Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 162

BORI CE: 05-162-001

धृतराष्ट्र उवाच
प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय
किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः

MN DUTT: 03-234-001

धृतराष्ट्र उवाच प्रतिज्ञाते फाल्गुनेन वधे भीष्मस्य संयुगे
किमकुर्वत मे मन्दाः पुत्रा दुर्योधनादयः

M. N. Dutt: Dhritarashtra said The slaying of Bhishma having been promised by Falguna in battle, what did my foolish sons, Duryodhana and others do?

BORI CE: 05-162-002

हतमेव हि पश्यामि गाङ्गेयं पितरं रणे
वासुदेवसहायेन पार्थेन दृढधन्वना

MN DUTT: 03-234-002

हतमेव हि पश्यामि गाङ्गेयं पितरं रणे
वासुदेवसहायेन पार्थेन दृढधन्वना

M. N. Dutt: I already see my father, the son of Ganga, slain in battle by the son of Pritha who has a firm grasp on his bow, having Vasudeva for his help-mate.

BORI CE: 05-162-003

स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम्
किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः

MN DUTT: 03-234-003

स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम्
किमुक्तवान् महेष्वासो भीष्मः प्रहरतां वरः

M. N. Dutt: What also did, that great bowman Bhishma, that foremost among strikers, endued with unlimited wisdom, say after he had heard what the son of Pritha had said?

BORI CE: 05-162-004

सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः

MN DUTT: 03-234-004

सैनापत्यं च सम्प्राप्य कौरवाणां धुरन्धरः
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः

M. N. Dutt: What did that oldest and foremost of the Kauravas, the of Ganga, of great intelligence and prowess, do after obtaining the generalship?

BORI CE: 05-162-005

वैशंपायन उवाच
ततस्तत्संजयस्तस्मै सर्वमेव न्यवेदयत्
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा

MN DUTT: 03-234-005

वैशम्पायन उवाच ततस्ततं संजयस्तस्मै सर्वमेव न्यवेदयत्
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा

M. N. Dutt: Vaishampayana said Sanjaya then submitted to him every thing as had happened, what had been said by that oldest among the Kurus, Bhishma of immeasurable energy. son

BORI CE: 05-162-006

संजय उवाच
सेनापत्यमनुप्राप्य भीष्मः शांतनवो नृप
दुर्योधनमुवाचेदं वचनं हर्षयन्निव

MN DUTT: 03-234-006

संजय उवाच सैनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप
दुर्योधनमुवाचेदं वचनं हर्षयन्निव

M. N. Dutt: Sanjaya said Bhishma, the son of Shantanu, having obtained the generalship, said these words to Duryodhana infusing cheerfulness in him.

BORI CE: 05-162-007

नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः

MN DUTT: 03-234-007

नमस्कृत्य कुमाराय सेनान्ये शक्तिपाणये
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः

M. N. Dutt: “Having bowed down to Kumara, the god of war, who has a lance in his hand, I shall today be your general, no doubt.

BORI CE: 05-162-008

सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा

MN DUTT: 03-234-008

सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा

M. N. Dutt: I am experienced in all matters relating to the army and in diverse artifices and in making the paid soldiers and unpaid ones (volunteers) do their own work.

BORI CE: 05-162-009

यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च
भृशं वेद महाराज यथा वेद बृहस्पतिः

MN DUTT: 03-234-009

यात्रायाने च युद्धे च तथा प्रशमनेषु च
भृशं वेद महाराज यथा वेद बृहस्पतिः

M. N. Dutt: In the matter of marching out troops in fighting and in declaring war I am as much an adept, O great king, as Brihaspati himself.

BORI CE: 05-162-010

व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान्
तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः

MN DUTT: 03-234-010

व्यूहानां च समारम्भान् दैवगान्धर्वमानुषान्
तैरहं मोहयिष्यामि पाण्डवान् व्येतु ते ज्वरः

M. N. Dutt: I am also conversant with the plans of attack and and defense, adopted by gods, Gandharvas and human beings, and by means of them I shall deprive the sons of Pandu of their senses. Let your fears be gone.

BORI CE: 05-162-011

सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम्
यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः

MN DUTT: 03-234-011

सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम्
यथावच्छास्त्रतो राजन् व्येतु ते मानसो ज्वरः

M. N. Dutt: I, who am so, shall fight observing the usual rules and protecting your army according to plans laid down in the holy books. Let your mind's fear be gone."

BORI CE: 05-162-012

दुर्योधन उवाच
न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते

MN DUTT: 03-234-012

दुर्योधन उवाच विद्यते मे न गाङ्गेय भयं देवासुरेष्वपि
समस्तेषु महाबाहो सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Duryodhana said No fear exists in me, O son of Ganga, froin even the gods and Asuras united together, O you of long arm, I tell you this truly.

BORI CE: 05-162-013

किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि

MN DUTT: 03-234-013

किं पुनस्त्वयि दुर्धर्षे सैनापत्ये व्यवस्थिते
द्रोणे च पुरुषव्याने स्थिते युद्धाभिनन्दिनि

M. N. Dutt: How much less reasons have I for fear when I have you as the commander of my armies and that foremost among men, Drona, who takes delight in war, being on my side.

BORI CE: 05-162-014

भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम्

MN DUTT: 03-234-014

भवद्भ्यां पुरुषाग्याभ्यां स्थिताभ्यां विजये मम
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम्

M. N. Dutt: You, the best among men, being on my side, victory will be mine and foremost among the Kurus, kingship over the gods is surely not hard to get.

BORI CE: 05-162-015

रथसंख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा
तथैवातिरथानां च वेत्तुमिच्छामि कौरव

MN DUTT: 03-234-015

रथसंख्यां तु कात्स्न्येन परेषामात्मनस्तथा
तथैवातिरथानां च वेत्तुमिच्छामि कौरव

M. N. Dutt: I desire to hear, O Kaurava, of the numbers of Rathis (car) warriors capable of fighting with a certain number of each of the four divisions together) and also the number of Atirathas (greater warrior than a Rathi) in our own army and in that of the enemies.

BORI CE: 05-162-016

पितामहो हि कुशलः परेषामात्मनस्तथा
श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः

MN DUTT: 03-234-016

पितामहो हि कुशलः परेषामात्मनस्तथा
श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः

M. N. Dutt: Our grandfather is familiar with ourselves as also with our enemies and I desire to hear all about it, along with these rulers of the earth.

BORI CE: 05-162-017

भीष्म उवाच
गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये

MN DUTT: 03-234-017

भीष्म उवाच गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये

M. N. Dutt: Bhishma said O son of Gandhari. listen to the numbers of । Rathi, O) chief among kings, in your own army, hcar O ruler of the earth, who are the Rathis and who the Atirathis.

BORI CE: 05-162-018

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
रथानां तव सेनायां यथामुख्यं तु मे शृणु

MN DUTT: 03-234-018

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
स्थानां तव सेनायां यथामुख्यं तु मे शृणु

M. N. Dutt: There are thousands and tens of thousands and millions of Rathis in your army; listen to me, as I speak of them.

BORI CE: 05-162-019

भवानग्रे रथोदारः सह सर्वैः सहोदरैः
दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः

MN DUTT: 03-234-019

भवानग्रे रथोदारः सह सर्वैः सहोदरैः
दुःशासनप्रभृतिभिर्धातृभिः शतसम्मितैः

M. N. Dutt: You, along with all your brothers Dushasana and others, are the foremost among car-warriors. on are

BORI CE: 05-162-020

सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः
रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि

MN DUTT: 03-234-020

सर्वे कृतप्रहरणाश्छेदभेदविशारदाः
रथोपस्थे गजस्कन्धे गदाप्रासासिचर्मणि

M. N. Dutt: All of you are experienced in striking, cutting and piercing, and whether riding on chariots, or the elephants you experienced in the use of the mace, the swords and the shields.

BORI CE: 05-162-021

संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः

MN DUTT: 03-234-021

संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः

M. N. Dutt: You are also skillful drivers of elephants and chariots, you have mastered the science of weapons, and in the science of arrows you are the pupils of Drona and Kripa, the son of Sharadvata.

BORI CE: 05-162-022

एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान्
कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः

MN DUTT: 03-234-022

एते हनिष्यन्ति रणे पञ्चालान् युद्धदुर्मदान्
कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः

M. N. Dutt: These will slay in battle the princes of Panchala, hard to be vanquished in battle, for the sons sons of Dhritarashtra, endued with intelligence, have been wronged by the Pandavas.

BORI CE: 05-162-023

ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्
न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते

MN DUTT: 03-234-023

तथाहं भरतश्रेष्ठ सर्वसेनापतिस्तव
शत्रून् विध्वंसयिष्यामि कद कृत्य पाण्डवान्

M. N. Dutt: In the same way, I O foremost among the Bharatas, the commander of all your armies, shall slay your enemies after making the prowess of the Pandavas vain and useless.

Corresponding verse not found in BORI CE

MN DUTT: 03-234-024

न त्वात्मनो गुणान् वक्तुमर्हामि विदितोऽस्मि ते
कृतवर्मा त्वतिरथो भोजः शस्त्रभृतां वरः

M. N. Dutt: It is not proper for me to describe my own qualifications; it is all known to you. The foremost of wielders of weapons, the king of the Bhojas, Kritavarman is an Atiratha (mightier car warrior).

BORI CE: 05-162-024

कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः
अर्थसिद्धिं तव रणे करिष्यति न संशयः

BORI CE: 05-162-025

अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः
हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव

BORI CE: 05-162-026

मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः
स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे

MN DUTT: 03-234-024

न त्वात्मनो गुणान् वक्तुमर्हामि विदितोऽस्मि ते
कृतवर्मा त्वतिरथो भोजः शस्त्रभृतां वरः

MN DUTT: 03-234-025

अर्थसिद्धिं तव रणे करिष्यति न संशयः
शस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः

MN DUTT: 03-234-026

हनिष्यति चमूं तेषां महेन्द्रो दानवानिव
मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः

MN DUTT: 03-234-027

स्पर्धते वासुदेवेन नित्यं यो वै रणे रणे
भागिनेयान् निजांस्त्यक्त्वा शल्यस्तेऽतिरथो मतः

M. N. Dutt: It is not proper for me to describe my own qualifications; it is all known to you. The foremost of wielders of weapons, the king of the Bhojas, Kritavarman is an Atiratha (mightier car warrior). He will make your object in fighting successful, no doubt for he is invincible among those familiar with the use of weapons and can hurl arms to a long distance and can hold firmly his weapons. He will slay this army like the great Indra slaying the Danavas. In my opinion, the great bowman Shalya, the king of the Madras, is an Atiratha, Who ever considers him an equal to Vasudeva in every battle; abandoning his own nephews (sister's sons) Shalya that Atiratha, has came over to your side.

BORI CE: 05-162-027

भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः
एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-162-028

सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान्
भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत्

MN DUTT: 03-234-028

एष योत्स्यति संग्रामे पाण्डवांश्च महारथान्
सागरोमिसमैर्बाणैः प्लावयन्निव शात्रवान्
भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत्

M. N. Dutt: These will fight in the battle with those great car warriors on the Pandavas side covering the enemies with arrows as ways covering the open. Bhurishravas, that master in the use of weapons, is also your will wisher.

BORI CE: 05-162-029

सौमदत्तिर्महेष्वासो रथयूथपयूथपः
बलक्षयममित्राणां सुमहान्तं करिष्यति

MN DUTT: 03-234-029

सौमदत्तिर्महेष्वासो रथयूथपयूथपः
बलक्षयममित्राणां सुमहान्तं करिष्यति

M. N. Dutt: The son of Somadatta, that mighty bowman, is a leader of the commanders of car warriors and he will effect a very great reduction in the strength of the enemy.

BORI CE: 05-162-030

सिन्धुराजो महाराज मतो मे द्विगुणो रथः
योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः

MN DUTT: 03-234-030

सिन्धुराजो महाराज मतो मे द्विगुणो रथः
योत्स्यते समरे राजन् विक्रान्तो रथसत्तमः

M. N. Dutt: In my opinion, O great king, the king of the Sindhus is twice a car warrior and that powerful and best among the car warriors will fight in the battle, O king.

BORI CE: 05-162-031

द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा

MN DUTT: 03-234-031

द्रौपदीहरणे राजन् परिक्लिष्टश्च पाण्डवैः
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा

M. N. Dutt: Persecuted by the Pandavas, O king, in his attempt to carry away Draupadi, that slayer of hostile heroes will fight remembering that trouble.

BORI CE: 05-162-032

एतेन हि तदा राजंस्तप आस्थाय दारुणम्
सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे

MN DUTT: 03-234-032

एतेन हि तदा रांजस्तप आस्थाय दारुणम्
सुदुर्लभो वरो लब्धः पाण्डवान् योद्धमाहवे

M. N. Dutt: After that defeat, severe austerities were practiced by him O king; he has obtained a boon, difficult to get, of fighting with the Pandavas in battle.

BORI CE: 05-162-033

स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे
योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान्

MN DUTT: 03-234-033

स एष रथशार्दूलस्तद् वैरं संस्मरन् रणे
योत्स्यते पाण्डवस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान्

M. N. Dutt: This foremost among the car warriors, therefore, remembering all this in battle, will fight with the Pandavas, my dear son, even careless of life which is hard to lay down.

Home | About | Back to Book 05 Contents | ← Chapter 161 | Chapter 163 →