Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 164

BORI CE: 05-164-001

भीष्म उवाच
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप
प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः

MN DUTT: 03-236-001

भीष्म उवाच शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप
प्रयुज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः

M. N. Dutt: Bhishma said This Shakuni, your maternal uncle, is equal to a single Ratha, O ruler of men; and having brought about hostility with the Pandavas he will fight, there is no doubt of it.

BORI CE: 05-164-002

एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः
विकृतायुधभूयिष्ठा वायुवेगसमा जवे

MN DUTT: 03-236-002

एतस्य सेना दुर्धर्षा समरे प्रतियायिनः
विकृतायुधभूयिष्ठा वायुवेगसमा जवे

M. N. Dutt: His army when rushing to battle, is hard to vanquish; and furnished with plenty of weapons of all sorts they are of the velocity of the wind in battle.

BORI CE: 05-164-003

द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम्
समरे चित्रयोधी च दृढास्त्रश्च महारथः

MN DUTT: 03-236-003

द्रोणपुत्रो महेष्वासः सर्वानेवाति धन्विनः
समरे चित्रयोधी च दृढास्त्रश्च महारथः

M. N. Dutt: That mighty bowman, the son of Drona (Ashvathama) surpasses all bowmen and is familiar with diverse modes of warfare and is of firm weapons; he is a Maharatha.

BORI CE: 05-164-004

एतस्य हि महाराज यथा गाण्डीवधन्वनः
शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः

MN DUTT: 03-236-004

एतस्य हि महाराज यथा गाण्डीवधन्वनः
शरासनविनिर्मुक्ताः संसक्ता यान्ति सायकाः

M. N. Dutt: The arrows, shot by him from his bow as by the wielder of the Gandiva bow, proceed touching one another.

BORI CE: 05-164-005

नैष शक्यो मया वीरः संख्यातुं रथसत्तमः
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः

MN DUTT: 03-236-005

नैष शक्यो मया वीरः संख्यातुं रथसत्तमः
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महारथः

M. N. Dutt: This best among the Rathas, this hero cannot be described by me; if this Maharatha wishes he can burn up the three worlds.

BORI CE: 05-164-006

क्रोधस्तेजश्च तपसा संभृतोऽऽश्रमवासिना
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः

MN DUTT: 03-236-006

क्रोधस्तेजश्च तपसा सम्भृतोऽऽश्रमवासिनाम्
द्रोणैनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः

M. N. Dutt: He has accumulated wrath and energy by his austerities while living in the hermitage. has been favored by Drona with celestial weapons.

BORI CE: 05-164-007

दोषस्त्वस्य महानेको येनैष भरतर्षभ
न मे रथो नातिरथो मतः पार्थिवसत्तम

MN DUTT: 03-236-007

दोषस्त्वस्य महानेको येनैव भरतर्षभ
न मे रथो नातिरथो मतः पार्थिवसत्तमः

M. N. Dutt: He has however a great draw back owing to which, O foremost of the Bharata race, I do not consider him as a Ratha or an Atiratha, O best among the rulers of the earth.

BORI CE: 05-164-008

जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि

MN DUTT: 03-236-008

जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि

M. N. Dutt: He is excessively fond of life and that regenerate young man is always desirous of living but there is no body similar to him in the armies of both the parties.

BORI CE: 05-164-009

हन्यादेकरथेनैव देवानामपि वाहिनीम्
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान्

MN DUTT: 03-236-009

हन्यादेकरथेनैव देवानामपि वाहिनीम्
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान्

M. N. Dutt: By means of single of a single chariot can he slay even the army of the gods; and by the flaps of his bowstring striking against the leather fence on his left arm, that one, possessed of a powerful body, can rend asunder the mountains.

BORI CE: 05-164-010

असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति

MN DUTT: 03-236-010

असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः
दण्डपाणिरिवासह्यः कालवत् प्रचरिष्यति

M. N. Dutt: The heroic smiter, of fierce effulgence, has many accomplishments and he will wander about like death himself with rod in hand.

BORI CE: 05-164-011

युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः
एष भारत युद्धस्य पृष्ठं संशमयिष्यति

MN DUTT: 03-236-011

युगान्ताग्निसमः क्रोधात् सिंहग्रीवो महाद्युतिः
एष भारतयुद्धस्य पृष्ठः संशमयिष्यति

M. N. Dutt: Having the shoulders of a lion and endued with great effulgence he will, like the fire that rages at the end of Yuga, extinguish the embers of this battle between the Bharatas.

BORI CE: 05-164-012

पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः
रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः

MN DUTT: 03-236-012

पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः
रणे कर्म महत् कर्ता अत्र मे नास्ति संशयः

M. N. Dutt: His father, endued with great energy, is better then young persons though he is himself old and he will be the doer of great deeds in battle, of this I have no doubt.

BORI CE: 05-164-013

अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः

MN DUTT: 03-236-013

अस्त्रवेगानिलोद्भूतः सेनाकक्षेन्धनोत्थितः
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति रणे धृतः

M. N. Dutt: Resembling the having its source in the dry grass and fuel in the shape of your army and fanned by the force of our weapons, our soldiers will surely consume those on the side of the son of Pandu in battle.

BORI CE: 05-164-014

रथयूथपयूथानां यूथपः स नरर्षभः
भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः

MN DUTT: 03-236-014

रथयूथपयूथानां यूथपोऽयं नरर्षभः
भारद्वाजात्मजः कर्ता कर्म तीवं हितं तव

M. N. Dutt: This foremost among men, the son of Bharadvaja, is the leader groups of car-leaders and will be the doer of fierce deeds.

BORI CE: 05-164-015

सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनंजयः

MN DUTT: 03-236-015

सर्वपूर्धाभिषिक्तानामाचार्य: स्थविरो गुरुः
गच्छेदन्तं संजयानां प्रियस्त्वस्य धनंजयः

M. N. Dutt: The aged preceptor, the spiritual guide of all those who have undergone the ceremony of investiture on the head, will put an end to all the Srinjayas but Dhananjaya is dear to him.

BORI CE: 05-164-016

नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम्
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम्

MN DUTT: 03-236-016

नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम्
हन्यादाचार्यक दीप्तं संस्मृत्य गुणनिर्जितम्

M. N. Dutt: The great bowman, remembering the blazing virtues acquired by the son of Pritha and his own relation towards him as a preceptor, will never, be able to kill him who accomplishes things without exertion,

BORI CE: 05-164-017

श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः
पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति

MN DUTT: 03-236-017

श्लाघतेऽयं सदा वीर पार्थस्य गुणविस्तरैः
पुत्रादभ्यधिकं चैनं भारद्वाजोऽनुपश्यति

M. N. Dutt: This one (Drona) ever prides himself on the many accomplishments of the son of Pritha, O hero, and the son of Bharadvaja looks on him with greater affection than on his own son.

BORI CE: 05-164-018

हन्यादेकरथेनैव देवगन्धर्वदानवान्
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान्

MN DUTT: 03-236-018

हन्यादेकरथेनैव देवगन्धर्वमानुषान्
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रजापवान्

M. N. Dutt: With the assistance of a single car he can slay the gods, the Gandharvas and the human beings united together, with the aid of his heavenly weapons.

BORI CE: 05-164-019

पौरवो राजशार्दूलस्तव राजन्महारथः
मतो मम रथो वीर परवीररथारुजः

MN DUTT: 03-236-019

पौरवो राजशार्दूलस्तव राजन् महारथः
मतो मम रथोदारः परवीररथारुजः

M. N. Dutt: That foremost of king, Pauravas, on your side, is a Maharatha, o king; such is my opinion; he is one of the foremost among carwarriors and will work havoc among the heroes on the enemies' side.

BORI CE: 05-164-020

स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम्
प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा

MN DUTT: 03-236-020

स्वेन सैन्येन महता प्रतपन् शत्रुवाहिनीम्
प्रधक्ष्यति स पञ्चालान् कक्षमग्निगतिर्यथा

M. N. Dutt: With his own large army affecting the army of his enemies he will consume the Panchalas as the course of fire does the dry grass.

BORI CE: 05-164-021

सत्यव्रतो रथवरो राजपुत्रो महारथः
तव राजन्रिपुबले कालवत्प्रचरिष्यति

MN DUTT: 03-236-021

सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्बलः
तव राजन् रिपुबले कालवत् प्रचरिष्यति

M. N. Dutt: Satyashravas that prince of great strength, is a Ratha on your side, ( king and he will work havoc among the armies of the enemies like Death himself.

BORI CE: 05-164-022

एतस्य योधा राजेन्द्र विचित्रकवचायुधाः
विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस्तव

MN DUTT: 03-236-022

एतस्य योधा राजेन्द्र विचित्रकवचायुधाः
विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस्तव

M. N. Dutt: His soldiers, O chief among kings, clad in diverse kinds of amours and arıncd with diverse weapons, will roam about in the battle killing your enemies.

BORI CE: 05-164-023

वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः
प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः

MN DUTT: 03-236-023

वृषसेनो रथस्तेऽग्यः कर्णपुत्रो महारथः
प्रधक्ष्यति रिपूणां ते बलं तु बलिनां वरः

M. N. Dutt: That great car warrior, Vrishasena, the son of Karna is one of the foremost of the carwarriors on your side; and that foremost among mighty persons will consume the army of your enemies.

BORI CE: 05-164-024

जलसंधो महातेजा राजन्रथवरस्तव
त्यक्ष्यते समरे प्राणान्मागधः परवीरहा

MN DUTT: 03-236-024

जलसंधो महातेजो राजन् रथवरस्तव
त्यक्ष्यते समरे प्राणान् माधवः परवीरहा

M. N. Dutt: Jalasandha, of great energy, is one of the foremost of the Rathas on your side. That scion of the race of Madhu, that slayer of hostile heroes, can even sacrifice his life in battle.

BORI CE: 05-164-025

एष योत्स्यति संग्रामे गजस्कन्धविशारदः
रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम्

MN DUTT: 03-236-025

एष योत्स्यति संग्रामे गजस्कन्धविशारदः
रथेन वा महाबाहुः क्षपयन् शत्रुवाहिनीम्

M. N. Dutt: Conversant with the science of war. that one of long arms having the shoulders of an elephant will fight in battle scattering the hostile army, seated on a chariot.

BORI CE: 05-164-026

रथ एष महाराज मतो मम नरर्षभः
त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे

MN DUTT: 03-236-026

रथ एष महाराज मतो मे राजसत्तम
त्वदर्थं त्यक्ष्यते प्राणान् सहसैन्यो महारणे

M. N. Dutt: The best among kings is Ratha in my opinion, O great king, and for your sake he will sacrifice his life a along his army in this greet battle.

BORI CE: 05-164-027

एष विक्रान्तयोधी च चित्रयोधी च संगरे
वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते

MN DUTT: 03-236-027

एष विक्रान्तयोधी च चित्रयोधी च सङ्गरे
वीतभीश्चापि ते राजन् शत्रुभिः सह योत्स्यते

M. N. Dutt: This one is a mighty warrior and knows to fight according to diverse methods in battle; and O king, he will fight with your enemies casting fear aside.

BORI CE: 05-164-028

बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः

MN DUTT: 03-236-028

बाह्रीकोऽतिरथश्चैव समरे चानिवर्तनः
मम राजन् मतो युद्धे शूरो वैवस्वतोपमः

M. N. Dutt: Balhika, who never turns his back on the field of battle, is an Atiratha, O great king; such is my opinion and that hero is equal to the sun himself.

BORI CE: 05-164-029

न ह्येष समरं प्राप्य निवर्तेत कथंचन
यथा सततगो राजन्नाभिहत्य परान्रणे

MN DUTT: 03-236-029

न ह्येष समरं प्राप्य निवर्तेत कथञ्चन
यथा सततगो राजन् स हि हन्यात् परान् रणे

M. N. Dutt: Having once reached the field, he will never turn back and he will slay the enemies in battle as continuously as the wind blows.

BORI CE: 05-164-030

सेनापतिर्महाराज सत्यवांस्ते महारथः
रणेष्वद्भुतकर्मा च रथः पररथारुजः

MN DUTT: 03-236-030

सेनापतिर्महाराज सत्यवांस्ते महारथः
रणेष्वद्भुतकर्मा च रथी पररथारुजः

M. N. Dutt: Satyavana, the leader of your armies, O great king, is Maharatha. A car-warrior himself, he is the doer of wonders in battle and works havoc among the enemies' charioteers.

BORI CE: 05-164-031

एतस्य समरं दृष्ट्वा न व्यथास्ति कथंचन
उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान्

MN DUTT: 03-236-031

एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन) उत्स्मयन्नुत्पत्येषु परान् रथप स्थितान्

M. N. Dutt: He will certainly not be pained at the sight of battle and he will inspire those of the enemy's soldiers who stand in the way of his chariot with wonder,

BORI CE: 05-164-032

एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम्
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः

MN DUTT: 03-236-032

एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम्
कर्ता विमर्दै सुमहत् त्वदर्थं पुरुषोतमः

M. N. Dutt: Showing his strength against his enemies, a thing which is the duty of every good man, this best among men will be the doer of great deeds in your favour,

BORI CE: 05-164-033

अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन्

MN DUTT: 03-236-033

अलम्बुषो राक्षसेन्द्रः क्रूरकर्मा महारथः
हनिष्यति परान् राजन् पूर्ववैरमनुस्मरन्

M. N. Dutt: Alambusha, that chief of the Rakshashas of hard deeds, is a Maharatha and O king he will slay the enemies remembering the old enmity.

BORI CE: 05-164-034

एष राक्षससैन्यानां सर्वेषां रथसत्तमः
मायावी दृढवैरश्च समरे विचरिष्यति

MN DUTT: 03-236-034

एष राक्षससैन्यानां सर्वेषां रथसत्तमः
मायावी दृढयैरश्च समरे विचरिष्यति

M. N. Dutt: He is the best car warrior among all the Rakshasas, and being endued with the powers of illusion he will roam about in the field like an inveterate enemy.

BORI CE: 05-164-035

प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान्
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः

MN DUTT: 03-236-035

प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान्
गजाङ्कुशधरश्रेष्ठी रथे चैव विशारदः

M. N. Dutt: The hero Bhagadatta, the ruler of the Pragjyotisha, endued with fame, is one of the foremost among the wielders of the hook of the elephant and is also skillful in fighting form the chariot.

BORI CE: 05-164-036

एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः
दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः

MN DUTT: 03-236-036

एतेन युद्धमभवत् पुरा गाण्डीवधन्वनः
दिवसान् सुबहून् राजन्नुभयोर्जयगृद्धिनोः

M. N. Dutt: In days of the old there took place a fight between him and the holder of Gandiva, for a number of days, O king, each being desirous of victory over the other.

BORI CE: 05-164-037

ततः सखायं गान्धारे मानयन्पाकशासनम्
अकरोत्संविदं तेन पाण्डवेन महात्मना

MN DUTT: 03-236-037

ततः सखायं गान्धारे मानयन् पाकशासनम्
अकरोत् संविदं तेन पाण्डवेन महात्मना

M. N. Dutt: O son of Gandhari, then did he, who thinks Indra to friend, conclude peace with that great souled son of Pandu.

BORI CE: 05-164-038

एष योत्स्यति संग्रामे गजस्कन्धविशारदः
ऐरावतगतो राजा देवानामिव वासवः

MN DUTT: 03-236-038

एष योत्स्यति संग्रामे गजस्कन्धविशारदः
ऐरावतगतो राजा देवानामिव वासवः

M. N. Dutt: This one of shoulders like those of elephants and skillful in battle will fight, O king, like Vasava on the back of the Airavata with the gods.

Home | About | Back to Book 05 Contents | ← Chapter 163 | Chapter 165 →