Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 193

BORI CE: 05-193-001

भीष्म उवाच
शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः
भवितव्यं तथा तद्धि मम दुःखाय कौरव

MN DUTT: 03-262-001

भीष्म उवाच शिखण्डिवाक्यं श्रुत्वाऽथ स यक्षो भरतर्षभ
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः

M. N. Dutt: Bhishma said At length the Yaksha, hearing the words of Shikhandin, said, afflicted by destiny, after considering in his mind,

Corresponding verse not found in BORI CE

MN DUTT: 03-262-002

भवितव्यं तथा तद्धि मम दुःखाय कौरव
भद्रे कामं करिष्यामि समयं तु निबोध मे

M. N. Dutt: Truly, it was decreed to be so for my (Bhishma's) grief, O Kaurava. "O fair one I will accomplish your wish, but listen to a condition.

BORI CE: 05-193-002

भद्रे कामं करिष्यामि समयं तु निबोध मे
किंचित्कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव
आगन्तव्यं त्वया काले सत्यमेतद्ब्रवीमि ते

MN DUTT: 03-262-002

भवितव्यं तथा तद्धि मम दुःखाय कौरव
भद्रे कामं करिष्यामि समयं तु निबोध मे

MN DUTT: 03-262-003

किंचित् कालान्तरे दास्ये पुल्लिङ्ग स्वमिदं तव
आगन्तव्यं त्वया काले सत्यं चैव वदस्व मे

M. N. Dutt: Truly, it was decreed to be so for my (Bhishma's) grief, O Kaurava. "O fair one I will accomplish your wish, but listen to a condition. I will bestow upon you my own manhood, for a certain period. But, (after its lapse) you will have to come in (due) time. Now, speak the truth to me.

BORI CE: 05-193-003

प्रभुः संकल्पसिद्धोऽस्मि कामरूपी विहंगमः
मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलान्

MN DUTT: 03-262-004

प्रभुः संकल्पसिद्धोऽस्मि कामचारी विहङ्गमः
मत्प्रसादात् पुरं चैव त्राहि बन्धूंश्च केवलम्

M. N. Dutt: Master as I am, I have the power to do whatever I wish; I can range in the sky for I can roam about freely according to my will. Through my grace, save your city and your friends completely.

BORI CE: 05-193-004

स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव

MN DUTT: 03-262-005

स्त्रीलिङ्गं धारयिष्यामि तदेवं पार्थिवात्मजे
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव

M. N. Dutt: I will take on myself this your maidenhood, O daughter of a king. Pledge yourself to me (as to the condition) and I will do what is dear to you.

BORI CE: 05-193-005

शिखण्ड्युवाच
प्रतिदास्यामि भगवँल्लिङ्गं पुनरिदं तव
किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर

MN DUTT: 03-262-006

शिखण्डिन्युवाच प्रतिदास्यामि भगवन् पुंल्लिङ्गं तव सुव्रत
किञ्चित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर

M. N. Dutt: Shikhandin said O you of good vows, I will return to you your manhood, O God. Only for a certain period bear by womanhood, O night ranger.

BORI CE: 05-193-006

प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि
कन्यैवाहं भविष्यामि पुरुषस्त्वं भविष्यसि

MN DUTT: 03-262-007

प्रतियाते दशार्णे तु पार्थिवे हेमवर्मणि
कन्यैव हि भविष्यामि पुरुषस्त्वं भविष्यसि

M. N. Dutt: On the departure of the Dashara king, who is known as the golden-armoured heroes, I will become a woman, and you will become a man.

BORI CE: 05-193-007

भीष्म उवाच
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप
अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः

MN DUTT: 03-262-008

भीष्म उवाच इत्युक्त्वा समयं तत्र चक्राते तावुभो नृप
अन्योऽन्यस्याभिसंदेहे तौ संक्रामयतां ततः

M. N. Dutt: Bhishma said Having spoken thus, they two made an agreement O king, and they transferred to each other their (respective) sexes.

BORI CE: 05-193-008

स्त्रीलिङ्गं धारयामास स्थूणो यक्षो नराधिप
यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत

MN DUTT: 03-262-009

स्त्रीलिङ्गं धारयामास स्थूणायक्षोऽथ भारत
यक्षरूप च तद् दीप्ते शिखण्डी प्रत्यपद्यत

M. N. Dutt: The Yaksha Sthuna took upon himself (her) maidenhood, O Bharata, and Shikhandin obtained the blazing form of the Yaksha.

BORI CE: 05-193-009

ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव
विवेश नगरं हृष्टः पितरं च समासदत्
यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य च

MN DUTT: 03-262-010

ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव विवेश नगरं हृष्टः पितरं च समासदत्

M. N. Dutt: Thereupon Shikhandin, the Panchalya, having obtained manhood, O king, entered the city and went to his father with great joy.

Corresponding verse not found in BORI CE

MN DUTT: 03-262-011

यथावृत्तं तु तत् सर्वमाचख्यौ दुपदस्य तत्
दुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत् परम्

M. N. Dutt: And he related everything as it had fallen out to the king Drupada. Hearing this he became filled with exceeding joy.

BORI CE: 05-193-010

द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम्
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा

BORI CE: 05-193-011

ततः संप्रेषयामास दशार्णाधिपतेर्नृप
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति

BORI CE: 05-193-012

अथ दाशार्णको राजा सहसाभ्यागमत्तदा
पाञ्चालराजं द्रुपदं दुःखामर्षसमन्वितः

BORI CE: 05-193-013

ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्तदा
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम्

MN DUTT: 03-262-011

यथावृत्तं तु तत् सर्वमाचख्यौ दुपदस्य तत्
दुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत् परम्

MN DUTT: 03-262-012

सभार्यास्तच्च सस्मार महेश्वरवचस्तदा
ततः सम्प्रेषयामास दशार्णाधिपतेर्नृपः

MN DUTT: 03-262-013

पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति
अथ दाशार्णको राजा सहसाऽयागमत् तदा

MN DUTT: 03-262-014

पञ्चालराजं द्रुपदं दुःखशोकसमन्वितः
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्ततः

MN DUTT: 03-262-015

प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम्
ब्रूहि मद्वचनाद् दूत पाञ्चाल्यं तं नृपाधमम्

M. N. Dutt: And he related everything as it had fallen out to the king Drupada. Hearing this he became filled with exceeding joy. And together with his wife, he recollected the words of Maheshvara. Then he sent words to the king of the Dasharna land, O king. "This offspring is a male. May you believe this." At length the Dasharnaka king suddenly approached, Drupada the king of the Panchalas, being filled with grief and sorrow. Thereupon having reaching Kampilya, the lord of Dasharna, Sent a messenger, one of the best of those who know the Vedas, after having paid him (due) honors. Tell that most wretched king of the Panchalas according to my words,

BORI CE: 05-193-014

ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम्
यद्वै कन्यां स्वकन्यार्थे वृतवानसि दुर्मते
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः

MN DUTT: 03-262-016

यन्मे कन्यां स्वकन्यार्थं वृतवानसि दुर्मते
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः

M. N. Dutt: That as you selected my daughter for your daughter, O wicked one, so you will see the fruit of that insult very soon, no doubt,

BORI CE: 05-193-015

एवमुक्तस्तु तेनासौ ब्राह्मणो राजसत्तम
दूतः प्रयातो नगरं दाशार्णनृपचोदितः

MN DUTT: 03-262-017

एवमुक्तश्च तेनासौ ब्राह्मणौ राजसत्तम
दूतः प्रयातो नगरं दाशार्णनृपचोदितः

M. N. Dutt: Thus addressed, that Brahmana messenger, dispatched by that Dasharna king, traveled towards the city, O best of kings.

BORI CE: 05-193-016

तत आसादयामास पुरोधा द्रुपदं पुरे
तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम्
प्रापयामास राजेन्द्र सह तेन शिखण्डिना

MN DUTT: 03-262-018

तत आसादयामास पुरोधा दुपदं पुरे
तस्मै पाञ्चालको राजा गामर्थ्य च सुसत्कृतम्

M. N. Dutt: That priest then arrived at the city of Drupada. And to him, the Panchala king paid all homage by offering a cow and the Arghya (a mixture of honey, milk &c paid as a homage on one's arrival at a house).

Corresponding verse not found in BORI CE

MN DUTT: 03-262-019

प्रापयामास राजेन्द्र सह तेन शिखण्डिना
तां पूजां नाभ्यनन्दतं स वाक्यं चेदमुवाच ह

M. N. Dutt: And (the Panchala king) went up to him along with Shikhandin, O great king. But he (the messenger) did not accept that homage, but said these words,

BORI CE: 05-193-017

तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा

BORI CE: 05-193-018

यत्तेऽहमधमाचार दुहित्रर्थेऽस्मि वञ्चितः
तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते

BORI CE: 05-193-019

देहि युद्धं नरपते ममाद्य रणमूर्धनि
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम्

BORI CE: 05-193-020

तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः
दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा

MN DUTT: 03-262-019

प्रापयामास राजेन्द्र सह तेन शिखण्डिना
तां पूजां नाभ्यनन्दतं स वाक्यं चेदमुवाच ह

MN DUTT: 03-262-020

यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा
यत् तेऽहमधमाचार दुहित्राऽस्म्यभिवञ्चितः

MN DUTT: 03-262-021

तस्य पापस्य करणात् फलं प्राप्नुहि दुर्मते
देहि युद्धं नरपते ममाद्य रणमूर्धनि

MN DUTT: 03-262-022

उद्धरिष्यामि ते सद्य: सामात्यसुतबान्धवम्
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः

MN DUTT: 03-262-023

दशार्णपतिना चोक्तो मन्त्रिमध्ये पुरोधसा
अभवद् भरतश्रेष्ठ दुपदः प्रणयानतः

M. N. Dutt: And (the Panchala king) went up to him along with Shikhandin, O great king. But he (the messenger) did not accept that homage, but said these words, Which had been communicated by that warrior king, the golden-armored one. As I have been deceived, O you of vile conduct, by you daughter, Receive, therefore, O wicked one, the (fruit) an account of the criminal act (of yours); give battle, O king, to me, on the field of battle, without delay. I will forthwith slay your ministers, offspring and friends. The king having heard this, the result of that insult, And being thus addressed by the king of Dasharna through his priest, in the presence of his ministers, Drupada assumed a tone of friendship, O best of Bharata's race.

BORI CE: 05-193-021

अब्रवीद्भरतश्रेष्ठ द्रुपदः प्रणयानतः
यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः
तस्योत्तरं प्रतिवचो दूत एव वदिष्यति

MN DUTT: 03-262-024

यदाह मां भवान् ब्रह्मन् सम्बन्धिवचनाद् वचः
अस्योत्तरंप्रतिवचो दूतो राज्ञे वदिष्यति

M. N. Dutt: What you have spoken, O Brahmana, according to the words of my kinsman (son's father-in-law) receive its reply, my messenger will give the answer to the king.

BORI CE: 05-193-022

ततः संप्रेषयामास द्रुपदोऽपि महात्मने
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम्

MN DUTT: 03-262-025

ततः सम्प्रेषयामास दुपदोऽपि महात्मने
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम्

M. N. Dutt: King Drupada then despatched a Brahmana messenger, versed in all the Vedas to the high-souled golden armored one.

BORI CE: 05-193-023

समागम्य तु राज्ञा स दशार्णपतिना तदा
तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह

MN DUTT: 03-262-026

तमागम्य तु राजानं दशार्णाधिपतिं तदा
तद् वाक्यमाददे राजन् यदुक्तं द्रुपदेन ह

M. N. Dutt: Approaching the king, viz., the lord of the Dasharna land he gave the reply, O king, as it had been spoken, O king, by Drupada.

BORI CE: 05-193-024

आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम
मिथ्यैतदुक्तं केनापि तन्न श्रद्धेयमित्युत

MN DUTT: 03-262-027

आगमः क्रियतां व्यक्तः कुमारोऽयं सुतो मम
मिथ्यैतदुक्तं केनापि तदश्रद्धेयमित्युत

M. N. Dutt: Make an enquiry and let this be made clear that this prince, is my son. You have been misinformation by some body; but this is surely unworthy of belief

BORI CE: 05-193-025

ततः स राजा द्रुपदस्य श्रुत्वा; विमर्शयुक्तो युवतीर्वरिष्ठाः
संप्रेषयामास सुचारुरूपाः; शिखण्डिनं स्त्री पुमान्वेति वेत्तुम्

MN DUTT: 03-262-028

ततः स राजा दुपदस्य श्रुत्वा विमर्षयुक्तो युवतीर्वरिष्ठाः
सम्प्रेषयामास सुचारुरूपाः शिखण्डिनं स्त्री पुमान् वेति वेत्तुम्

M. N. Dutt: Thereupon that king, hearing (the words) of the Drupada, became dejected, and sent some choice, youthful ladies of great beauty to Shikhandin to ascertain whether he was a man or a woman.

BORI CE: 05-193-026

ताः प्रेषितास्तत्त्वभावं विदित्वा; प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम्
शिखण्डिनं पुरुषं कौरवेन्द्र; दशार्णराजाय महानुभावम्

MN DUTT: 03-262-029

ताः प्रेषितास्तत्त्वभावं विदित्वा प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम्
शिखण्डिनं पुरुषं कौरवेन्द्र दाशार्णराजाय महानुभावम्

M. N. Dutt: Those ladies, who had been despatched, having learnt the truth, praised all about Shikhandin who was a man of great strength, O best of Kuru's race, to the king of the Dasharna country.

BORI CE: 05-193-027

ततः कृत्वा तु राजा स आगमं प्रीतिमानथ
संबन्धिना समागम्य हृष्टो वासमुवास ह

MN DUTT: 03-262-030

ततः कृत्वा तु राजा स आगमं प्रीतिमानथ
सम्बन्धिना समागम्य हृष्टो वासमुवास ह

M. N. Dutt: Having made this test, the king gladdened at heart, going up to his kinsman (his daughter's father-in-law) lived with him (some time) with gladness.

BORI CE: 05-193-028

शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः
हस्तिनोऽश्वांश्च गाश्चैव दास्यो बहुशतास्तथा
पूजितश्च प्रतिययौ निवर्त्य तनयां किल

MN DUTT: 03-262-031

शिखण्डिने च मुदितः प्रादाद् वित्तं जनेश्वरः
हस्तिनोऽश्वांश्चगाश्चैव दास्योऽथ बहुलास्तथा

M. N. Dutt: And that lord of men gave away with joy to Shikhandin great wealth, and elephants, horses and cattle and slaves also in large numbers.

BORI CE: 05-193-029

विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे
प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-262-032

पूजितश्च प्रतिययौ निर्भय॑ तनयां किल
विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे

M. N. Dutt: And he departed, being worshipped after having rebuked his daughter. After the gladdened king with the golden Armour, on being pacified,

BORI CE: 05-193-030

कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः
लोकानुयात्रां कुर्वाणः स्थूणस्यागान्निवेशनम्

MN DUTT: 03-262-033

प्रतियाते दशाणे तु हृष्टरूपा शिखण्डिनी
कस्याचित् त्वथ कालस्य कुबेरो नरवाहनः
लोकयात्रां प्रकुर्वाणाः स्थूणस्यागान्निवेशनम्

M. N. Dutt: Had made his departure, Shikhandin was filled with joy for some time. After the lapse of a certain period, Kubera, who had been for his bearers, making a journey through the earth, came to the abode of Sthuna.

BORI CE: 05-193-031

स तद्गृहस्योपरि वर्तमान; आलोकयामास धनाधिगोप्ता
स्थूणस्य यक्षस्य निशाम्य वेश्म; स्वलंकृतं माल्यगुणैर्विचित्रम्

MN DUTT: 03-262-034

स तद्गृहस्योपरि वर्तमान आलोकयामास धनाधिगोप्ता
स्थूणस्य यक्षस्य विवेश वेश्म स्वलंकृतं माल्यगुणैर्विचित्रैः

M. N. Dutt: Moving to and fro over his abode, the protector of all wealth observed that the mansion of the Yaksha Sthuna was beautifully adorned with devise sorts of garlands;

BORI CE: 05-193-032

लाजैश्च गन्धैश्च तथा वितानै;रभ्यर्चितं धूपनधूपितं च
ध्वजैः पताकाभिरलंकृतं च; भक्ष्यान्नपेयामिषदत्तहोमम्

MN DUTT: 03-262-035

लाज्यैश्च गन्धैश्च तथा वितानैरभ्यर्चितं धूपनधूपितं च
ध्वजैः पताकाभिरलंकृतं च भक्ष्यानपेयामिषदन्तहोमम्

M. N. Dutt: And with fragrant roots (of plants) and scented with the smoke of sweet incense, and ornamented with banners and well supplied with food and drink.

BORI CE: 05-193-033

तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम्
अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-262-036

तत् स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम्
मणिरत्नसुवर्णानां मालाभिः परिपूरितम्

M. N. Dutt: Seeing that spot of his, ornamented in every way, and (everywhere filled with garlands of gems and precious stones and gold,

Corresponding verse not found in BORI CE

MN DUTT: 03-262-037

नानाकुसुमगन्धाढ्यं सिक्तसम्मृष्टशोभितम्
अथाब्रवीद् यक्षपतिस्तान् यक्षाननुगांस्तदा

M. N. Dutt: And breathing with the fragrance of various sorts of flowers, and looking beautiful being well-swept and watered, the lord of all Yakshas at length spoke to his attendant Yakshas.

BORI CE: 05-193-034

स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः
नोपसर्पति मां चापि कस्मादद्य सुमन्दधीः

MN DUTT: 03-262-038

स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः
नोपसर्पति मां चैव कस्मादद्य स मन्दधीः

M. N. Dutt: This mansion of Sthuna is well-adorned, O you (followers) of immeasurable powers. Why does not this fool, however, approach me?

BORI CE: 05-193-035

यस्माज्जानन्सुमन्दात्मा मामसौ नोपसर्पति
तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः

MN DUTT: 03-262-039

यस्माज्जानन् स मन्दात्मा मामसौ नोपसर्पति
तस्मात् तस्मै महादण्डो धार्यः स्यादिति मे मतिः
३९

M. N. Dutt: As this fool does not approach me, though knowing (that I am here), therefore he should be inflicted on a severe punishment. This is what I think.

BORI CE: 05-193-036

यक्षा ऊचुः
द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी
तस्यै निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम्

MN DUTT: 03-262-040

यक्षा ऊचुः दुपदस्य सुता राजन् राज्ञो जाता शिखण्डिनी
तस्या निमित्ते कस्मिंश्चित् प्रादात् पुरुषलक्षणम्

M. N. Dutt: The Yakshas said Oking, a daughter was born to king Drupada, by name Shikhandin. For her sake, on some account, he has given away his manhood.

BORI CE: 05-193-037

अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतस्तिष्ठते गृहे
नोपसर्पति तेनासौ सव्रीडः स्त्रीस्वरूपवान्

MN DUTT: 03-262-041

अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतो तिष्ठते गृहे
नोपसर्पति तेनासौ सब्रीडः स्त्रीसरूपवान्

M. N. Dutt: Having taken her womanhood (on himself) he remains in this abode, being a woman. He does not approach (you), bashful on account of her holding the form of a woman.

BORI CE: 05-193-038

एतस्मात्कारणाद्राजन्स्थूणो न त्वाद्य पश्यति
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम्

MN DUTT: 03-262-042

एतस्मात् कारणाद् राजन् स्थूणो न त्वाद्य सर्पति
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम्

M. N. Dutt: It is for this reason, O king, that Sthuna does not approach you today. Having (now) heard (this) do as it seems proper. “Let the car be stopped here."

BORI CE: 05-193-039

भीष्म उवाच
आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत्
कर्तास्मि निग्रहं तस्येत्युवाच स पुनः पुनः

MN DUTT: 03-262-043

आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत्
कर्तास्मि निग्रहं तस्य प्रत्युवाच पुनः पुनः

M. N. Dutt: "Let Sthuna be brought, I shall inflict punishment on him." Said thus the lord of the Yakshas again and again.

BORI CE: 05-193-040

सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते
स्त्रीस्वरूपो महाराज तस्थौ व्रीडासमन्वितः

MN DUTT: 03-262-044

सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते
स्त्रीसरूपो महाराज तस्थौ व्रीडासमन्वितः

M. N. Dutt: Being summoned, O lord of the earth, he came before the king of the Yakshas; and O great king, having the form of a female, he stood bashfully.

BORI CE: 05-193-041

तं शशाप सुसंक्रुद्धो धनदः कुरुनन्दन
एवमेव भवत्वस्य स्त्रीत्वं पापस्य गुह्यकाः

MN DUTT: 03-262-045

तं शशापाथ संक्रुद्धो धनदः कुरुनन्दन
एवमेव भवत्वद्य स्त्रीत्वं पापस्य गुह्यकाः

M. N. Dutt: Then the giver of wealth crushed him in his anger, O descendant of Kuru's race, “even never thus let the womanhood of this sinful one remain, O Guhyakas!"

BORI CE: 05-193-042

ततोऽब्रवीद्यक्षपतिर्महात्मा; यस्माददास्त्ववमन्येह यक्षान्
शिखण्डिने लक्षणं पापबुद्धे; स्त्रीलक्षणं चाग्रहीः पापकर्मन्

MN DUTT: 03-262-046

ततोऽब्रवीद् यक्षपतिर्महात्मा यस्माददास्त्ववमन्येह यक्षान्
शिखण्डिने लक्षणं पापबुद्धे स्त्रीलक्षणं चाग्रही: पापकर्मन्

M. N. Dutt: And then that high-souled lord of Yakshas (again) said, “As you have humiliated all Yakshas by giving away your own sex of Shikhandin, O you of sinful understanding and by taking her female sex, O you of sinful deeds,"

BORI CE: 05-193-043

अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्कृतं त्वया
तस्मादद्य प्रभृत्येव त्वं स्त्री स पुरुषस्तथा

MN DUTT: 03-262-047

अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत् त्वया कृतम्
तस्मादद्य प्रभृत्येव स्त्री त्वं सा पुरुषस्तथा

M. N. Dutt: As you have perpetrated this, you of evil understanding, which had been attempted by any one (before this), so from this day forth you shall remain a woman, and she a man.

BORI CE: 05-193-044

ततः प्रसादयामासुर्यक्षा वैश्रवणं किल
स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः

MN DUTT: 03-262-048

ततः प्रसादयामासुर्यक्षा वैश्रवणं किला स्थूणस्यार्थं कुरुष्वान्तं शापस्येति पुनः पुनः

M. N. Dutt: The Yakshas then began to appease (the anger of) Vaishravana, for the sake of Sthuna Karna, (saying) "set a limit to your course" again and again.

BORI CE: 05-193-045

ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः
सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया

MN DUTT: 03-262-049

ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः
सर्वान् यक्षगणांस्तात शापस्यान्तचिकीर्षया

M. N. Dutt: Then that high-souled lord of the Yakshas, o son, answered his followers, all those Yakshas, with the desire of setting a limit to (his) curse.

BORI CE: 05-193-046

हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः

MN DUTT: 03-262-050

शिखण्डिनि हते यक्षाः स्वं रूपं प्रतिपत्स्यते
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः

M. N. Dutt: On the death of Shikhandin 0 you Yakshas of high minds, he shall regain his own form. Therefore let the Yaksha Sthuna be free from anxiety.

BORI CE: 05-193-047

इत्युक्त्वा भगवान्देवो यक्षराक्षसपूजितः
प्रययौ सह तैः सर्वैर्निमेषान्तरचारिभिः

MN DUTT: 03-262-051

इत्युक्त्वा भगवान् देवो यक्षराजः सुपूजितः
प्रययौ सहितः सर्वैनिमेषान्तरचारिभिः

M. N. Dutt: Having thus spoken, that mighty god, king of the Yakshas, departed well honored, with all those followers, who traveled (a great distance) in a moment.

BORI CE: 05-193-048

स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा
समये चागमत्तं वै शिखण्डी स क्षपाचरम्

MN DUTT: 03-262-052

स्थूणस्तु शापं सम्प्राप्य तत्रैव न्यवसत् तदा
समये चागमत् तूर्णं शिखण्डी तं क्षपाचरम्

M. N. Dutt: Sthuna, having received this curse, he stayed there. In due time Shikhandin came to that Rakshasa.

BORI CE: 05-193-049

सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति
तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः

MN DUTT: 03-262-053

सोऽभिगम्याब्रवीद् वाक्यं प्राप्तोऽस्मि भगवन्निति
तमब्रवीत् ततः स्थूण: प्रीतोऽस्मीति पुनः पुनः

M. N. Dutt: Approaching him, he said these words” I am come to you) O god. “Thereupon Sthuna said to him again and again, I am pleased (with you).”

BORI CE: 05-193-050

आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम्
सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने

MN DUTT: 03-262-054

आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम्
सर्वमेव यथावृत्ताचचक्षे शिखण्डिने

M. N. Dutt: Seeing that prince Shikhandin come to him without guile, he related to Shikhandin everything as it had happened.

BORI CE: 05-193-051

यक्ष उवाच
शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज
गच्छेदानीं यथाकामं चर लोकान्यथासुखम्

MN DUTT: 03-262-055

यक्षा उवाच ऊचुः शप्तो वैश्रवणेनाहं त्वत्कृते पार्थिवात्मज
गच्छेदानीं यथाकामं चर लोकान् यथासुखम्

M. N. Dutt: The Yaksha said It is not your fault, O princess, that I have (thus) been crushed by Vaishravana (but of my own destiny). Depart now according to your pleasure, and live with all happiness on this earth.

BORI CE: 05-193-052

दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम्
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम्

MN DUTT: 03-262-056

दिष्टमेतत् पुरा मन्ये न शक्यमतिवर्तितुम्
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम्

M. N. Dutt: It is my belief that it was ordained before hand, and is incapable of being altered, viz., his coming here and my seeing Paulastya (the god of wealth).

BORI CE: 05-193-053

भीष्म उवाच
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत
प्रत्याजगाम नगरं हर्षेण महतान्वितः

MN DUTT: 03-262-057

भीष्म उवाच एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत
प्रत्याजगाम नगरं हर्षेण महता वृतः

M. N. Dutt: Bhishma said Thus addressed by the Yaksha Sthuna o Bharata, Shikhandin went back to the city filled with great joy.

BORI CE: 05-193-054

पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः
द्विजातीन्देवताश्चापि चैत्यानथ चतुष्पथान्

MN DUTT: 03-262-058

पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः
द्विजातीन् देवताश्चैव चैत्यानथ चतुष्पथान्

M. N. Dutt: he And worshipped with great sumptuousness and with scents and garlands of all sorts, all those of the twice-born, and the gods and the (sacred) trees and cross-ways.

BORI CE: 05-193-055

द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः

MN DUTT: 03-262-059

दुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः

M. N. Dutt: And Drupada, the king of Panchalas, became exceedingly joyful, with his son Shikhandin who had obtained his desire and as well as with his friends.

BORI CE: 05-193-056

शिष्यार्थं प्रददौ चापि द्रोणाय कुरुपुंगव
शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा

MN DUTT: 03-262-060

शिष्यार्थ प्रददौ चाथ द्रोणाय कुरुपुङ्गवा शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा

M. N. Dutt: And then he gave away to Drona as a disciple, O best of the race, his son Shikhandin, who had been before (this) a daughter, O king.

BORI CE: 05-193-057

प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः
शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः

MN DUTT: 03-262-061

प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः
शिखण्डी सह युष्माभिधृष्टद्युम्नश्च पार्षतः

M. N. Dutt: And the king's son, Shikhandin, obtained (the knowledge) of the science of arms with its four divisions (receiving, holding, using, and baffling weapons), as also yourselves and Dhrishtadyumna of Prishata's race.

BORI CE: 05-193-058

मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन्
जडान्धबधिराकारा ये युक्ता द्रुपदे मया

MN DUTT: 03-262-062

मम त्वेतच्चरास्तात यथावत् प्रत्यवेदयन्
जडान्धबधिराकारा ये मुक्ता द्रुपदे मया

M. N. Dutt: To me however, my spies who had been set on Drupada by me, (in the guise of) being idiots, who were blind and deaf, related all things as they happened, O son.

BORI CE: 05-193-059

एवमेष महाराज स्त्रीपुमान्द्रुपदात्मजः
संभूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः

MN DUTT: 03-262-063

एवमेष महाराज स्त्रीपुमान् दुपदात्मजः
स सम्भूतः कुरुश्रेष्ठ शिखण्डी रथसत्तमः

M. N. Dutt: In this way it is, O great king, that the son of Drupada is both a man and woman, and he was born as Shikhandin, O best of Kurus, and as the best of car-warriors.

BORI CE: 05-193-060

ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता
द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ

MN DUTT: 03-262-064

ज्येष्ठा काशिपतेः कन्या अम्बानामेति विश्रुता
द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ

M. N. Dutt: (Thus it happened), 0 best among Bharata's race, that the eldest daughter of the king of Kashi, known by the name of Amba, is born in the family of Drupada as Shikhandin.

BORI CE: 05-193-061

नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम्
मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत

MN DUTT: 03-262-065

नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम्
मुहूर्तमपि पश्येय प्रहरेयं न चाप्युत

M. N. Dutt: I will not look for a single moment nor even strike, though appearing before me with his bow in his hand with the desire of

BORI CE: 05-193-062

व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम्
स्त्रियां स्त्रीपूर्वके चापि स्त्रीनाम्नि स्त्रीस्वरूपिणि

MN DUTT: 03-262-066

व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम्
स्त्रियां स्त्रीपूर्वके चैव स्त्रीनाम्नि स्त्रीसरूपिणि

M. N. Dutt: This is the vow which I have taken for all time, and it is known to all the earth, that on women, or on those who had been women before, on those whose names were those of women, or even those whose appearance resembles that of a woman,

BORI CE: 05-193-063

न मुञ्चेयमहं बाणानिति कौरवनन्दन
न हन्यामहमेतेन कारणेन शिखण्डिनम्

MN DUTT: 03-262-067

न मुञ्चेयमहं बाणमिति कौरवनन्दन
न हन्यामहमेतेन कारणेन शिखण्डिनम्

M. N. Dutt: I will not let go my weapons, O son of Kuru's race, I will not, for this reason, slay this Shikhandin.

BORI CE: 05-193-064

एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः
ततो नैनं हनिष्यामि समरेष्वाततायिनम्

MN DUTT: 03-262-068

एतत् तत्त्वमहं वेद जन्म तात शिखण्डिनः
ततो नैनं हनिष्यामि समरेष्वाततायिनम्

M. N. Dutt: I know this truth about the birth of Shikhandin, O son, and therefore I will not slay him in any battle, through with weapon in his hand.

BORI CE: 05-193-065

यदि भीष्मः स्त्रियं हन्याद्धन्यादात्मानमप्युत
नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम्

MN DUTT: 03-262-069

यदि भीष्मः स्त्रियं हन्यात् सन्तः कुर्युर्विगर्हणम्
नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम्

M. N. Dutt: If Bhishma slays a woman, all rightminded men will censure him and therefore I will not slay him, even if I see him standing on the battle field.

BORI CE: 05-193-066

संजय उवाच
एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत

MN DUTT: 03-262-070

वैशम्पयान उवाच एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत

M. N. Dutt: Vaishampayana said On hearing this, king Duryodhana, a descendant of Kuru's race, having reflected for a moment, considered this to be fitting in Bhishma.

Home | About | Back to Book 05 Contents | ← Chapter 192 | Chapter 194 →