Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 183

BORI CE: 05-183-001

भीष्म उवाच
ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत

MN DUTT: 03-252-001

भीष्म उवाच ततः प्रभाते राजेन्द्र सूर्ये विमलतां गते
भार्गवस्य मया सार्धं पुनयुद्धमवर्तत

M. N. Dutt: Bhishma said In the morning when the sun had risen, there again began the fight between myself and the scion of the Bhrigu's race.

BORI CE: 05-183-002

ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः
ववर्ष शरवर्षाणि मयि शक्र इवाचले

MN DUTT: 03-252-002

ततोऽभ्रान्ते रथे तिष्ठन् रामः प्रहरतां वरः
ववर्ष शरजालानि मयि मेघ इवाचले

M. N. Dutt: That foremost of smiters, Rama then seated on a quick-going car, showered nets of arrows on me that fell like clouds on a mountain.

BORI CE: 05-183-003

तेन सूतो मम सुहृच्छरवर्षेण ताडितः
निपपात रथोपस्थे मनो मम विषादयन्

MN DUTT: 03-252-003

ततः सूतो मम सुहच्छरवर्षेण ताडितः
अपयातो रथोपस्थान्मनो मम विषादयन्

M. N. Dutt: Then that well-wisher of mine, my charioteer, overpowered by that shower of arrows, fell down from his place in the car causing anxiety of my mind.

BORI CE: 05-183-004

ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत्
पृथिव्यां च शराघातान्निपपात मुमोह च

MN DUTT: 03-252-004

ततः सूतो ममात्यर्थं कश्मलं प्राविशन्महत्
पृथिव्यां च शराघातानिपपात मुमोह च

M. N. Dutt: Then did my charioteer fall into a deep trance and by reason of his being struck with arrows fell down in the earth and became senseless.

BORI CE: 05-183-005

ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा

MN DUTT: 03-252-005

ततः सूतोऽजहात् प्राणान् रामबाणप्रपीडितः
मुहूर्तादिव राजेन्द्र मां च भीराविशत् तदा

M. N. Dutt: Then did the charioteer give up his life being struck with the arrows of Rama and for an instant, О chief among kings, I too was afraid at the time.

BORI CE: 05-183-006

ततः सूते हते राजन्क्षिपतस्तस्य मे शरान्
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान्

MN DUTT: 03-252-006

ततः सूते हते तस्मिन् क्षिपतस्तस्य मे शरान्
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसम्मितम्

M. N. Dutt: On my charioteer being killed, and my mind being excited Rama hurled at me arrows charged with death.

BORI CE: 05-183-007

ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः

MN DUTT: 03-252-007

ततः सूतव्यसनिनं मां स भार्गवः
शरेणाभ्यहनन् गाढं विकृष्य बलवद्धनुः

M. N. Dutt: Then did that scion of the Bhrigu race having drawn up his bow with great force hurtle an arrow at me who was overwhelmed at the calamity of my charioteer.

BORI CE: 05-183-008

स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः
मयैव सह राजेन्द्र जगाम वसुधातलम्

MN DUTT: 03-252-008

स मे भुजान्तरे राजन् निपत्य रुधिराशनः
मयैव सह राजेन्द्र जगाम वसुधातलम्

M. N. Dutt: That blood-drinking shaft, having fallen on my arrow, came down on the earth taking me along with it.

BORI CE: 05-183-009

मत्वा तु निहतं रामस्ततो मां भरतर्षभ
मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः

MN DUTT: 03-252-009

मत्वा तु निहतं रामस्ततो मां भरतर्षभ
मेघवद् विननादोच्चैहषे च पुनः पुनः

M. N. Dutt: Rama too, thinking me to be dead, O best among the Bharatas, roared aloud like the clouds and sent again and again forth a loud shout along with his followers.

BORI CE: 05-183-010

तथा तु पतिते राजन्मयि रामो मुदा युतः
उदक्रोशन्महानादं सह तैरनुयायिभिः

MN DUTT: 03-252-010

तथा तु पतिते राजन् मयि रामो मुदा युतः
उदक्रोशन्महानादं सह तैरनुयायिभिः

M. N. Dutt: Myself having fallen down, Rama, being pleased, gave forth a loud shout along with his followers.

BORI CE: 05-183-011

मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः
आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः
आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते

MN DUTT: 03-252-011

मम तत्राभवन् ये तु कुरवः पार्श्वतः स्थिताः
आगता अपि युद्धं तज्जनास्तत्र दिदृक्षवः
आर्तिं परमिकां जग्मुस्ते तदा पतिते मयि

M. N. Dutt: The Kurus who were there at my side and those who came there desirous of seeing the fight, became overwhelmed with deep sorrow at my fall.

BORI CE: 05-183-012

ततोऽपश्यं पातितो राजसिंह; द्विजानष्टौ सूर्यहुताशनाभान्
ते मां समन्तात्परिवार्य तस्थुः; स्वबाहुभिः परिगृह्याजिमध्ये

MN DUTT: 03-252-012

ततोऽपश्यं पतितो राजसिहं द्विजानष्टौ सूर्यहुताशनाभान्
परिवार्य तस्थुः स्वबाहुभिः परिधार्याजिमध्ये

M. N. Dutt: When I had fallen down, I saw O lion among kings, eight twice-born ones blazing like the sun. They there surrounding me and supporting me by their arrows in the midst of the field.

BORI CE: 05-183-013

रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम्
अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव
स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः

MN DUTT: 03-252-013

रक्ष्यमाणश्च तैविप्रैर्नाहं भूमिमुपास्पृशम्
अन्तरिक्षे धृतो ह्यस्मि तैर्विप्रैर्बान्धवैरिव

M. N. Dutt: Being supported by the twice-born, I did not touch the ground and was held in the air by them as by friends.

BORI CE: 05-183-014

ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम्
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-252-014

श्वसन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः
ते मां समन्तात् ततस्ते ब्राह्मणा राजन्नब्रुवन् परिगृह्य माम्

M. N. Dutt: They sprinkled drops of water on me as I was breathing heavily and then those Brahmanas, bearing me up, said to me.

BORI CE: 05-183-015

ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम्

MN DUTT: 03-252-015

मामैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत्
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः
मातरं सरिता श्रेष्ठामपश्यं रथमास्थिताम्

M. N. Dutt: "Fear not, you will still be prosperous" and I suddenly stood up, comforted at those words of theirs, and saw my mother, the best among river, seated on the car.

BORI CE: 05-183-016

हयाश्च मे संगृहीतास्तया वै; महानद्या संयति कौरवेन्द्र
पादौ जनन्याः प्रतिपूज्य चाहं; तथार्ष्टिषेणं रथमभ्यरोहम्

MN DUTT: 03-252-016

हयाश्च मे संगृहीतास्तयासन् महानद्या संयति कौरवेन्द्र
पादौ जनन्याः प्रतिगृह्य चाहं तथा पितॄणां रथमभ्यरोहम्

M. N. Dutt: I also saw my heroes held by that great river, O chief among the son of Kuru. Having touched the feet of my mother and worshipping the memory of my ancestors, I ascended my chariot.

BORI CE: 05-183-017

ररक्ष सा मम रथं हयांश्चोपस्कराणि च
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम्

MN DUTT: 03-252-017

ररक्ष सा मां सरथं हयाश्चोपस्कराणि च
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम्

M. N. Dutt: She protected myself with my chariot and horses and the weapons for battle and with clasped hands I sent her away.

BORI CE: 05-183-018

ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत

MN DUTT: 03-252-018

ततोऽहं स्वयमुद्यम्य हयांस्तान् वातरंहसः
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत

M. N. Dutt: I then myself held the reins of those horses which had the speed of the wind and fought with the son of Jamadagni till the close of the day.

BORI CE: 05-183-019

ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम्
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम्

MN DUTT: 03-252-019

ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम्
अमुचं समरे बाणं रामाय हृदयच्छिदम्

M. N. Dutt: Then O foremost among the Bharatas, in that battle, I shot forth an arrow of great strength and speed on Rama that struck his heart.

BORI CE: 05-183-020

ततो जगाम वसुधां बाणवेगप्रपीडितः
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः

MN DUTT: 03-252-020

ततो जगाम वसुधां मम बाणप्रपीडितः
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः

M. N. Dutt: He then fell down on his knees on the earth, overwhelmed by my arrow with his bow loosened from his grasp, and swooned away.

BORI CE: 05-183-021

ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु

MN DUTT: 03-252-021

ततस्तस्मिन् निपतिते रामे भूरिसहस्रदे
आवर्जलदा व्योम क्षरन्तो रुधिरं बहु

M. N. Dutt: When Rama, the giver of thousands, had fallen down, clouds covered the sky discharging copious blood.

BORI CE: 05-183-022

उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत्

MN DUTT: 03-252-022

उल्काश्च शतश: पेतुः सनिर्घाता: सकम्पनाः
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत्

M. N. Dutt: Meteors too fell by hundreds and thousands and roared, making everything shake. And suddenly Rahu swallowed the shining sun.

BORI CE: 05-183-023

ववुश्च वाताः परुषाश्चलिता च वसुंधरा
गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः

MN DUTT: 03-252-023

ववुश्च वाताः परुषाश्चलिता च वसुन्धरा
गृध्रा बलाच कङ्काश्च परिपेतुर्मुदा युताः

M. N. Dutt: High winds blew and the earth trembled and the cultures and cranes and crowns came down with joy.

BORI CE: 05-183-024

दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत्
अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः

MN DUTT: 03-252-024

दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत्
अनाहता दुन्दुभयो विनेदु शनि:स्वनाः

M. N. Dutt: The cardinal points were ablaze and jackals began to cry aloud every moment; and drums untouched began to give forth harsh sound.

BORI CE: 05-183-025

एतदौत्पातिकं घोरमासीद्भरतसत्तम
विसंज्ञकल्पे धरणीं गते रामे महात्मनि

MN DUTT: 03-252-025

एतदौत्पातिकं सर्वं घोरमासीद् भयंकरम्
विसंज्ञकल्पे धरणीं गते रामे महात्मनि

M. N. Dutt: All these frightful omens occurred on the high-souled Rama falling down on the earth in a swoon.

Corresponding verse not found in BORI CE

MN DUTT: 03-252-026

ततो वै सहसोत्थाय रामो मामभ्यवर्तत
पुनयुद्धाय कौरव्य विह्वलः क्रोधमूर्छितः

M. N. Dutt: Then Rama, rising up suddenly, approached me, with a view to a renewal of fight, O son of Kuru, being himself excited and made senseless by anger.

Corresponding verse not found in BORI CE

MN DUTT: 03-252-027

आददानो महाबाहुः कार्मुकं तालसंनिभम्
ततो मय्याददानं त राममेव न्यवारयन्

M. N. Dutt: The one of long arms took up his bow which was strong and also took up an arrow; but I withstood Rama equipped as he was.

Corresponding verse not found in BORI CE

MN DUTT: 03-252-028

महर्षयः कृपायुक्ताः क्रोधाविष्टोऽथ भार्गवः
स मेऽहरदमेयात्मा शरं कालानलोपमम्

M. N. Dutt: The great Rishis were filled with pity and that descendant of Bhrigu was filled with anger and he, the one of immeasurable soul, too neutralized my arrow which was like the fire that rages at the time of the universal destruction.

BORI CE: 05-183-026

ततो रविर्मन्दमरीचिमण्डलो; जगामास्तं पांसुपुञ्जावगाढः
निशा व्यगाहत्सुखशीतमारुता; ततो युद्धं प्रत्यवहारयावः

MN DUTT: 03-252-029

ततो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगूढः
निशा व्यगाहत् सुखशीतमारुता ततो युद्धं प्रत्यवहारयावः

M. N. Dutt: Then did the sun, covered by dust and its effulgence clouded, slowly set and night came on with its cool breezes and then we desisted from war.

BORI CE: 05-183-027

एवं राजन्नवहारो बभूव; ततः पुनर्विमलेऽभूत्सुघोरम्
काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि त्रीणि

MN DUTT: 03-252-030

एवं राजन्नवहारो बभुव ततः पुनर्विमलेऽभूत् सुघोरम्
कल्यं कल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि

M. N. Dutt: In this way, Oking, was there an end to the fight and again was there a fierce encounter at the dawn of day and so on day after day for three twenty days.

Home | About | Back to Book 05 Contents | ← Chapter 182 | Chapter 184 →