Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 190

BORI CE: 05-190-001

भीष्म उवाच
चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत्
ततो लेख्यादिषु तथा शिल्पेषु च परं गता
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह

BORI CE: 05-190-002

तस्य माता महाराज राजानं वरवर्णिनी
चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा

BORI CE: 05-190-003

ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम्
स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया

MN DUTT: 03-259-001

भीष्म उवाच चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु
ततो लेख्यादिषु तथा शिल्पेषु च परंतप

MN DUTT: 03-259-002

इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह
तस्य माता महाराज राजानं वरवर्णिनी
चोदयामास भार्यार्थं कन्यायाः पुत्रवत् तदा
ततस्तां पार्षतो दृष्ट्वा कन्यां सम्प्राप्तयौवनाम्
स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया

M. N. Dutt: Bhishma said Drupada bestowed all possible care on all the (necessary) accomplishments of his daughter, O vanquisher of foes, teaching her writing, painting and all the arts. And in (the practice of) arrows and (other) weapons O great king, she became a disciple of Drona. And O great king, the mother of that child, a lady of the fairest complexion, urged the king for a wife for that daughter, as if she were a son. Thereupon the sin of Prishata, perceiving her to have attained youth, became thoughtful along with his wife, considering her to be a female.

BORI CE: 05-190-004

द्रुपद उवाच
कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः

MN DUTT: 03-259-003

दुपद उवाच कन्या ममेयं सम्प्राप्ता यौवनं शोकवर्धिनी
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः

M. N. Dutt: Drupada said This daughter of mine, who now adds to my woe, has attained her youth. And she has been concealed by me on the strength of the) words of the holders of the trident.

BORI CE: 05-190-005

न तन्मिथ्या महाराज्ञि भविष्यति कथंचन
त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुमर्हति

MN DUTT: 03-259-004

भार्योवाच न तन्मिथ्या महाराज भविष्यति कथंचन
त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति

M. N. Dutt: His wife said Ogreat king, that (word) will never prove false. How can it be proper for the Creator of the three worlds to speak anything false on this earth?

BORI CE: 05-190-006

भार्योवाच
यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः
श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज

MN DUTT: 03-259-005

यदि ते रोचते राजन् वक्ष्यामि शृणु मे वचः
श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज

M. N. Dutt: If it pleases you, O king, hear what I say. And then having listened to it, the descendant of Prishata may take to his own wisdom.

BORI CE: 05-190-007

क्रियतामस्य नृपते विधिवद्दारसंग्रहः
सत्यं भवति तद्वाक्यमिति मे निश्चिता मतिः

MN DUTT: 03-259-006

क्रियतामस्य यत्नेन विधिवद् दारसंग्रहः
भविता तद्वचः सत्यमिति मे निश्चिता मतिः

M. N. Dutt: According to due rites, cause him to take a wife, with all care. Those words of him (Shiva) will turn out true, even this is my firm belief.

BORI CE: 05-190-008

भीष्म उवाच
ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती
वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम्

MN DUTT: 03-259-007

ततस्तौ निश्चयं कृत्वा तस्मिन् कार्येऽथ दम्पती
वरयांचक्रतुः कन्यां दशार्णाधिपतेः सुताम्

M. N. Dutt: Then that royal couple, making a firm resolution as regards that work, chose as a bride the maiden daughter of the king Dasharnakas.

BORI CE: 05-190-009

ततो राजा द्रुपदो राजसिंहः; सर्वान्राज्ञः कुलतः संनिशाम्य
दाशार्णकस्य नृपतेस्तनूजां; शिखण्डिने वरयामास दारान्

MN DUTT: 03-259-008

ततो राजा द्रुपदो राजसिंहः सर्वान् राज्ञः कुलतः संनिशाम्य
दशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास दारान्

M. N. Dutt: Thereupon the king Drupada, the lion among kings, having heard of the (respective) purity if descent of the lineage of all kings, chose the daughter of the king of the Dasharnaka territory as the wife of Shikhandin.

BORI CE: 05-190-010

हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने

MN DUTT: 03-259-009

हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने

M. N. Dutt: That king Dasharnaka, known Hiranyavarman (or the golden-armoured) even that ruler of earth gave away his daughter to that Shikhandin.

BORI CE: 05-190-011

स च राजा दशार्णेषु महानासीन्महीपतिः
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः

MN DUTT: 03-259-010

स च राजा दशार्णेषु महानासीत् सुदुर्जयः
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः

M. N. Dutt: And throughout all the Dasharnaka territories that king was a mighty one, and incapable of being conquered. He protected by a golden Armour, was irresistible, had a large army and was high-souled.

BORI CE: 05-190-012

कृते विवाहे तु तदा सा कन्या राजसत्तम
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी

MN DUTT: 03-259-011

कृते विवाहे तु तदा सा कन्या राजसत्तम! यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी

M. N. Dutt: And some time after the wedding had been performed, that daughter, O best of kings, attained her youth; and that daughter, Shikhandin, had also attained her youth.

BORI CE: 05-190-013

कृतदारः शिखण्डी तु काम्पिल्यं पुनरागमत्
न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल

MN DUTT: 03-259-012

कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत्
ततः सा वेद तां कन्या कञ्चित् कालं स्त्रियं किल
१३ हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम्

M. N. Dutt: as was And Shikandin, being wedded, returned to Kampilya. And then after a certain time she (daughter of Hiranyavarma) came to know her to be a woman. And the daughter of Hiranyavarman, knowing Shikhandin to be a woman,

BORI CE: 05-190-014

हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम्
धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत्
कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम्

MN DUTT: 03-259-013

धात्रीणां च सखीनां च वीडमाना न्यवेदयत्
कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम्

M. N. Dutt: Represented to her nurses and lady companions with shame (this fact) about the maiden daughter of the king of the Panchalas, viz. Shikhandin.

BORI CE: 05-190-015

ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा
जग्मुरार्तिं परां दुःखात्प्रेषयामासुरेव च

MN DUTT: 03-259-014

ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा
जग्मुरार्ति परां प्रेष्याः प्रेषयामासुरेव च

M. N. Dutt: Then those nurses from the Dasharnaka territories, O best among kings, became greatly afflicted, and dispatched emissaries (to their king).

BORI CE: 05-190-016

ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन्
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः

MN DUTT: 03-259-015

ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन्
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः

M. N. Dutt: Thereupon all the emissaries to the king of the Dasharnaka territories informed him of the deception that had been practice, as it had happened. And that king became filled with anger.

BORI CE: 05-190-017

शिखण्ड्यपि महाराज पुंवद्राजकुले तदा
विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन्

MN DUTT: 03-259-016

शिखण्ड्यपि महाराज पुंवद् राजकुले तदा
विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन्

M. N. Dutt: And, O great king, Shikhandin also at that time conducted himself like a male at the royal court with great joy, setting aside as it were his feminine nature.

BORI CE: 05-190-018

ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ
हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह

MN DUTT: 03-259-017

ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ
हिरण्यवर्मा राजेन्द्र रोषादार्ति जगाम ह

M. N. Dutt: After the lapse of a few days, O best of the race of Bharata, on hearing of this fact (Shikhandin bearing himself like a male), Hiranyavarman, O great king, was afflicted with anger.

BORI CE: 05-190-019

ततो दाशार्णको राजा तीव्रकोपसमन्वितः
दूतं प्रस्थापयामास द्रुपदस्य निवेशने

MN DUTT: 03-259-018

ततो दाशार्णको राजा तीव्रकोपसमन्वितः
दूतं प्रस्थापयामास दुपदस्य निवेशनम्

M. N. Dutt: Thereupon the king of Dasharna country, being filled with terrible anger, sent an ambassador to the court of king Drupada.

BORI CE: 05-190-020

ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः
एक एकान्तमुत्सार्य रहो वचनमब्रवीत्

MN DUTT: 03-259-019

ततो द्रुपमासाद्य दूतः काञ्चनवर्मणः
एक एकान्तमुत्सार्य रहो वचनमब्रवीत्

M. N. Dutt: Then the ambassador of the goldenarmoured king having alone approached the king Drupada, took him aside and spoken these words to him in private.

BORI CE: 05-190-021

दशार्णराजो राजंस्त्वामिदं वचनमब्रवीत्
अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयानघ

MN DUTT: 03-259-020

दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत्
अभिषङ्गात् प्रकुपितो विप्रलब्धस्त्वयाऽघ

M. N. Dutt: The king of the Dasharna country, O king, has spoken these words to you, being deceived by you and enraged with you at the deception, O sinless one.

BORI CE: 05-190-022

अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि

MN DUTT: 03-259-021

अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव
यन्मे कन्यां स्वकन्यार्थते मोहाद् याचितवानसि

M. N. Dutt: "You have insulted me. Surely it was not considerately done that you wanted my daughter for your daughter from folly.

BORI CE: 05-190-023

तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते
एष त्वां सजनामात्यमुद्धरामि स्थिरो भव

MN DUTT: 03-259-022

तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते
एष त्वा सजनामात्यमुद्धरामि स्थिरो भव

M. N. Dutt: Take now the fruit of that act of deception, O wicked one, for I will now slay you with all your relatives and ministers. Wait a bit.”

Home | About | Back to Book 05 Contents | ← Chapter 189 | Chapter 191 →