Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 191

BORI CE: 05-191-001

भीष्म उवाच
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप
चोरस्येव गृहीतस्य न प्रावर्तत भारती

MN DUTT: 03-260-001

भीष्म उवाच एवमुक्तस्य दूतेन दुपदस्य तदा नृप
चोरस्येव गृहीतस्य न प्रावर्तत भारती

M. N. Dutt: Bhishma said Thus addressed by that messenger, O king, the king Drupada, like a thief caught (red handed), could not utter a word.

BORI CE: 05-191-002

स यत्नमकरोत्तीव्रं संबन्धैरनुसान्त्वनैः
दूतैर्मधुरसंभाषैर्नैतदस्तीति संदिशन्

MN DUTT: 03-260-002

स यत्नमकरोत् तीव्र सम्बन्धिन्यनुमानने
दूतैर्मधुरसम्भाषैर्न तदस्तीति संदिशन्

M. N. Dutt: He made great efforts, for the purpose of pacifying his son's (daughter) father-in-law, by means of messengers, instructing them to say sweetly and persuasively, 'It is not so.'

BORI CE: 05-191-003

स राजा भूय एवाथ कृत्वा तत्त्वत आगमम्
कन्येति पाञ्चालसुतां त्वरमाणोऽभिनिर्ययौ

MN DUTT: 03-260-003

स राजा भूय एवाथ ज्ञात्वा तत्त्वमथागमत्
कन्येति पाञ्चालसुतां त्वरमाणो विनिर्ययौ

M. N. Dutt: That king (Hiranyavarman), thereupon once more ascertained the real fact, that the offspring of the king of the Panchalas was a daughter, and went forth (out of his city) without delay.

BORI CE: 05-191-004

ततः संप्रेषयामास मित्राणाममितौजसाम्
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा

MN DUTT: 03-260-004

ततः सम्प्रेषयामास मित्राणाममितौजसाम्
दुहितुर्विप्रेलम्भं तं धात्रीणां वचनात् तदा

M. N. Dutt: He then sent information to all his friends (who were) of immeasurable strength, regarding the deception that had been practiced upon his daughter, according to the massage of the nurses.

BORI CE: 05-191-005

ततः समुदयं कृत्वा बलानां राजसत्तमः
अभियाने मतिं चक्रे द्रुपदं प्रति भारत

MN DUTT: 03-260-005

ततः समुदयं कृत्वा बलानां राजसत्तमः
अभियाने मतिं चक्रे दुपदं प्रति भारत

M. N. Dutt: Then that best of kings, having mustered a large army, formed the resolution of marching against the king Drupada, O Bharata.

BORI CE: 05-191-006

ततः संमन्त्रयामास मित्रैः सह महीपतिः
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति

MN DUTT: 03-260-006

ततः सम्मन्त्रयामास मन्त्रिभिः स महीपतिः
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति

M. N. Dutt: Then that ruler of the earth, Hiranyavarman held a consultation with his ministers, O great king (as to the course to be taken) against the king of the Panchalas.

BORI CE: 05-191-007

तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम्
तथ्यं चेद्भवति ह्येतत्कन्या राजञ्शिखण्डिनी
बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहान्

MN DUTT: 03-260-007

तत्र वै निश्चितं तेषामभूद् राज्ञां महात्मनाम्
तथ्यं भवति चेदेतत् कन्या राजन् शिखण्डिनी
बद्ध्वा पञ्चालराजानमानयिष्यामहे गृहम्
अन्यं राजानमाधाय पञ्चालेषु नरेश्वरम्

M. N. Dutt: It was then and there resolved with certainly among those high-souled kings "If this be really true that Shikhandin is a daughter, O king, then having bound the king of the Panchalas, we shall drag him (here) and having installed another king who will rule over the people,

BORI CE: 05-191-008

अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम्
घातयिष्याम नृपतिं द्रुपदं सशिखण्डिनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-191-009

स तदा दूतमाज्ञाय पुनः क्षत्तारमीश्वरः
प्रास्थापयत्पार्षताय हन्मीति त्वां स्थिरो भव

MN DUTT: 03-260-008

घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम्
तत् तदाऽनृतमाज्ञाय पुनर्वृतान्नराधिपः
प्रास्थापयत् पार्षताय निहन्मीति स्थिरो भव

M. N. Dutt: We will slay thịś king of the Panchalas along with Shikhandin. Knowing this to be the fixed resolve the king (Hiranyavarman) once more sent messengers to the son of Prishata, (with the message). “I shall slay you, wait a little."

BORI CE: 05-191-010

स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः

MN DUTT: 03-260-009

भीष्म उवाच स हि प्रकृत्या वै भीतः किल्बिषी च नराधिपः
भयं तीव्रमनुप्राप्तो दुपदः पृथिवीपतिः

M. N. Dutt: Bhishma said That king was by nature not courageous, and was quiet. King Drupada, through a ruler of the earth, was dreadfully alarmed.

BORI CE: 05-191-011

विसृज्य दूतं दाशार्णं द्रुपदः शोककर्शितः
समेत्य भार्यां रहिते वाक्यमाह नराधिपः

MN DUTT: 03-260-010

विसृज्य दूतान् दाशार्णे दुपदः शोकमूर्छितः
समेत्य भार्या रहिते वाक्यमाह नराधिपः

M. N. Dutt: Having despatched messengers of the Dasharna king, king Drupada, fainting with grief, approached his wife in secret and spoke these words.

BORI CE: 05-191-012

भयेन महताविष्टो हृदि शोकेन चाहतः
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः

MN DUTT: 03-260-011

भयेन महताऽऽविष्टो हृदि शोकेन चाहतः
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः

M. N. Dutt: Being filled, as the Panchala king was, with great fear and struck with grief at his heart, he said to the beloved mother of Shikhandin.

BORI CE: 05-191-013

अभियास्यति मां कोपात्संबन्धी सुमहाबलः
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम्

MN DUTT: 03-260-012

अभियास्यति मां कोपात् सम्बन्धी सुमहाबलः
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम्

M. N. Dutt: “My son's father-in-law, king Hiranyavarman, having mustered a large army, is advancing against me with anger, powerful as he is.

BORI CE: 05-191-014

किमिदानीं करिष्यामि मूढः कन्यामिमां प्रति
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः

MN DUTT: 03-260-013

किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः

M. N. Dutt: Fools that we both (of us) are, what are we to do now, as regards this daughter of ours? Your son Shikhandin is very much suspected to be a daughter.

BORI CE: 05-191-015

इति निश्चित्य तत्त्वेन समित्रः सबलानुगः
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति

MN DUTT: 03-260-014

इति संचिन्त्य यत्नेन समित्रः सबलानुगः
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति

M. N. Dutt: Under this suspicion, (king Hiranyavarman), thinking, I have been deceived, wants to slay me with his friends and army carefully mustered.

BORI CE: 05-191-016

किमत्र तथ्यं सुश्रोणि किं मिथ्या ब्रूहि शोभने
श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्यहं तथा

MN DUTT: 03-260-015

किमत्र तथ्यं सुश्रोणि मिथ्या किं ब्रूहि शोभने
श्रुत्वा त्वत्तः शुभं वाक्यं संविधास्याम्यहं तथा

M. N. Dutt: ( you of beautiful hips, tell me what is truth is (this case) and O beautiful lady, what is false. O auspicious one, having heard from you, I will make arrangements (how to act).

BORI CE: 05-191-017

अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी
त्वं च राज्ञि महत्कृच्छ्रं संप्राप्ता वरवर्णिनि

MN DUTT: 03-260-016

अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी
त्वं च राज्ञि महत् कृच्छ्रे सम्प्राप्ता वरवर्णिनि

M. N. Dutt: I have been thrown in danger, as well this daughter Shikhandin. You also, O imperial lady of the finest complexion, are in great danger.

BORI CE: 05-191-018

सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः
तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते
शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः

MN DUTT: 03-260-017

सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः
तथा विदध्यां सुश्रोणि कृत्यमाशु शुचिस्मिते

M. N. Dutt: As I ask you, tell me that the truth is, for the relief of all (of us). O lady with beautiful hips and fair smiles, it depends on your words as to what ought to be speedily done.

Corresponding verse not found in BORI CE

MN DUTT: 03-260-018

शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः
कृपयाऽहं वरारोहे वञ्चितः पुत्रधर्मतः

M. N. Dutt: Do you not fear, neither (let) Shikhandin (fear), for I will make suitable arrangements through kindness through I have been deprived from the duties to a son.

BORI CE: 05-191-019

क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः
मया दाशार्णको राजा वञ्चितश्च महीपतिः
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम्

MN DUTT: 03-260-019

मया दाशार्णको राजा वञ्चितः स महीपतिः
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम्

M. N. Dutt: That ruler of the earth, the king of the Dasharna country has been deceived by me. Speak, therefore O highly blessed lady, so that I may do what should be for the benefit (of all).'

BORI CE: 05-191-020

जानतापि नरेन्द्रेण ख्यापनार्थं परस्य वै
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम्

MN DUTT: 03-260-020

जानता हि नरेन्द्रेण ख्यापनार्थं परस्य वै
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम्

M. N. Dutt: That goddess-like lady, being thus addressed before all the ministers by the king, for the proclamation of his innocence to others, though he knew everything, replied to the lord of the earth.

Home | About | Back to Book 05 Contents | ← Chapter 190 | Chapter 192 →