणं प्राप्य तु नरा: सर्व एव महाभुजाः
शूरा वा कातरा वापि भवन्ति कुरुपुङ्गव

M. N. Dutt: All men of long arms become heroes or cowards, O foremost among the Kurus, according to the cause for which they fight.

BORI CE: 05-167-012

एकायनगतावेतौ पार्थेन दृढभक्तिकौ
त्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप

MN DUTT: 03-239-012

एकायनगतावेतौ पार्थिवौ दृढधन्विनौ
प्राणांस्त्यक्त्वा परं शक्त्या घट्टितारो परंतप

M. N. Dutt: These two rulers, of the earth, of firm grasp on the bow, with a singleness of purpose, will try with all their might, casting off all desire for life, in slaying your troops, O chastiser of foes.

BORI CE: 05-167-013

पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ
संबन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः

MN DUTT: 03-239-013

पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ
सम्बन्धिभावं रक्षन्तौ महत् कर्म करिष्यतः

M. N. Dutt: Each, at the head of their separate Akshauhini, will make fierce attempt and observing the duties of the relationship they will do great deeds.

BORI CE: 05-167-014

लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत
प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः

MN DUTT: 03-239-014

लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत
प्रत्ययं परिरक्षन्तौ महत् कर्म करिष्यतः

M. N. Dutt: The two heroes among men, the mighty bowmen, disregarding their lives, O Bharata, will perform great deeds making good the trust.

Home | About | Back to Book 05 Contents | ← Chapter 166 | Chapter 168 →