Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 165

BORI CE: 05-165-001

भीष्म उवाच
अचलो वृषकश्चैव भ्रातरौ सहितावुभौ
रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः

MN DUTT: 03-237-001

भीष्म उवाच अचलो वृषकश्चैव सहितौ भ्रातरावुभौ
रथौ तव दुराधर्षी शत्रून् विध्वंसयिष्यतः

M. N. Dutt: Bhishma said Achala and Vrishaka are two Rathas on your side who are hard to vanquish; both the brothers, united together, will destroy your enemies.

BORI CE: 05-165-002

बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ

MN DUTT: 03-237-002

बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ

M. N. Dutt: These two best among men are mighty, inveterate in their hatred and smiters (of enemies); they are the foremost among the Gandharis, young, handsome and endued with great strength.

BORI CE: 05-165-003

सखा ते दयितो नित्यं य एष रणकर्कशः
प्रोत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह

MN DUTT: 03-237-003

सखा ते दयितो नित्यं य एष रणकर्कशः
उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह

M. N. Dutt: But this one who is ever your dear friend, who vaunts of bravery in battle and who encourages you, O king in your dispute with the Pandavas,

BORI CE: 05-165-004

परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः

MN DUTT: 03-237-004

परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः

M. N. Dutt: This man vain and mean, Karna, the son of Vikartana, who is your adviser guide and friend, and who has been placed in too elevated a position by you,

BORI CE: 05-165-005

एष नैव रथः पूर्णो नाप्येवातिरथो नृप
वियुक्तः कवचेनैष सहजेन विचेतनः
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी

MN DUTT: 03-237-005

एष कर्णो न चाप्यतिरथो रणे
वियुक्तः कवचेनैष सहजेन विचेतनः
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात्

M. N. Dutt: This Karna is neither a Rathi nor an Atiratha in battle. Though ever generous he has been deprived of his celestial earrings. All this is owing to the curse of Rama (his preceptor) and the words of a Brahmana.

BORI CE: 05-165-006

अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात्
करणानां वियोगाच्च तेन मेऽर्धरथो मतः
नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते

MN DUTT: 03-237-006

करणानां वियोगाच्च तेन मेऽर्धरथो मतः
नैष फाल्गुनमासाद्य पुनर्जीवन् विमोक्ष्यसे

M. N. Dutt: Owing to his being without his natural coat of mail he a Ratha in my opinion; and having once come across Falguna he will not escape him with life.

BORI CE: 05-165-007

संजय उवाच
ततोऽब्रवीन्महाबाहुर्द्रोणः शस्त्रभृतां वरः
एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किंचन

MN DUTT: 03-237-007

ततोऽब्रवीत् पुनर्दोणः सर्वशस्त्रभृतां वरः
एवमेतद् यथाऽऽत्य त्वं न मिथ्यास्ति कदाचन

M. N. Dutt: Then did Drona, the foremost among all wielders, of say as a rejoinder: "It is so; what you say is never false.

BORI CE: 05-165-008

रणे रणेऽतिमानी च विमुखश्चैव दृश्यते
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः

MN DUTT: 03-237-008

नैव रथः रणे रणेऽभिमानी च विमुखश्चापि दृश्यते
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः

M. N. Dutt: In each battle is he boastful and in each he is seen to be backward. Karna is kind and also becomes confounded; he is therefore in my opinion, to half a Ratha."

BORI CE: 05-165-009

एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फुल्ललोचनः
उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत्

MN DUTT: 03-237-009

एतच्चछ्रुत्वा तु राधेयः क्रोधादुत्फाल्य लोचने
उवाच भीष्मं राधेयस्तुदन् वाग्भिः प्रतोदवत्

M. N. Dutt: Hearing this, the son of Radha, expanding his eyes in wrath, said to Bhishma piercing him with his hook of words.

BORI CE: 05-165-010

पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि
अनागसं सदा द्वेषादेवमेव पदे पदे
मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै

MN DUTT: 03-237-010

पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि
अनागसं सदा द्वेषादेवमेव पदे पदे

M. N. Dutt: "O grandfather, at your pleasure, do you pierce me by your arrows of words; at every step do you thus treat me out of your aversion for me, though I have committed no sin.

Corresponding verse not found in BORI CE

MN DUTT: 03-237-011

मर्षयामि च तत् सर्वं दुर्योधनकृतेन वै
त्वं तु मां मन्यसे मन्दं यथा कापुरुषं तथा

M. N. Dutt: I tolerate all his however for the sake of Duryodhana,; you deem me to be behind others (in fight) and a coward.

BORI CE: 05-165-011

त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा
भवानर्धरथो मह्यं मतो नास्त्यत्र संशयः

BORI CE: 05-165-012

सर्वस्य जगतश्चैव गाङ्गेय न मृषा वदे
कुरूणामहितो नित्यं न च राजावबुध्यते

MN DUTT: 03-237-011

मर्षयामि च तत् सर्वं दुर्योधनकृतेन वै
त्वं तु मां मन्यसे मन्दं यथा कापुरुषं तथा

MN DUTT: 03-237-012

भवानर्धरथो मह्यं मतो वै नात्र संशयः
सर्वस्य जगतश्चैव गाङ्गेयो न मृषा वदेत्

MN DUTT: 03-237-013

कुरूणामहितो नित्यं न च राजाऽवबुध्यते
को हि नाम समानेषु राजसूदारकर्मसु

M. N. Dutt: I tolerate all his however for the sake of Duryodhana,; you deem me to be behind others (in fight) and a coward. In my opinion you too are only half a Ratha, there is no doubt about this. O son of Ganga, I do not speak an untruth when I say that you are an enemy of the entire universe. You are ever devoted to what is to the injury of the Kurus, But the king knows it not. Who else is there who would seek to sap the energy of these kings that are equal and create discord among them,

BORI CE: 05-165-013

को हि नाम समानेषु राजसूदात्तकर्मसु
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे
यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि

MN DUTT: 03-237-014

तेजोवधमिमं कुर्याद् विभेदयिषुराहवे
यथा त्वं गुणविद्वेषादपरागं चिकीर्षसि

M. N. Dutt: As you desire to do owing to your hatred towards these that endued with accomplishments. Neither age, nor wealth, nor friends,

BORI CE: 05-165-014

न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः
महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव

MN DUTT: 03-237-015

न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः
महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव

M. N. Dutt: are Can entitle a Kshatriya to be included in the category of Maharathas, O Kaurava. It is well-know a Kshatriya is superior by virtue of his strength and that the twice-born are superior by virtue of their learning.

BORI CE: 05-165-015

बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः

MN DUTT: 03-237-016

बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः

M. N. Dutt: It is also well-known that Vaishyas are superior by virtue of their wealth and that Sudras are superiors by virtue of their years. Speak for yourself then, as you please, your list of Rathas and Atirathas.

BORI CE: 05-165-016

यथेच्छकं स्वयंग्राहाद्रथानतिरथांस्तथा
कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान्

MN DUTT: 03-237-017

यथेच्छकं स्वयं ब्रूया रथानतिरथांस्तथा
कामद्वेषसमायुक्तो मोहात् प्रकुरुते भवान्

M. N. Dutt: Actuated by desire and hatred and acting from ignorance you have enumerated the heroes. O Duryodhana of long arms, it is for you to judge properly. May you fare well.

BORI CE: 05-165-017

दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम्
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव

MN DUTT: 03-237-018

दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम्
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत् तव

M. N. Dutt: Abandon this wicked Bhishma of unrighteous nature for, O ruler of men, discord once being in your own army it will be difficult to bring union again.

BORI CE: 05-165-018

भिन्ना हि सेना नृपते दुःसंधेया भवत्युत
मौलापि पुरुषव्याघ्र किमु नाना समुत्थिता

MN DUTT: 03-237-019

भिन्ना हि सेना नृपते दुःसंधेया भवत्युत
मौला हि पुरुषव्याघ्र किमु नानासमुत्थिताः

M. N. Dutt: This remark applies to your main army, judge then about the subsidiary forces which have been raised from several sources.

BORI CE: 05-165-019

एषां द्वैधं समुत्पन्नं योधानां युधि भारत
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः

MN DUTT: 03-237-020

एषां द्वैधं समुत्पन्नं योधानां युधि भारत
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः

M. N. Dutt: This discord has entered among warriors, already, 0 Bharata; in our very presence he saps our energies.

BORI CE: 05-165-020

रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः
अहमावारयिष्यामि पाण्डवानामनीकिनीम्

MN DUTT: 03-237-021

रथानां क्क च विज्ञानं क्व च भीष्मोऽल्पचेतनः
अहमावारयिष्यामि पाण्डवानामनीकिनीम्

M. N. Dutt: How vast is the difference between the task of estimating the might of Rathas and Bhishma of little intellect. I will meet the armies of the Pandavas.

BORI CE: 05-165-021

आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव

MN DUTT: 03-237-022

आसाद्य माममोधेषु गमिष्यन्ति दिशो दश
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव

M. N. Dutt: Standing against me who are infallible they will be routed in ten directions, the Pandavas with the Panchalas, like bulls meeting with a tiger.

BORI CE: 05-165-022

क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा
क्व च भीष्मो गतवया मन्दात्मा कालमोहितः

MN DUTT: 03-237-023

क्व च युद्धं विमर्दो वा मन्त्रे सुव्याहतानि च
क्व च भीष्मो गतवया मन्दात्मा कालचोदितः

M. N. Dutt: How vast is the difference between real fight, the clash of weapons, good advice, uttered in sweet sounding words on one side and Bhishma who is past the prime of life, of wicked soul and who is urged by fate.

BORI CE: 05-165-023

स्पर्धते हि सदा नित्यं सर्वेण जगता सह
न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः

MN DUTT: 03-237-024

एकाकी स्पर्धते नित्यं सर्वेण जगत सह
न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः

M. N. Dutt: Alone he even boasts to fight with the entire universe, and endued with false vision he does not regard any other man as a human being.

BORI CE: 05-165-024

श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम्
न त्वेवाप्यतिवृद्धानां पुनर्बाला हि ते मताः

MN DUTT: 03-237-025

श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम्
न त्वेव ह्यतिवृद्धानां पुनर्बाला हि ते मताः

M. N. Dutt: Certainly, it has been laid down in our holy books that the words of the aged should be listened to, but it does not apply to those who are very old for they are held to be boys.

BORI CE: 05-165-025

अहमेको हनिष्यामि पाण्डवान्नात्र संशयः
सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति

MN DUTT: 03-237-026

अहमेको हनिष्यामि पाण्डवानामनीकिनीम्
सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति

M. N. Dutt: Alone I shall slay the army of the sons of Pandu in a fair fight. The fame however of this will go to Bhishma, O best among kings.

BORI CE: 05-165-026

कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप
सेनापतिं गुणो गन्ता न तु योधान्कथंचन

MN DUTT: 03-237-027

कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप
सेनापतौ यशो गन्ता न तु योधान् कथंचन

M. N. Dutt: By you, O ruler of men, has Bhishma been appointed the commander and all fame goes to the leader and never to an individual soldier.

BORI CE: 05-165-027

नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन
हते तु भीष्मे योधास्मि सर्वैरेव महारथैः

MN DUTT: 03-237-028

नाहं जीवति गाङ्गेये योत्स्ये राजन् कथंचन
हते भीष्मे तु योद्धास्मि सर्वैरेव महारथैः

M. N. Dutt: O king, never shall I fight as long as the son of Ganga is alive. When Bhishma is killed I shall fight with all the car-warriors."

Home | About | Back to Book 05 Contents | ← Chapter 164 | Chapter 166 →