Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 161

BORI CE: 05-161-001

संजय उवाच
उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः
सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम्

MN DUTT: 03-233-001

संजय उवाच उलूकस्यः वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः
सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम्

M. N. Dutt: Sanjaya said Yudhishthira, the son of Kunti, hearing the words of Uluka, began to move his army at the head of which was Dhrishtadyumna.

BORI CE: 05-161-002

पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम्
चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव

MN DUTT: 03-233-002

पदातिनी नागवती रथिनीमश्ववृन्दिनीम्
चतुर्विधबलां भीमामकम्पां पृथिवीमिव

M. N. Dutt: That fierce army, immovable as the earth itself, had all the four divisions, namely foot soldiers, elephants, chariots and horses.

BORI CE: 05-161-003

भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम्

MN DUTT: 03-233-003

भीमसेनादिभिर्गुप्ता सार्जुनैश्च महारथैः
धृष्टद्युम्नवशां दुर्गा सागरस्तिमितोपमाम्

M. N. Dutt: The army was protected by men of terrific strength and by the great car warriors including Arjuna; and under the leadership of Dhrishtadyumna it was still as the sea.

BORI CE: 05-161-004

तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति

MN DUTT: 03-233-004

तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत

M. N. Dutt: In the van of it were the great bowman, the prince of Panchala, hard to vanquish in battle and Dhrishtadyumna desirous of an encounter with Drona, attributing particular tasks to each warrior.

BORI CE: 05-161-005

यथाबलं यथोत्साहं रथिनः समुपादिशत्
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च

MN DUTT: 03-233-005

यथावलं यथोत्साहं रथिनः समुपादिशत्
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च

M. N. Dutt: He gave instructions to car warriors each according to his strength and energy; and he appointed Arjuna to fight with the son of a Suta. Bhima with Duryodhana,

Corresponding verse not found in BORI CE

MN DUTT: 03-233-006

धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम्
अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे

M. N. Dutt: Dhrishtaketu with Shalya, Uttamanyus with the son of Gautama, Nakula with Ashvathama, Saivya with Kritavarman,

BORI CE: 05-161-006

अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे
सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत्

BORI CE: 05-161-007

शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत्
सहदेवं शकुनये चेकितानं शलाय च

MN DUTT: 03-233-006

धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम्
अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे

MN DUTT: 03-233-007

सैन्धवाय च वार्ष्णेयं युयुधानं समादिशत्
शिखण्डिनं च भीष्माय प्रमुख समकल्पयत्

MN DUTT: 03-233-008

सहदेवं शकुनये चेकितानं शलाय वै
द्रौपदेयांस्तथा पञ्च त्रिगर्तेभ्यः समादिशत्

M. N. Dutt: Dhrishtaketu with Shalya, Uttamanyus with the son of Gautama, Nakula with Ashvathama, Saivya with Kritavarman, And he appointed Yuyudhana of the Vrishini race to fight with the king of the Sindhus and also appointed Shikhandin to be in the front for fighting with Bhishma. He also appointed Sahadeva to fight with Shakuni, Chekitana with Shala, and the five sons of Draupadi with the Trigartas,

BORI CE: 05-161-008

धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम्
द्रौपदेयांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-161-009

वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम्
समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे

MN DUTT: 03-233-009

वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम्
स समर्थं हि तं मेने पार्थादभ्यधिकं रणे

M. N. Dutt: The son of Subhadra with Vrishasena and the rest of the rulers of the earth for he regarded him (Abhimanyu) as even superior to Arjuna himself in battle.

BORI CE: 05-161-010

एवं विभज्य योधांस्तान्पृथक्च सह चैव ह
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत्

MN DUTT: 03-233-010

एवं विभज्य योधास्तान् पृथक् च सह चैव ह
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत्

M. N. Dutt: Having thus allotted among those warriors separately and collectively their respective tasks, that warrior, of the hue of fire, kept Drona for his own share,

BORI CE: 05-161-011

धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः
विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः

MN DUTT: 03-233-011

धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः
विधिवद् व्यूह्य मेधावी युद्धाय धृतमानसः

M. N. Dutt: The great bowman, Dhrishtadyumna, the general of the commander of the army, endued with intelligence, having prepared his troops, duly waited patiently for the battle.

BORI CE: 05-161-012

यथादिष्टान्यनीकानि पाण्डवानामयोजयत्
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे

MN DUTT: 03-233-012

यथोद्दिष्टानि सैन्यानि पाण्डवानामयोजयत्
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे

M. N. Dutt: Having arranged the army of the Pandavas as indicated above, he waited calmly on the field of battle for the sake of victory to the sons of Pandu.

Home | About | Back to Book 05 Contents | ← Chapter 160 | Chapter 162 →