Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 166

BORI CE: 05-166-001

भीष्म उवाच
समुद्यतोऽयं भारो मे सुमहान्सागरोपमः
धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः

MN DUTT: 03-237-029

भीष्म उवाच समुद्यतोऽयं भारो मे सुमहान् सागरोपमः
धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः

M. N. Dutt: Bhishma said The great burden (the impending fight) vast as the ocean is ready to fall on me, a calamity which I had foreseen for a series of years,

BORI CE: 05-166-002

तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे
मिथोभेदो न मे कार्यस्तेन जीवसि सूतज

MN DUTT: 03-237-030

तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे
मिथो भेदो न मे कार्यस्तेन जीवसि सूतज

M. N. Dutt: Now is come that time, that fight the result of which makes our hairs stand on end. It is not my concern to create dispute among ourselves. It is for this that you now live, O you born of a Suta.

BORI CE: 05-166-003

न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव
युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज

MN DUTT: 03-237-031

न ह्यहं त्वद्य विक्रम्य स्थविरोऽपि शिशोस्तव
युद्धश्रद्धामहं छिन्द्यां जीवितस्य च सूतज

M. N. Dutt: For though I am now aged and you but young I shall rend asunder your desire for battle and that of your own life, O you born of a Suta.

BORI CE: 05-166-004

जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता
न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि

MN DUTT: 03-237-032

जामदग्न्येन रामेण महास्त्राणि विमुञ्चता
न मे व्यथा कृता काचित् त्वं तु मे किं करिष्यसि

M. N. Dutt: The weapons hurled at me by Rama the son of Jamadagni did not pain me, What can you do to me then?

BORI CE: 05-166-005

कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम्
वक्ष्यामि तु त्वां संतप्तो निहीन कुलपांसन

MN DUTT: 03-237-033

कामं नैतत् प्रशंसन्ति सन्तः स्वबलसंस्तवम्
वक्ष्यामि तु त्वां संतप्तो निहीनकुलपांसन

M. N. Dutt: Good men do not approve of this praise of one's own might. I speak thus (on this occasion) for I have lost my temper O vile one; the stain of your family.

BORI CE: 05-166-006

समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे
निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः

MN DUTT: 03-237-034

समेतं पार्थिवं क्षत्रं काशिराजस्वयंवरे
निर्जित्यैकरथेनैव याः कन्यास्तरसा हृताः

M. N. Dutt: In the election of a bridegroom by the daughters of Kashiraja, I, after defeating all the rulers of the earth united together, took away those girls by force.

BORI CE: 05-166-007

ईदृशानां सहस्राणि विशिष्टानामथो पुनः
मयैकेन निरस्तानि ससैन्यानि रणाजिरे

MN DUTT: 03-237-035

ईदृशानां सहस्राणि विशिष्टानामथो पुनः
मयैकेन निरस्तानि ससैन्यानि रणाजिरे

M. N. Dutt: Thousands of such kings, well known names too, along with their armies, were stopped in the battle by me alone.

BORI CE: 05-166-008

त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्
उपस्थितो विनाशाय यतस्व पुरुषो भव

MN DUTT: 03-237-036

त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्
उपस्थितो विनाशाय यतस्व पुरुषो भव

M. N. Dutt: Having come across yourself, an illustrated man, the Kurus have come upon a great disaster; try to mete out destruction and be a man.

BORI CE: 05-166-009

युध्यस्व पार्थं समरे येन विस्पर्धसे सह
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते

MN DUTT: 03-237-037

युद्ध्यस्व समरे पार्थं येन विस्पर्धसे सहा द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद् युद्धात् सुदुर्मते

M. N. Dutt: In the battle, fight with son of Pritha, whom you are now challenging and I sha'l see how you escape out of that fight, O you of exceedingly wicked intelligence."

BORI CE: 05-166-010

संजय उवाच
तमुवाच ततो राजा धार्तराष्ट्रो महामनाः
मामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम्

MN DUTT: 03-237-038

तमुवाच ततो राजा धार्तराष्ट्रः प्रतापवान्
मां समीक्षस्व गाङ्गेय कार्यं हि महदुद्यतम्

M. N. Dutt: Then did the royal son of Dhritarashtra, endued with fame say to him, Look to me, O son of Ganga; the task which has devolved on you is great.

BORI CE: 05-166-011

चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम्
उभावपि भवन्तौ मे महत्कर्म करिष्यतः

MN DUTT: 03-237-039

चिन्त्यतामिदमेकाग्रं मम निःश्रेयसं परम्
उभावपि भवन्तौ मे महत् कर्म करिष्यतः

M. N. Dutt: Think with your entire heart of my interests; both of you will do great deeds for me.

BORI CE: 05-166-012

भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान्
ये चैवातिरथास्तत्र तथैव रथयूथपाः

MN DUTT: 03-237-040

भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान्
ये चैवातिरथास्तत्र ये चैव रथयूथपाः

M. N. Dutt: Again do I desire to hear about the best of the car-warriors of the enemy, those who are Atirathas in that side and those that can lead numbers of chariots.

BORI CE: 05-166-013

बलाबलममित्राणां श्रोतुमिच्छामि कौरव
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति

MN DUTT: 03-237-041

बलाबलममित्राणां श्रोतुमिच्छामि कौरव
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति

M. N. Dutt: O son of Kuru, I desire to hear of the strength and weakness of the enemies for the fight is to take place at the dawn of night.”

BORI CE: 05-166-014

भीष्म उवाच
एते रथास्ते संख्यातास्तथैवातिरथा नृप
ये चाप्यर्धरथा राजन्पाण्डवानामतः शृणु

MN DUTT: 03-238-001

भीष्म उवाच एते रथास्तवाख्यातास्तथैवातिरथा नृप
ये चाप्यर्धरथा राजन् पाण्डवानामत: शृणु

M. N. Dutt: Bhishma said These are the notable Rathas and Atirathas on your side, O ruler of men, and these, o king, are semi-Rathas; listen now to those of the Pandavas.

BORI CE: 05-166-015

यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप
रथसंख्यां महाबाहो सहैभिर्वसुधाधिपैः

MN DUTT: 03-238-002

यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप
रथसंख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपः

M. N. Dutt: If you have now any curiosity to learn of the strength of the Pandavas, O ruler of men, then listen to the list of their Rathas along with these rulers of the earth.

BORI CE: 05-166-016

स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः
अग्निवत्समरे तात चरिष्यति न संशयः

MN DUTT: 03-238-003

स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः
अग्निवत् समरे तात चरिष्यति न संशयः

M. N. Dutt: The king, the son of Pandu and the delight of Kunti, is himself a mighty Ratha; and my dear son, he will roam about in the battle like fire itself; there in no doubt.

BORI CE: 05-166-017

भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः
नागायुतबलो मानी तेजसा न स मानुषः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-238-004

भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसम्मितः
न तस्यास्ति समो युद्धे गदया सायकैरपि

M. N. Dutt: Bhimasena, O chief among kings, is held to be eight times a Ratha and in a fight with the mace or arrows he has no equal.

Corresponding verse not found in BORI CE

MN DUTT: 03-238-005

नागायुतबलो मानी तेजसा न स मानुषः
माद्रीपुत्रौ च रथिनौ द्वावेष पुरुषर्षभौ

M. N. Dutt: Filled with pride and endued with the strength of ten thousand elephants he is not human is energy; the two foremost among men, the sons of Madri, are two Rathas.

BORI CE: 05-166-018

माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ
अश्विनाविव रूपेण तेजसा च समन्वितौ

BORI CE: 05-166-019

एते चमूमुखगताः स्मरन्तः क्लेशमात्मनः
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः

BORI CE: 05-166-020

सर्व एव महात्मानः शालस्कन्धा इवोद्गताः
प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः

BORI CE: 05-166-021

सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः
चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः

BORI CE: 05-166-022

ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः
जवे प्रहारे संमर्दे सर्व एवातिमानुषाः
सर्वे जितमहीपाला दिग्जये भरतर्षभ

MN DUTT: 03-238-005

नागायुतबलो मानी तेजसा न स मानुषः
माद्रीपुत्रौ च रथिनौ द्वावेष पुरुषर्षभौ

MN DUTT: 03-238-006

अश्विनाविव रूपेण तेजसा च समन्वितौ
एते चमूमुपगताः स्मरन्तः क्लेशमुत्तमम्

MN DUTT: 03-238-007

रुद्रवत् प्रचरिष्यन्ति तत्र मे नास्ति संशयः
सर्व एव महात्मानः शालस्तम्भा इवोद्गताः

MN DUTT: 03-238-008

प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः

MN DUTT: 03-238-009

चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः

MN DUTT: 03-238-010

जवे प्रहारे सम्म सर्व एवातिमानुषाः
सर्वैर्जिता महीपाला दिग्जये भरतर्षभ

M. N. Dutt: Filled with pride and endued with the strength of ten thousand elephants he is not human is energy; the two foremost among men, the sons of Madri, are two Rathas. Like the Ashvins in beauty and endued also with energy these two will fight in the very van on their army remembering their hard sufferings. They will roam about like so many Rudras, of that there is no doubt. All of them are great-souled and tall as the trunks of Shala trees. Measuring a span more than other males, all the sons of Pandu, capable of killing lions, are endued with great strength. All of them are devotees, my dear son, and Brahmacharyya vows have been practised by all of them; endued with modesty, those foremost among men are of fierce strength as the tigers. In impetuosity, in striking and crushing all of them are superhuman and by them by all the rulers of the earth had been vanquished at the time of the universal conquest.

BORI CE: 05-166-023

न चैषां पुरुषाः केचिदायुधानि गदाः शरान्
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव
उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम्

MN DUTT: 03-238-011

न चैषां पुरुषाः केचिदायुधानि गदाः शरान्
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव

M. N. Dutt: No human being can bear their weapons, maces and arrows, none can even adjust the string at the time of using the bow, O son of Kuru.

Corresponding verse not found in BORI CE

MN DUTT: 03-238-012

उद्यन्तं वा गदा गुर्वीः शरान् वा क्षेप्तुमाहवे
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे

M. N. Dutt: In uplifting maces, in shooting arrows, in hitting the target, in eating and in sporting in the dust,

BORI CE: 05-166-024

जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे
बालैरपि भवन्तस्तैः सर्व एव विशेषिताः

BORI CE: 05-166-025

ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः
विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः

BORI CE: 05-166-026

एकैकशस्ते संग्रामे हन्युः सर्वान्महीक्षितः
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत्

BORI CE: 05-166-027

द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः
ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत्

BORI CE: 05-166-028

लोहिताक्षो गुडाकेशो नारायणसहायवान्
उभयोः सेनयोर्वीर रथो नास्तीह तादृशः

BORI CE: 05-166-029

न हि देवेषु वा पूर्वं दानवेषूरगेषु वा
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु

BORI CE: 05-166-030

भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः
समायुक्तो महाराज यथा पार्थस्य धीमतः

BORI CE: 05-166-031

वासुदेवश्च संयन्ता योद्धा चैव धनंजयः
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः

BORI CE: 05-166-032

अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च

BORI CE: 05-166-033

याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः
वज्रादीनि च मुख्यानि नानाप्रहरणानि वै

BORI CE: 05-166-034

दानवानां सहस्राणि हिरण्यपुरवासिनाम्
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः

BORI CE: 05-166-035

एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः
तव सेनां महाबाहुः स्वां चैव परिपालयन्

MN DUTT: 03-238-012

उद्यन्तं वा गदा गुर्वीः शरान् वा क्षेप्तुमाहवे
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे

MN DUTT: 03-238-013

बालैरपि भवन्तस्तैः सर्व एव विशेषिताः
एतत् सैन्यं समासाद्य सर्व एव बलोत्कटाः

MN DUTT: 03-238-014

विध्वंसयिष्यन्ति रणे मा स्म तैः सह सङ्गमः
एकैकशस्ते सम्पर्दे हन्युः सर्वान् महीक्षितः

MN DUTT: 03-238-015

प्रत्यक्षं तव राजेन्द्र राजसूये यथाऽभवत्
द्रौपद्याश्च परिक्लेश द्युते च परुषा गिरः

MN DUTT: 03-238-016

ते स्मरन्तश्च संग्रामे चरिष्यन्ति च रुद्रवत्
लोहिताक्षो गुडाकेशो नारायणसहायवान्

MN DUTT: 03-238-017

उभयोः सेनयोर्वीरो रथो नास्तीति तादृशः
न हि देवेषु वा पूर्वं मनुष्ये पूरगेषु च

MN DUTT: 03-238-018

राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु
भूतोऽथवा भविष्यो वा रथः कश्चिन्मया श्रुतः

MN DUTT: 03-238-019

समायुक्तो महाराज स्थः पार्थस्य धीमतः
वासुदेवश्च संयन्ता योद्धा चैव धनंजयः

MN DUTT: 03-238-020

गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी

MN DUTT: 03-238-021

अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च
याम्यश्च वारुणश्चैव गदाचोग्रप्रदर्शनाः

MN DUTT: 03-238-022

वज्रादीनि च मुख्यानि नानाप्रहरणानि च
दानवानां सहस्राणि हिरण्यपुरवासिनाम्

MN DUTT: 03-238-023

हतान्येकरथेनाजौ कस्तस्य सदृशो रथः
एष हन्याद्धि संरम्भी बलवान् सत्यविक्रमः

MN DUTT: 03-238-024

तव सेनां महाबाहुः स्वां चैव परिपालयन्
अहं चैनं प्रत्युदियामाचार्यो वा धनंजयम्

M. N. Dutt: In uplifting maces, in shooting arrows, in hitting the target, in eating and in sporting in the dust, Even as children there was great difference between yourself and them. They, all of whom are endued with fierce strength, meeting this army, Will destroy them in battle; let there therefore be no encounter with them. In the press of battle, each of them can alone slay the entire universe. It was in your presence, O chief among kings, namely what happened in the Rajasuya. The sufferings of Draupadi and the harsh words at the game of vice, Remembering these they will wander about in the battle like Rudra. Regarding Gudakesha (curling hair) of copper eyes having Narayana for his ally, There is no brave car-warrior who can equal him in both the armies; nor is there any among the gods, human beings or serpents; Nor even among Rakshasas and Yakshas, how can there then be any among men? Nor have I heard of any that has been or that will be. O great king, the wise son of Pritha has a chariot which has Vasudeva for its driver and Dhananjaya as the soldier. He has the celestial bow Gandiva and horses that have the speed of wind, celestial coat of mail which is impenetrable and great arrow holders which are inexhaustible; Groups of arms presented by the great Indra and Rudra and Kuvera and Yama and Varuna and a mace which is fierce to look at, And several foremost weapons for attack, the thunderbolt. Thousands of Danavas living in Hiranyapura, Where slain by him riding on a single chariot. What car-warrior is there who can be equal to him? Endued with wrath, strong and of true prowess the one of long arms will slay, Your army, protecting his own. Myself or the preceptor can advance against this Dhananjaya.

BORI CE: 05-166-036

अहं चैनं प्रत्युदियामाचार्यो वा धनंजयम्
न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि
य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी

MN DUTT: 03-238-025

न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि
य एनं शरवर्षाणि वर्षन्तमुदियाद् रथी

M. N. Dutt: There is no third car-warrior, O chief among kings, in both these armies who can advance against him while he pours showers of amrows.

BORI CE: 05-166-037

जीमूत इव घर्मान्ते महावातसमीरितः
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान्
तरुणश्च कृती चैव जीर्णावावामुभावपि

MN DUTT: 03-238-026

जीमूत इव धर्मान्ते महावातसमीरितः
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान्
तरुणश्च कृती चैव जीर्णावावामुभावपि

M. N. Dutt: Showing arrows like clouds at the close of the hot season urged by mighty winds the son of Kunti, having Vasudeva for his ally, is waiting for battle. He is young and experienced while both of us are worn out.

BORI CE: 05-166-038

संजय उवाच
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः

BORI CE: 05-166-039

मनोभिः सह सावेगैः संस्मृत्य च पुरातनम्
सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात्

MN DUTT: 03-238-027

वैशम्पायन उवाच एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा
काञ्चनाङ्गदिन: पीना भुजाश्चन्दनरूषिताः
मनोभिः सह संवेगैः संस्मृत्य च पुरातनम्
सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात्

M. N. Dutt: Vaishampayana said Hearing these words of Bhishma and at the time recollecting with their trembling hearts the old might of the sons of Pandu they had themselves witnessed, the fleshly arms, of those kings pasted with sandal, hang down shorn of prowess.

Home | About | Back to Book 05 Contents | ← Chapter 165 | Chapter 167 →