Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 163

BORI CE: 05-163-001

भीष्म उवाच
सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः
तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः

MN DUTT: 03-235-001

भीष्म उवाच सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः तवार्थसिद्धिमाकाङ्क्षन् योत्स्यते समरे परैः

M. N. Dutt: Bhishma said In my opinion Sudakshina, of Kamboja, is equal to one Ratha and he will fight in the battle with the enemy desiring the success of your objects.

BORI CE: 05-163-002

एतस्य रथसिंहस्य तवार्थे राजसत्तम
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि

MN DUTT: 03-235-002

एतस्य रथसिंहस्य तवार्थं राजसत्तम
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि

M. N. Dutt: The prowess of this best among car warriors excited on your behalf, O best among kings, the Kurus in battle with see equal to that of Indra himself.

BORI CE: 05-163-003

एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम्
काम्बोजानां महाराज शलभानामिवायतिः

MN DUTT: 03-235-003

एतस्य रथवंशे हि तिग्मवेगप्रहारिणः
काम्बोजानां महाराज शलभानामिवायतिः

M. N. Dutt: The best of car warriors under him are strikers with fierce force. The Kambojas, o great king, will cover like the land like a swarm of locusts.

BORI CE: 05-163-004

नीलो माहिष्मतीवासी नीलवर्मधरस्तव
रथवंशेन शत्रूणां कदनं वै करिष्यति

MN DUTT: 03-235-004

नीलो माहिष्मतीवासो नीलवर्मा रथस्तव
रथवंशेन कदनं शत्रूणां वै करिष्यति

M. N. Dutt: Nil of Mahishmati clad in a blue coat of mail is a Ratha of your army and with the car warriors under him he will work havoc among the enemy.

BORI CE: 05-163-005

कृतवैरः पुरा चैव सहदेवेन पार्थिवः
योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम

MN DUTT: 03-235-005

कृतवैरः पुरा चैव सहदेवेन मारिष
योत्स्यते सततं राजंस्तवार्थं कुरुनन्दन

M. N. Dutt: My child, in former days, he was made an enemy by Sahadeva, and he will ever fight on your behalf, O you delighter of the Kuru race.

BORI CE: 05-163-006

विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ
कृतिनौ समरे तात दृढवीर्यपराक्रमौ

MN DUTT: 03-235-006

विन्दानुविन्दावावन्त्यौ संमतौ रथसत्तमौ
कृतिनौ समरे तात दृढवीर्यपराक्रमौ

M. N. Dutt: In my opinion Vindu and Anuvindu, the princes of Avanti, accomplished in battle and of firm strength and prowess are two of the best Rathas.

BORI CE: 05-163-007

एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः
गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः

MN DUTT: 03-235-007

एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः
गदाप्रासासिनाराचैस्तोमरैश्च करच्युतैः

M. N. Dutt: These two best among men will consume the army of enemy with maces, bearded darts, swords, muskets and long shafts hurled from their hands.

BORI CE: 05-163-008

युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ
यूथमध्ये महाराज विचरन्तौ कृतान्तवत्

MN DUTT: 03-235-008

युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ
यूथमध्ये महाराज विचरन्तौ कृतान्तवत्

M. N. Dutt: Desirous of war they will act in battle each like Yama like two sporting elephants moving in the midst of a herd, O king.

BORI CE: 05-163-009

त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम
कृतवैराश्च पार्थेन विराटनगरे तदा

MN DUTT: 03-235-009

त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम
कृतवैराश्च पार्थस्ते विराटनगरे तदा

M. N. Dutt: In my opinion, the five Trigarta brothers are Rathas and they were made enemies by the sons of Pritha while in the city of Virata.

BORI CE: 05-163-010

मकरा इव राजेन्द्र समुद्धततरङ्गिणीम्
गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम्

MN DUTT: 03-235-010

मकरा इव राजेन्द्र समुद्धततरङ्गिणीम्
गङ्गा विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम्

M. N. Dutt: In the battle, they will agitate the army of the son of Pritha like Makaras agitating the Ganga swollen with its waves.

BORI CE: 05-163-011

ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्
एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम्

MN DUTT: 03-235-011

ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्
एते योत्स्यन्ति संग्रामे संस्मरन्तः पुराकृतम्

M. N. Dutt: They are Rathas, O chief among kings, at whose head is Satyaratha and they will fight in the battle remembering the former wrongs.

BORI CE: 05-163-012

व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह
दिशो विजयता राजञ्श्वेतवाहेन भारत

MN DUTT: 03-235-012

व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह
दिशो विजयता राजन् श्वेतवाहेन भारत

M. N. Dutt: They were injured by Bhima's younger brother Arjuna, the son of Pandu, O king, when on a car drawn by white steeds, O Bharata, he went out to conquer all the quarters.

BORI CE: 05-163-013

ते हनिष्यन्ति पार्थानां समासाद्य महारथान्
वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधराः

MN DUTT: 03-235-013

ते हनिष्यन्ति पार्थानां तानासाद्य महारथान्
वरान् वरान् महेष्वासान् क्षत्रियाणां धुरन्धरान्

M. N. Dutt: Having encountered many car warriors, chiefs of bowmen and leaders of Kshatriyas on the side of Parthas they will forsooth kill them

BORI CE: 05-163-014

लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च
उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वनिवर्तिनौ

MN DUTT: 03-235-014

लक्ष्मणस्तव पुत्रश्च तथा दुःशासनस्य च
उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वपलायिनौ

M. N. Dutt: Your son Lakshmana and the son of Dushasana, both these foremost among men can never fly back from the battle.

BORI CE: 05-163-015

तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः

MN DUTT: 03-235-015

तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः

M. N. Dutt: The two young and delicate princes are of light hand and know all the details of fighting and are in every way fit to be leaders.

BORI CE: 05-163-016

रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ
क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः

MN DUTT: 03-235-016

रथौ तौ कुरुशार्दूल मतौ मे रथसत्तमौ
क्षत्रधर्मरतौ वीरौ महत् कर्म करिष्यतः

M. N. Dutt: These two, O foremost among the Kurus, i am of opinion, are Rathas, and the heroes attached as they are to the duties of the Kshatriya will perform noble deeds.

BORI CE: 05-163-017

दण्डधारो महाराज रथ एको नरर्षभः
योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः

MN DUTT: 03-235-017

दण्डधारौ महाराज रथ एको नरर्षभ
योत्स्यते तव संग्रामे स्वेन सैन्येन पालितः

M. N. Dutt: That foremost among men, Dandadhara, O great king, is a Ratha and he will fight in your battle protected by his own army.

BORI CE: 05-163-018

बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः
रथो मम मतस्तात दृढवेगपराक्रमः

MN DUTT: 03-235-018

बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः
रथो मम मतस्तात महावेगपराक्रमः

M. N. Dutt: Brihadbala, too, O king, the prince of the Shalyas, is one of the best among car warriors and is a Ratha, in my opinion, of great impetuosity and prowess.

BORI CE: 05-163-019

एष योत्स्यति संग्रामे स्वां चमूं संप्रहर्षयन्
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः

MN DUTT: 03-235-019

एष योत्स्यति संग्रामे स्वान् बन्धून् सम्प्रहर्षयन्
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः

M. N. Dutt: He will fight in the battle delighting his own friends, a wielder of terrible weapons as he is and a mighty bowman devoted to the good of the son of Dhritarashtra.

BORI CE: 05-163-020

कृपः शारद्वतो राजन्रथयूथपयूथपः
प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव

MN DUTT: 03-235-020

कृपः शारद्वतो राजन् रथयूथपयूथपः
प्रियान् प्राणान् परित्यज्य प्रधक्ष्यति रिपूंस्तव

M. N. Dutt: Kripa, the son of Sharadvata, Oking, is the general of the commanders of the Rathas, and careless of his dear life he will consume your enemies.

BORI CE: 05-163-021

गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः
कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत्

MN DUTT: 03-235-021

गौतमस्य महर्षर्य आचार्यस्य शरद्वतः
कार्तिकेय इवाजेयः शरस्तम्बात् सुतोऽभवत्

M. N. Dutt: The son of the great Rishi Gautama, or the preceptor Sharadvata, born on a clump of health, is invincible as the war god Kartikeya himself.

BORI CE: 05-163-022

एष सेनां बहुविधां विविधायुधकार्मुकाम्
अग्निवत्समरे तात चरिष्यति विमर्दयन्

MN DUTT: 03-235-022

एष सेना: सुबहुला विविधायुधकार्मुकाः
अग्निवत् समरे तात चरिष्यति विनिर्दहन्

M. N. Dutt: Destroying this army strong in numbers and furnished with diverse weapons and bows he will roll in the battle like blazing fire.

Home | About | Back to Book 05 Contents | ← Chapter 162 | Chapter 164 →