Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 192

BORI CE: 05-192-001

भीष्म उवाच
ततः शिखण्डिनो माता यथातत्त्वं नराधिप
आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम्

MN DUTT: 03-261-001

भीष्य उवाच ततः शिखण्डिनो माता यथातत्त्वं नराधिप
आचचक्षे महाबाहो भर्ने कन्यां शिखण्डिनीम्

M. N. Dutt: Bhishma said The mother of Shikhandin, O mightyarmed ruler of men, related to her husband all about her daughter Shikhandin in accordance with the real facts.

BORI CE: 05-192-002

अपुत्रया मया राजन्सपत्नीनां भयादिदम्
कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः

MN DUTT: 03-261-002

अपुत्रया मया राजन् सपत्नीनां भयादिदम्
कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता

M. N. Dutt: Childless as I was, O great king, and from fear of my companion, wives, my daughter Shikhandin, when born, was represented to you as a son,

BORI CE: 05-192-003

त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम्
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ
भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता

MN DUTT: 03-261-003

त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम्
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ

M. N. Dutt: O best of men, you had, also, from love of me, corroborated it and O best among kings, the rites belonging to a son were performed for this daughter.

BORI CE: 05-192-004

त्वया च प्रागभिहितं देववाक्यार्थदर्शनात्
कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम्

MN DUTT: 03-261-004

भार्या चोढा त्वया राजन् दशार्णाधिपतेः सुता
मया च प्रत्यभिहितं देववाक्यार्थदर्शनात्
कन्या भूत्वा पुमान् भावीत्येवं चैतदुपेक्षितम्

M. N. Dutt: And a wife was given to her, O king viz., the daughter of the king of the Dasharna territories and it was approved of by me; seeing as I did the meaning of the words of that dirty, "Born as a maiden, she will become a male" we ignored this fact of her being a daughter.

BORI CE: 05-192-005

एतच्छ्रुत्वा द्रुपदो यज्ञसेनः; सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य
मन्त्रं राजा मन्त्रयामास राज;न्यद्यद्युक्तं रक्षणे वै प्रजानाम्

MN DUTT: 03-261-005

एतच्छ्रुत्वा दुपदो यज्ञसेनः सर्वं तत्त्वं मन्त्रविद्भयो निवेद्या मन्त्रं राजा मन्त्रयामास राजन् यथायुक्तं रक्षणे वै प्रजानाम्

M. N. Dutt: Hearing this, king Drupada known as Yagasena, having conformed all his councillors of all these facts, held a consultation, O king, as to the best means of protecting his subjects.

BORI CE: 05-192-006

संबन्धकं चैव समर्थ्य तस्मि;न्दाशार्णके वै नृपतौ नरेन्द्र
स्वयं कृत्वा विप्रलम्भं यथाव;न्मन्त्रैकाग्रो निश्चयं वै जगाम

MN DUTT: 03-261-006

सम्बन्धकं चैव समर्थ्य तस्मिन् दाशार्णके वै नृपतौ नरेन्द्र
काग्रो निश्चयं वै जगाम

M. N. Dutt: Although he had himself deceived the king of the Dasharna country, yet sanctioning the alliance as quite proper, he began to settle his plans with concentrated attention.

BORI CE: 05-192-007

स्वभावगुप्तं नगरमापत्काले तु भारत
गोपयामास राजेन्द्र सर्वतः समलंकृतम्

MN DUTT: 03-261-007

स्वभावगुप्तं नगरमापत्काले तु भारत
गोपयामास राजेन्द्र सर्वत: समलंकृतम्

M. N. Dutt: Naturally well-defended, O Bharata, (he) began to fortify his city, at the time of danger, in all possible ways, and adorned it (with works of defense).

BORI CE: 05-192-008

आर्तिं च परमां राजा जगाम सह भार्यया
दशार्णपतिना सार्धं विरोधे भरतर्षभ

MN DUTT: 03-261-008

आर्ति च परमां जगाम सह भार्यया
दशार्णपतिना सार्धं विरोधे भरतर्षभ

M. N. Dutt: But the king was nevertheless afflicted with great grief, together with his queen, O best among Bharata's race, at this enmity with the king of Dasharna territories.

BORI CE: 05-192-009

कथं संबन्धिना सार्धं न मे स्याद्विग्रहो महान्
इति संचिन्त्य मनसा दैवतान्यर्चयत्तदा

MN DUTT: 03-261-009

कथं सम्बन्धिना सार्धं न मे स्याद् विग्रहो महान्
इति संचिन्त्य मनसा देवतामर्चयत् तदा

M. N. Dutt: Considering in his mind as to how there might not be this great enmity with his son's father-in-law, he began to worship the gods.

BORI CE: 05-192-010

तं तु दृष्ट्वा तदा राजन्देवी देवपरं तथा
अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत्

MN DUTT: 03-261-010

तं तु दृष्ट्वा तदा राजन् देवी देवपरं तदा
अर्चा प्रयुञ्जानमथो भार्या वचनमब्रवीत्

M. N. Dutt: Thereupon, perceiving him to be devoted to the gods, O king, and paying his worship, his wife, that goddess like lady spoke these words.

BORI CE: 05-192-011

देवानां प्रतिपत्तिश्च सत्या साधुमता सदा
सा तु दुःखार्णवं प्राप्य नः स्यादर्चयतां भृशम्

MN DUTT: 03-261-011

देवानां प्रतिपत्तिश्च सत्या साधुमता सताम्
किमु दुःखार्णवं प्राप्य तस्मादर्चयतां गुरून्

M. N. Dutt: Though in prosperity, the worship of gods is truly prescribed by all righteous men, what then (ought to bu said) about those who are in distress? Therefore, worship your superiors.

BORI CE: 05-192-012

दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः
अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने

MN DUTT: 03-261-012

दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणम्
अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने

M. N. Dutt: Pay worship also to all the gods with large presents (to the Brahmanas) and let the sacred fires be ablaze, to pacify the Dasharna king.

BORI CE: 05-192-013

अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभो
देवतानां प्रसादेन सर्वमेतद्भविष्यति

MN DUTT: 03-261-013

अयुद्धेन निवृत्तिं च मनसा चिन्तय प्रभो
देवतानां प्रसादेन सर्वमेतद् भविष्यति

M. N. Dutt: O my lord, think in your mind (about a way) for pacification without involving a war. Through the grace of the gods, all this will happen.

BORI CE: 05-192-014

मन्त्रिभिर्मन्त्रितं सार्धं त्वया यत्पृथुलोचन
पुरस्यास्याविनाशाय तच्च राजंस्तथा कुरु

MN DUTT: 03-261-014

मन्त्रिभिर्मन्त्रितं सार्धं त्वया पृथुललोचना पुरस्यास्याविनाशाय यच्च राजंस्तथा कुरु

M. N. Dutt: Do as you had been counseled when you consulted with your ministers, O you with large eyes, for the preservation of this city, O king.

BORI CE: 05-192-015

दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव
परस्परविरोधात्तु नानयोः सिद्धिरस्ति वै

MN DUTT: 03-261-015

दैवं हि मानुषोपेतं भृशं सिद्ध्यति पार्थिव
परस्परविरोधाद्धि सिद्धिरस्ति न चैतयोः

M. N. Dutt: When earthy power is joined to godly power, it will surely succeed, O king. But there is no success when these are against each other,

BORI CE: 05-192-016

तस्माद्विधाय नगरे विधानं सचिवैः सह
अर्चयस्व यथाकामं दैवतानि विशां पते

MN DUTT: 03-261-016

तस्माद् विधाय नगरे विधानं सचिवैः सह
अर्चयस्व यथाकामं दैवतानि विशाम्पते

M. N. Dutt: Therefore, having taken the necessary steps as regard this city with your ministers, pay adoration, O lord of earth, to the gods according to your desire.

BORI CE: 05-192-017

एवं संभाषमाणौ तौ दृष्ट्वा शोकपरायणौ
शिखण्डिनी तदा कन्या व्रीडितेव मनस्विनी

MN DUTT: 03-261-017

एवं संभाषमाणौ तु दृष्ट्वा शोकपरायणौ
शिखण्डिनी तदा कन्या वीडितेव तपस्विनी

M. N. Dutt: Perceiving those two, overwhelmed with grief, talking to each other, that daughter Shikhandin, ascetic as she was, filled with shame.

BORI CE: 05-192-018

ततः सा चिन्तयामास मत्कृते दुःखितावुभौ
इमाविति ततश्चक्रे मतिं प्राणविनाशने

MN DUTT: 03-261-018

ततः सा चिन्तयामास मत्कृते दुःखितावुभौ
इमाविति ततश्चक्रे मतिं प्राणविनाशने

M. N. Dutt: Thereupon she thought (within herself), "these two (my father and mother) are afflicted with grief on my account.” Then she made up her mind for destroying her own life.

BORI CE: 05-192-019

एवं सा निश्चयं कृत्वा भृशं शोकपरायणा
जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम्

MN DUTT: 03-261-019

एवं सा निश्चयं कृत्वा भृशं शोकपरायणा
निर्जगाम गृहं त्यक्त्वा गहनं निर्जनं वनम्

M. N. Dutt: Having firmly taken this resolution and been deeply afflicted with grief, she went out to a deep and lonely forest, abandoning her house.

BORI CE: 05-192-020

यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम्
तद्भयादेव च जनो विसर्जयति तद्वनम्

MN DUTT: 03-261-020

यक्षेणमिता राजन् स्थूणाकर्णेन पालितम्
तद्भयादेव च जनो विसर्जयति तद् वनम्

M. N. Dutt: That forest, O king, was inhabited by a very rich and powerful Yaksha named Sthunakarna a and it was through his fear that men forsook that forest.

BORI CE: 05-192-021

तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम्
लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम्

MN DUTT: 03-261-021

तत्र च स्थूणभवनं सुधामृत्तिकलेपनम्
ताजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम्

M. N. Dutt: And there was the abode of Sthuna, washed with lime, from which issued smoke bearing the smell of fried paddy, and (surrounded) with high walls with a gate way.

BORI CE: 05-192-022

तत्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप
अनश्नती बहुतिथं शरीरमुपशोषयत्

MN DUTT: 03-261-022

तत् प्रविश्य शिखण्डी सा दुपदस्यात्मजा नृप
अनश्नाना बहुतिथं शरीरमुदशोषयत्

M. N. Dutt: Entering it, the daughter of king Drupada Shikhandin, O king, began to reduce her body by remaining without food for many a day.

BORI CE: 05-192-023

दर्शयामास तां यक्षः स्थूणो मध्वक्षसंयुतः
किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम्

MN DUTT: 03-261-023

दर्शयामास तां यज्ञः स्थूणो मार्दवसंयुतः
किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि मा चिरम्

M. N. Dutt: That Yaksha Sthuna, who was endued with kindliness, showed himself to her (and said), "for what purpose have you began this proceeding? Tell me and do not make delay, for I will do it."

BORI CE: 05-192-024

अशक्यमिति सा यक्षं पुनः पुनरुवाच ह
करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः

MN DUTT: 03-261-024

अशक्यमिति सा यक्षं पुनः पुनरुवाच ह
करिष्यामीति वै क्षिप्रं प्रत्युवाचाथ गुह्यकः

M. N. Dutt: "It cannot be performed”, she replied to the Yaksha again and again. But that Guhyaka returned her answer immediately (by saying) “I shall surely do it."

BORI CE: 05-192-025

धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे
अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम्

MN DUTT: 03-261-025

धनेश्वरस्यानुचरों वरदोऽस्मि नृपात्मजे
अदेयमपि दास्यामि ब्रूहि यत् ते विवक्षितम्

M. N. Dutt: “O daughter of the king, I am an attendant of the god of wealth, and I can grant boons. I will bestow even what is unbestowable. So tell me what you desire."

BORI CE: 05-192-026

ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत्
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत

MN DUTT: 03-261-026

ततः शिखण्डी तत् सर्वमखिलेन न्यवेदयत्
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत

M. N. Dutt: Thereupon Shikhandin related to that chief of the Yakshas, named Sthunakarma, 0 Bharata, everything in detail.

BORI CE: 05-192-027

आपन्नो मे पिता यक्ष नचिराद्विनशिष्यति
अभियास्यति संक्रुद्धो दशार्णाधिपतिर्हि तम्

MN DUTT: 03-261-027

शिखण्डिन्युवाच अपुत्रो मे पिता यक्ष न चिरान्नाशमेष्यति
अभियास्यति सक्रोधो दशार्णधिपतिर्हि तम्

M. N. Dutt: Shikhandin said “O Yaksha, my father, bereft of a son, will very soon meet with destruction, for the lord of the Dasharna territories is marching against him with anger.

BORI CE: 05-192-028

महाबलो महोत्साहः स हेमकवचो नृपः
तस्माद्रक्षस्व मां यक्ष पितरं मातरं च मे

MN DUTT: 03-261-028

महाबलो महोत्साहः सहेमकवचो नृपः
तस्माद् रक्षस्व मां यक्षं मातरं पितरं च मे

M. N. Dutt: That golden-armoured king is very powerful, and of great energy. Therefore protect me, O Yaksha, and my father and mother.

BORI CE: 05-192-029

प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः

MN DUTT: 03-261-029

प्रतिज्ञातो हि भवता दुःखप्रतिशमो मम
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः

M. N. Dutt: The pacification of my grief has been promised by you. Let me become a man, O Yaksha, through your grace, O faultless one.

BORI CE: 05-192-030

यावदेव स राजा वै नोपयाति पुरं मम
तावदेव महायक्ष प्रसादं कुरु गुह्यक

MN DUTT: 03-261-030

यावदेव स राजा वै नोपयाति पुरं मम
तावदेव महायक्ष प्रसादं कुरु गुह्यकः

M. N. Dutt: So long as that king does not depart from my city, bestowed your grace, O great Yaksha and Guhyaka.

Home | About | Back to Book 05 Contents | ← Chapter 191 | Chapter 193 →